< Corinthios I 11 >

1 Imitatores mei estote, sicut et ego Christi.
हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे।
2 Laudo autem vos fratres quod per omnia mei memores estis: et sicut tradidi vobis, præcepta mea tenetis.
तथापि ममैषा वा न्छा यद् यूयमिदम् अवगता भवथ,
3 Volo autem vos scire quod omnis viri caput, Christus est: caput autem mulieris, vir: caput vero Christi, Deus.
एकैकस्य पुरुषस्योत्तमा ण्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमा ण्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमा ण्गस्वरूप ईश्वरः।
4 Omnis vir orans, aut prophetans velato capite, deturpat caput suum.
अपरम् आच्छादितोत्तमा ण्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमा ण्गम् अवज् नायते।
5 Omnis autem mulier orans, aut prophetans non velato capite, deturpat caput suum: unum enim est ac si decalvetur.
अनाच्छादितोत्तमा ण्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमा ण्गम् अवज् नायते यतः सा मुण्डितशिरःसदृशा।
6 Nam si non velatur mulier, tondeatur. Si vero turpe est mulieri tonderi, aut decalvari, velet caput suum.
अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां।
7 Vir quidem non debet velare caput suum: quoniam imago et gloria Dei est, mulier autem gloria viri est.
पुमान् ईश्वरस्य प्रतिमूर्त्तिः प्रतितेजःस्वरूपश्च तस्मात् तेन शिरो नाच्छादनीयं किन्तु सीमन्तिनी पुंसः प्रतिबिम्बस्वरूपा।
8 Non enim vir ex muliere est, sed mulier ex viro.
यतो योषातः पुमान् नोदपादि किन्तु पुंसो योषिद् उदपादि।
9 Etenim non est creatus vir propter mulierem, sed mulier propter virum.
अधिकन्तु योषितः कृते पुंसः सृष्टि र्न बभूव किन्तु पुंसः कृते योषितः सृष्टि र्बभूव।
10 Ideo debet mulier potestatem habere supra caput propter angelos.
इति हेतो र्दूतानाम् आदराद् योषिता शिरस्यधीनतासूचकम् आवरणं धर्त्तव्यं।
11 Verumtamen neque vir sine muliere: neque mulier sine viro in Domino.
तथापि प्रभो र्विधिना पुमांसं विना योषिन्न जायते योषित न्च विना पुमान् न जायते।
12 Nam sicut mulier de viro, ita et vir per mulierem: omnia autem ex Deo.
यतो यथा पुंसो योषिद् उदपादि तथा योषितः पुमान् जायते, सर्व्ववस्तूनि चेश्वराद् उत्पद्यन्ते।
13 Vos ipsi judicate: decet mulierem non velatam orare Deum?
युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्?
14 Nec ipsa natura docet vos, quod vir quidem si comam nutriat, ignominia est illi:
पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं
15 mulier vero si comam nutriat, gloria est illi: quoniam capilli pro velamine ei dati sunt.
यत आच्छादनाय तस्यै केशा दत्ता इति किं युष्माभिः स्वभावतो न शिक्ष्यते?
16 Si quis autem videtur contentiosus esse: nos talem consuetudinem non habemus, neque ecclesia Dei.
अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीना न्च तादृशी रीति र्न विद्यते।
17 Hoc autem præcipio: non laudans quod non in melius, sed in deterius convenitis.
युष्माभि र्न भद्राय किन्तु कुत्सिताय समागम्यते तस्माद् एतानि भाषमाणेन मया यूयं न प्रशंसनीयाः।
18 Primum quidem convenientibus vobis in ecclesiam, audio scissuras esse inter vos, et ex parte credo.
प्रथमतः समितौ समागतानां युष्माकं मध्ये भेदाः सन्तीति वार्त्ता मया श्रूयते तन्मध्ये कि न्चित् सत्यं मन्यते च।
19 Nam oportet et hæreses esse, ut et qui probati sunt, manifesti fiant in vobis.
यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।
20 Convenientibus ergo vobis in unum, jam non est Dominicam cœnam manducare.
एकत्र समागतै र्युष्माभिः प्रभावं भेज्यं भुज्यत इति नहि;
21 Unusquisque enim suam cœnam præsumit ad manducandum, et alius quidem esurit, alius autem ebrius est.
यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।
22 Numquid domos non habetis ad manducandum, et bibendum? aut ecclesiam Dei contemnitis, et confunditis eos qui non habent? Quid dicam vobis? laudo vos? in hoc non laudo.
भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज् नायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः।
23 Ego enim accepi a Domino quod et tradidi vobis, quoniam Dominus Jesus in qua nocte tradebatur, accepit panem,
प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।
24 et gratias agens fregit, et dixit: Accipite, et manducate: hoc est corpus meum, quod pro vobis tradetur: hoc facite in meam commemorationem.
परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भ ण्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यता न्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।
25 Similiter et calicem, postquam cœnavit, dicens: Hic calix novum testamentum est in meo sanguine: hoc facite quotiescumque bibetis, in meam commemorationem.
पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसो. अयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां।
26 Quotiescumque enim manducabitis panem hunc, et calicem bibetis, mortem Domini annuntiabitis donec veniat.
यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।
27 Itaque quicumque manducaverit panem hunc, vel biberit calicem Domini indigne, reus erit corporis et sanguinis Domini.
अपर न्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।
28 Probet autem seipsum homo: et sic de pane illo edat, et de calice bibat.
तस्मात् मानवेनाग्र आत्मान परीक्ष्य पश्चाद् एष पूपो भुज्यतां कंसेनानेन च पीयतां।
29 Qui enim manducat et bibit indigne, judicium sibi manducat et bibit, non dijudicans corpus Domini.
येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।
30 Ideo inter vos multi infirmi et imbecilles, et dormiunt multi.
एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।
31 Quod si nosmetipsos dijudicaremus, non utique judicaremur.
अस्माभि र्यद्यात्मविचारो. अकारिष्यत तर्हि दण्डो नालप्स्यत;
32 Dum judicamur autem, a Domino corripimur, ut non cum hoc mundo damnemur.
किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।
33 Itaque fratres mei, cum convenitis ad manducandum, invicem exspectate.
हे मम भ्रातरः, भोजनार्थं मिलितानां युष्माकम् एकेनेतरो. अनुगृह्यतां।
34 Si quis esurit, domi manducet, ut non in judicium conveniatis. Cetera autem, cum venero, disponam.
यश्च बुभुक्षितः स स्वगृहे भु ण्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।

< Corinthios I 11 >