< Philemonem 1 >

1 Paulus vinctus Christi Jesu, et Timotheus frater, Philemoni dilecto, et adjutori nostro,
khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ
2 et Appiæ sorori carissimæ, et Archippo commilitoni nostro, et ecclesiæ, quæ in domo tua est.
priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|
3 Gratia vobis, et pax a Deo Patre nostro, et Domino Jesu Christo.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
4 Gratias ago Deo meo, semper memoriam tui faciens in orationibus meis,
prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ
5 audiens caritatem tuam, et fidem, quam habes in Domino Jesu, et in omnes sanctos:
prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|
6 ut communicatio fidei tuæ evidens fiat in agnitione omnis operis boni, quod est in vobis in Christo Jesu.
asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|
7 Gaudium enim magnum habui, et consolationem in caritate tua: quia viscera sanctorum requieverunt per te, frater.
he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
8 Propter quod multam fiduciam habens in Christo Jesu imperandi tibi quod ad rem pertinet:
tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha
9 propter caritatem magis obsecro, cum sis talis, ut Paulus senex, nunc autem et vinctus Jesu Christi:
idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|
10 obsecro te pro meo filio, quem genui in vinculis, Onesimo,
ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|
11 qui tibi aliquando inutilis fuit, nunc autem et mihi et tibi utilis,
sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|
12 quem remisi tibi. Tu autem illum, ut mea viscera, suscipe:
tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|
13 quem ego volueram mecum detinere, ut pro te mihi ministraret in vinculis Evangelii:
susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
14 sine consilio autem tuo nihil volui facere, uti ne velut ex necessitate bonum tuum esset, sed voluntarium.
kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|
15 Forsitan enim ideo discessit ad horam a te, ut æternum illum reciperes: (aiōnios g166)
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios g166)
16 jam non ut servum, sed pro servo carissimum fratrem, maxime mihi: quanto autem magis tibi et in carne, et in Domino?
puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|
17 Si ergo habes me socium, suscipe illum sicut me:
ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|
18 si autem aliquid nocuit tibi, aut debet, hoc mihi imputa.
tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|
19 Ego Paulus scripsi mea manu: ego reddam, ut non dicam tibi, quod et teipsum mihi debes:
ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|
20 ita, frater. Ego te fruar in Domino: refice viscera mea in Domino.
bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|
21 Confidens in obedientia tua scripsi tibi: sciens quoniam et super id, quod dico, facies.
tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|
22 Simul autem et para mihi hospitium: nam spero per orationes vestras donari me vobis.
tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|
23 Salutat te Epaphras concaptivus meus in Christo Jesu,
khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā
24 Marcus, Aristarchus, Demas, et Lucas, adjutores mei.
mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|
25 Gratia Domini nostri Jesu Christi cum spiritu vestro. Amen.
asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|

< Philemonem 1 >