< Thessalonicenses I 1 >
1 Paulus, et Silvanus, et Timotheus Ecclesiae Thessalonicensium in Deo Patre nostro, et Domino Iesu Christo.
paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
2 Gratia vobis, et pax. Gratias agimus Deo semper pro omnibus vobis, memoriam vestri facientes in orationibus nostris sine intermissione,
vayaṁ sarvvēṣāṁ yuṣmākaṁ kr̥tē īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamayē yuṣmākaṁ nāmōccārayāmaḥ,
3 memores operis fidei vestrae, et laboris, et charitatis, et sustinentiae spei Domini nostri Iesu Christi, ante Deum et Patrem nostrum:
asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē
4 scientes fratres, dilecti a Deo, electionem vestram:
tat sarvvaṁ nirantaraṁ smarāmaśca| hē piyabhrātaraḥ, yūyam īśvarēṇābhirucitā lōkā iti vayaṁ jānīmaḥ|
5 quia Evangelium nostrum non fuit ad vos in sermone tantum, sed et in virtute, et in Spiritu sancto, et in plenitudine multa, sicut scitis quales fuerimus in vobis propter vos.
yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē|
6 Et vos imitatores nostri facti estis, et Domini, excipientes verbum in tribulatione multa, cum gaudio Spiritus sancti:
yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|
7 ita ut facti sitis forma omnibus credentibus in Macedonia, et in Achaia.
tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|
8 A vobis enim diffamatus est sermo Domini, non solum in Macedonia, et in Achaia, sed et in omni loco fides vestra, quae est ad Deum, profecta est, ita ut non sit nobis necesse quidquam loqui.
yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|
9 Ipsi enim de nobis annunciant qualem introitum habuerimus ad vos: et quomodo conversi estis ad Deum a simulachris, servire Deo vivo, et vero,
yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ
10 et expectare Filium eius de caelis (quem suscitavit a mortuis) Iesum, qui eripuit nos ab ira ventura.
mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|