< Timotheum Ii 4 >

1 Testificor coram Deo, et Iesu Christo, qui iudicaturus est vivos, et mortuos, per adventum ipsius, et regnum eius:
īśvarasya gocare yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakāle svarājatvena jīvatāṁ mṛtānāñca lokānāṁ vicāraṁ kariṣyati tasya gocare 'haṁ tvām idaṁ dṛḍham ājñāpayāmi|
2 praedica verbum, insta opportune, importune: argue, obsecra, increpa in omni patientia, et doctrina.
tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|
3 Erit enim tempus, cum sanam doctrinam non sustinebunt, sed ad sua desideria coacervabunt sibi magistros, prurientes auribus,
yata etādṛśaḥ samaya āyāti yasmin lokā yathārtham upadeśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti
4 et a veritate quidem auditum avertent, ad fabulas autem convertentur.
satyamatācca śrotrāṇi nivarttya vipathagāmino bhūtvopākhyāneṣu pravarttiṣyante;
5 Tu vero vigila, in omnibus labora, opus fac Evangelistae, ministerium tuum imple. Sobrius esto.
kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|
6 Ego enim iam delibor, et tempus resolutionis meae instat.
mama prāṇānām utsargo bhavati mama prasthānakālaścopātiṣṭhat|
7 Bonum certamen certavi, cursum consummavi, fidem servavi.
aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
8 In reliquo reposita est mihi corona iustitiae, quam reddet mihi Dominus in illa die iustus iudex: non solum autem mihi, sed et iis, qui diligunt adventum eius.
śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|
9 Festina ad me venire cito.
tvaṁ tvarayā matsamīpam āgantuṁ yatasva,
10 Demas enim me reliquit, diligens hoc saeculum, et abiit Thessalonicam: Crescens in Galatiam, Titus in Dalmatiam. (aiōn g165)
yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
11 Lucas est mecum solus. Marcum assume, et adduc tecum: est enim mihi utilis in ministerio.
kevalo lūko mayā sārddhaṁ vidyate| tvaṁ mārkaṁ saṅginaṁ kṛtvāgaccha yataḥ sa paricaryyayā mamopakārī bhaviṣyati,
12 Tychicum autem misi Ephesum.
tukhikañcāham iphiṣanagaraṁ preṣitavān|
13 Penulam, quam reliqui Troade apud Carpum, veniens affer tecum, et libros, maxime autem membranas.
yad ācchādanavastraṁ troyānagare kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamaye tat pustakāni ca viśeṣataścarmmagranthān ānaya|
14 Alexander aerarius multa mala mihi ostendit: reddet illi Dominus secundum opera eius:
kāṁsyakāraḥ sikandaro mama bahvaniṣṭaṁ kṛtavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|
15 quem et tu devita: valde enim restitit verbis nostris.
tvamapi tasmāt sāvadhānāstiṣṭha yataḥ so'smākaṁ vākyānām atīva vipakṣo jātaḥ|
16 In prima mea defensione nemo mihi affuit, sed omnes me dereliquerunt: non illis imputetur.
mama prathamapratyuttarasamaye ko'pi mama sahāyo nābhavat sarvve māṁ paryyatyajan tān prati tasya doṣasya gaṇanā na bhūyāt;
17 Dominus autem mihi astitit, et confortavit me, ut per me praedicatio impleatur, et audiant omnes Gentes: et liberatus sum de ore leonis.
kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|
18 Liberavit me Dominus ab omni opere malo: et salvum faciet in regnum suum caeleste, cui gloria in saecula saeculorum. Amen. (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen| (aiōn g165)
19 Saluta Priscam, et Aquilam, et Onesiphori domum.
tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|
20 Erastus remansit Corinthi. Trophimum autem reliqui infirmum Mileti.
irāstaḥ karinthanagare 'tiṣṭhat traphimaśca pīḍitatvāt milītanagare mayā vyahīyata|
21 Festina ante hiemem venire. Salutant te Eubulus, et Pudens, et Linus, et Claudia, et fratres omnes.
tvaṁ hemantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvve bhrātaraśca tvāṁ namaskurvvate|
22 Dominus Iesus Christus cum spiritu tuo. Gratia vobiscum. Amen.
prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugraho bhūyāt| āmen|

< Timotheum Ii 4 >