< Iohannem 21 >
1 Postea manifestavit se iterum Jesus discipulis ad mare Tiberiadis. Manifestavit autem sic:
tataH paraM tibiriyAjaladhestaTe yIshuH punarapi shiShyebhyo darshanaM dattavAn darshanasyAkhyAnamidam|
2 erant simul Simon Petrus, et Thomas, qui dicitur Didymus, et Nathanaël, qui erat a Cana Galilææ, et filii Zebedæi, et alii ex discipulis ejus duo.
shimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau shiShyau chaiteShvekatra militeShu shimonpitaro. akathayat matsyAn dhartuM yAmi|
3 Dicit eis Simon Petrus: Vado piscari. Dicunt ei: Venimus et nos tecum. Et exierunt, et ascenderunt in navim: et illa nocte nihil prendiderunt.
tataste vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA te bahirgatAH santaH kShipraM nAvam Arohan kintu tasyAM rajanyAm ekamapi na prApnuvan|
4 Mane autem facto stetit Jesus in littore: non tamen cognoverunt discipuli quia Jesus est.
prabhAte sati yIshustaTe sthitavAn kintu sa yIshuriti shiShyA j nAtuM nAshaknuvan|
5 Dixit ergo eis Jesus: Pueri, numquid pulmentarium habetis? Responderunt ei: Non.
tadA yIshurapR^ichChat, he vatsA sannidhau ki nchit khAdyadravyam Aste? te. avadan kimapi nAsti|
6 Dicit eis: Mittite in dexteram navigii rete, et invenietis. Miserunt ergo: et jam non valebant illud trahere præ multitudine piscium.
tadA so. avadat naukAyA dakShiNapArshve jAlaM nikShipata tato lapsyadhve, tasmAt tai rnikShipte jAle matsyA etAvanto. apatan yena te jAlamAkR^iShya nottolayituM shaktAH|
7 Dixit ergo discipulus ille, quem diligebat Jesus, Petro: Dominus est. Simon Petrus cum audisset quia Dominus est, tunica succinxit se (erat enim nudus) et misit se in mare.
tasmAd yIshoH priyatamashiShyaH pitarAyAkathayat eSha prabhu rbhavet, eSha prabhuriti vAchaM shrutvaiva shimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|
8 Alii autem discipuli navigio venerunt (non enim longe erant a terra, sed quasi cubitis ducentis), trahentes rete piscium.
apare shiShyA matsyaiH sArddhaM jAlam AkarShantaH kShudranaukAM vAhayitvA kUlamAnayan te kUlAd atidUre nAsan dvishatahastebhyo dUra Asan ityanumIyate|
9 Ut ergo descenderunt in terram, viderunt prunas positas, et piscem superpositum, et panem.
tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAshcha dR^iShTAH|
10 Dicit eis Jesus: Afferte de piscibus, quos prendidistis nunc.
tato yIshurakathayad yAn matsyAn adharata teShAM katipayAn Anayata|
11 Ascendit Simon Petrus et traxit rete in terram, plenum magnis piscibus centum quinquaginta tribus. Et cum tanti essent, non est scissum rete.
ataH shimonpitaraH parAvR^itya gatvA bR^ihadbhistripa nchAshadadhikashatamatsyaiH paripUrNaM tajjAlam AkR^iShyodatolayat kintvetAvadbhi rmatsyairapi jAlaM nAChidyata|
12 Dicit eis Jesus: Venite, prandete. Et nemo audebat discumbentium interrogare eum: Tu quis es? scientes, quia Dominus est.
anantaraM yIshustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saeva prabhuriti j nAtatvAt tvaM kaH? iti praShTuM shiShyANAM kasyApi pragalbhatA nAbhavat|
13 Et venit Jesus, et accipit panem, et dat eis, et piscem similiter.
tato yIshurAgatya pUpAn matsyAMshcha gR^ihItvA tebhyaH paryyaveShayat|
14 Hoc jam tertio manifestatus est Jesus discipulis suis cum resurrexisset a mortuis.
itthaM shmashAnAdutthAnAt paraM yIshuH shiShyebhyastR^itIyavAraM darshanaM dattavAn|
15 Cum ergo prandissent, dicit Simoni Petro Jesus: Simon Joannis, diligis me plus his? Dicit ei: Etiam Domine, tu scis quia amo te. Dicit ei: Pasce agnos meos.
