< Hebræos 5 >
1 Omnis namque pontifex ex hominibus assumptus, pro hominibus constituitur in iis, quæ sunt ad Deum, ut offerat dona, et sacrificia pro peccatis:
yaḥ kaścit mahāyājakō bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kr̥ta īśvarōddēśyaviṣayē'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyatē|
2 qui condolere possit iis, qui ignorant, et errant: quoniam et ipse circumdatus est infirmitate:
sa cājñānāṁ bhrāntānāñca lōkānāṁ duḥkhēna duḥkhī bhavituṁ śaknōti, yatō hētōḥ sa svayamapi daurbbalyavēṣṭitō bhavati|
3 et propterea debet, quemadmodum pro populo, ita etiam et pro semetipso offerre pro peccatis.
ētasmāt kāraṇācca yadvat lōkānāṁ kr̥tē tadvad ātmakr̥tē'pi pāpārthakabalidānaṁ tēna karttavyaṁ|
4 Nec quisquam sumit sibi honorem, sed qui vocatur a Deo, tamquam Aaron.
sa ghōccapadaḥ svēcchātaḥ kēnāpi na gr̥hyatē kintu hārōṇa iva ya īśvarēṇāhūyatē tēnaiva gr̥hyatē|
5 Sic et Christus non semetipsum clarificavit ut Pontifex fieret: sed qui locutus est ad eum: Filius meus es tu, ego hodie genui te.
ēvamprakārēṇa khrīṣṭō'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kr̥tavān, kintu "madīyatanayō'si tvam adyaiva janitō mayēti" vācaṁ yastaṁ bhāṣitavān sa ēva tasya gauravaṁ kr̥tavān|
6 Quemadmodum et in alio loco dicit: Tu es sacerdos in æternum, secundum ordinem Melchisedech. (aiōn )
tadvad anyagītē'pīdamuktaṁ, tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ| (aiōn )
7 Qui in diebus carnis suæ preces, supplicationesque ad eum, qui possit illum salvum facere a morte cum clamore valido, et lacrymis offerens, exauditus est pro sua reverentia:
sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca
8 Et quidem cum esset Filius Dei, didicit ex iis, quæ passus est, obedientiam:
yadyapi putrō'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata|
9 et consummatus, factus est omnibus obtemperantibus sibi, causa salutis æternæ, (aiōnios )
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat| (aiōnios )
10 appellatus a Deo Pontifex iuxta ordinem Melchisedech.
tasmāt sa malkīṣēdakaḥ śrēṇībhuktō mahāyājaka īśvarēṇākhyātaḥ|
11 De quo nobis grandis sermo, et ininterpretabilis ad dicendum: quoniam imbecilles facti estis ad audiendum.
tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|
12 Etenim cum deberetis magistri esse propter tempus: rursum indigetis ut vos doceamini quæ sint elementa exordii sermonum Dei: et facti estis quibus lacte opus sit, non solido cibo.
yatō yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravyē nahi kintu dugdhē yuṣmākaṁ prayōjanam āstē|
13 Omnis enim, qui lactis est particeps, expers est sermonis iustitiæ, parvulus enim est.
yō dugdhapāyī sa śiśurēvētikāraṇāt dharmmavākyē tatparō nāsti|
14 Perfectorum autem est solidus cibus: eorum, qui pro consuetudine exercitatos habent sensus ad discretionem boni ac mali.
kintu sadasadvicārē yēṣāṁ cētāṁsi vyavahārēṇa śikṣitāni tādr̥śānāṁ siddhalōkānāṁ kaṭhōradravyēṣu prayōjanamasti|