bhojane samApte sati yIshuH shimonpitaraM pR^iShTavAn, he yUnasaH putra shimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye. ahaM tad bhavAn jAnAti; tadA yIshurakathayat tarhi mama meShashAvakagaNaM pAlaya|
16 Dicit ei iterum: Simon Joannis, diligis me? Ait illi: Etiam Domine, tu scis quia amo te. Dicit ei: Pasce agnos meos.
tataH sa dvitIyavAraM pR^iShTavAn he yUnasaH putra shimon tvaM kiM mayi prIyase? tataH sa uktavAn satyaM prabho tvayi prIye. ahaM tad bhavAn jAnAti; tadA yIshurakathayata tarhi mama meShagaNaM pAlaya|
17 Dicit ei tertio: Simon Joannis, amas me? Contristatus est Petrus, quia dixit ei tertio: Amas me? et dixit ei: Domine, tu omnia nosti, tu scis quia amo te. Dixit ei: Pasce oves meas.
pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA. akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|
18 Amen, amen dico tibi: cum esses junior, cingebas te, et ambulabas ubi volebas: cum autem senueris, extendes manus tuas, et alius te cinget, et ducet quo tu non vis.
ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrechChA tatra yAtavAn kintvitaH paraM vR^iddhe vayasi hastaM vistArayiShyasi, anyajanastvAM baddhvA yatra gantuM tavechChA na bhavati tvAM dhR^itvA tatra neShyati|
19 Hoc autem dixit significans qua morte clarificaturus esset Deum. Et cum hoc dixisset, dicit ei: Sequere me.
phalataH kIdR^ishena maraNena sa Ishvarasya mahimAnaM prakAshayiShyati tad bodhayituM sa iti vAkyaM proktavAn| ityukte sati sa tamavochat mama pashchAd AgachCha|
20 Conversus Petrus vidit illum discipulum, quem diligebat Jesus, sequentem, qui et recubuit in cœna super pectus ejus, et dixit: Domine, quis est qui tradet te?
yo jano rAtrikAle yIsho rvakSho. avalambya, he prabho ko bhavantaM parakareShu samarpayiShyatIti vAkyaM pR^iShTavAn, taM yIshoH priyatamashiShyaM pashchAd AgachChantaM
21 Hunc ergo cum vidisset Petrus, dixit Jesu: Domine, hic autem quid?
pitaro mukhaM parAvarttya vilokya yIshuM pR^iShTavAn, he prabho etasya mAnavasya kIdR^ishI gati rbhaviShyati?
22 Dicit ei Jesus: Sic eum volo manere donec veniam, quid ad te? tu me sequere.
sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum ichChAmi tatra tava kiM? tvaM mama pashchAd AgachCha|
23 Exiit ergo sermo iste inter fratres quia discipulus ille non moritur. Et non dixit ei Jesus: Non moritur, sed: Sic eum volo manere donec veniam, quid ad te?
tasmAt sa shiShyo na mariShyatIti bhrAtR^igaNamadhye kiMvadantI jAtA kintu sa na mariShyatIti vAkyaM yIshu rnAvadat kevalaM mama punarAgamanaparyyantaM yadi taM sthApayitum ichChAmi tatra tava kiM? iti vAkyam uktavAn|
24 Hic est discipulus ille qui testimonium perhibet de his, et scripsit hæc: et scimus quia verum est testimonium ejus.
yo jana etAni sarvvANi likhitavAn atra sAkShya ncha dattavAn saeva sa shiShyaH, tasya sAkShyaM pramANamiti vayaM jAnImaH|
25 Sunt autem et alia multa quæ fecit Jesus: quæ si scribantur per singula, nec ipsum arbitror mundum capere posse eos, qui scribendi sunt, libros.
yIshuretebhyo. aparANyapi bahUni karmmANi kR^itavAn tAni sarvvANi yadyekaikaM kR^itvA likhyante tarhi granthA etAvanto bhavanti teShAM dhAraNe pR^ithivyAM sthAnaM na bhavati| iti||