< ئاشکراکردن 21 >
پاشان ئاسمانێکی نوێ و زەوییەکی نوێم بینی، چونکە ئاسمانی یەکەم و زەوی یەکەم بەسەرچوون، ئیتر دەریاش نەما. | 1 |
anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pṛthivī ca mayā dṛṣṭe yataḥ prathamam ākāśamaṇḍalaṁ prathamā pṛthivī ca lopaṁ gate samudro 'pi tataḥ paraṁ na vidyate|
شارە پیرۆزەکەش، ئۆرشەلیمی نوێم بینی لە ئاسمانەوە لەلایەن خوداوە دەهاتە خوارەوە، وەک بووکێکی ڕازاوە بۆ زاواکەی ئامادە کرابێت. | 2 |
aparaṁ svargād avarohantī pavitrā nagarī, arthato navīnā yirūśālamapurī mayā dṛṣṭā, sā varāya vibhūṣitā kanyeva susajjitāsīt|
گوێم لە دەنگێکی گەورە بوو لە تەختەکەوە فەرمووی: «ئەوەتا نشینگەی خودا لەگەڵ خەڵک، ئەویش لەگەڵیان نیشتەجێ دەبێت. ئەوانیش دەبن بە گەلی ئەو، خودا خۆی لەگەڵیاندایە و دەبێتە خودای ئەوان. | 3 |
anantaraṁ svargād eṣa mahāravo mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati te ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ teṣām īśvaro bhūtvā taiḥ sārddhaṁ sthāsyati|
ئەویش هەموو فرمێسکێکی چاویان دەسڕێتەوە، ئیتر مردن نابێت، شیوەن و هاوار و ئازار نامێنن، چونکە شتەکانی پێشوو بەسەرچوون.» | 4 |
teṣāṁ netrebhyaścāśrūṇi sarvvāṇīśvareṇa pramārkṣyante mṛtyurapi puna rna bhaviṣyati śokavilāpakleśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
دانیشتووی سەر تەختەکە فەرمووی: «ئەوەتا هەموو شتێک نوێ دەکەمەوە.» پاشان فەرمووی: «بنووسە، چونکە ئەم وتانە متمانەدار و ڕاستن.» | 5 |
aparaṁ siṁhāsanopaviṣṭo jano'vadat paśyāhaṁ sarvvāṇi nūtanīkaromi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
پاشان پێی فەرمووم: «ئەوا هاتە دی. من ئەلف و یێم، سەرەتا و کۆتاییم. لە کانی ئاوی ژیان بەخۆڕایی دەدەمە تینوو. | 6 |
pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya toyaṁ vināmūlyaṁ dāsyāmi|
ئەوەی سەربکەوێت ئەوانەی بە میرات بۆ دەمێنێتەوە، دەبمە خودای و ئەویش دەبێتە کوڕم. | 7 |
yo jayati sa sarvveṣām adhikārī bhaviṣyati, ahañca tasyeśvaro bhaviṣyāmi sa ca mama putro bhaviṣyati|
بەڵام ترسنۆک و بێباوەڕ و قێزەونان، هەروەها بکوژ و داوێنپیس و جادووگەر و بتپەرستان، لەگەڵ هەموو درۆزنان، بەشیان لە دەریاچەی بە ئاگر و گۆگرد داگیرساوە کە مردنی دووەمە.» (Limnē Pyr ) | 8 |
kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ| (Limnē Pyr )
یەکێک لەو حەوت فریشتەیەی حەوت جامەکەیان پێبوو کە بە دوایین حەوت دەردەکە پڕکرابوون، هات بۆ لام و پێی گوتم: «وەرە بووکەکەت پیشان بدەم، ژنی بەرخەکە.» | 9 |
anantaraṁ śeṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yeṣāṁ saptadūtānāṁ kareṣvāsan teṣāmeka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthato meṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
بە ڕۆحی پیرۆز بردمی بۆ چیایەکی گەورە و بەرز، ئۆرشەلیمی شارە پیرۆزەکەی پیشاندام کە لە ئاسمانەوە لەلایەن خوداوە دەهاتە خوارەوە. | 10 |
tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatameṁka nītveśvarasya sannidhitaḥ svargād avarohantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
شکۆی خودای هەبوو، درەوشانەوەی وەک گرانبەهاترین بەرد، وەک یەشب، ڕوون وەک کریستاڵ. | 11 |
sā īśvarīyapratāpaviśiṣṭā tasyāstejo mahārgharatnavad arthataḥ sūryyakāntamaṇitejastulyaṁ|
شوورایەکی گەورە و بەرز و دوازدە دەرگای هەبوو، لەسەر دەرگاکان دوازدە فریشتە هەبوون، ناوی دوازدە هۆزەکەی کوڕانی ئیسرائیل لەسەر دەرگاکان نووسرابوون. | 12 |
tasyāḥ prācīraṁ bṛhad uccañca tatra dvādaśa gopurāṇi santi tadgopuropari dvādaśa svargadūtā vidyante tatra ca dvādaśa nāmānyarthata isrāyelīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
لە ڕۆژهەڵاتەوە سێ دەرگا هەبوون، لە باکوورەوە سێ دەرگا، لە باشوورەوە سێ دەرگا، لە ڕۆژئاواوە سێ دەرگا. | 13 |
pūrvvadiśi trīṇi gopurāṇi uttaradiśi trīṇi gopurāṇi dakṣiṇadiṣi trīṇi gopurāṇi paścīmadiśi ca trīṇi gopurāṇi santi|
شوورای شارەکە دوازدە بناغەی هەبوو، دوازدە ناو لە سەریان هەبوو، ناوی دوازدە نێردراوەکەی بەرخەکە. | 14 |
nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra meṣāśāvākasya dvādaśapreritānāṁ dvādaśa nāmāni likhitāni|
ئەو فریشتەیەی لەگەڵم دەدوا دارێکی پێوانەی زێڕینی پێبوو، تاکو شارەکە و دەرگاکانی و شووراکەی بپێوێت. | 15 |
anaraṁ nagaryyāstadīyagopurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya kare svarṇamaya ekaḥ parimāṇadaṇḍa āsīt|
شارەکە بە چوار گۆشەیی دانرابوو، درێژییەکەی هێندەی پانییەکەی بوو. شارەکەی بە دارەکە پێوا، دوازدە هەزار ستادیا بوو، درێژی و پانی و بەرزییەکەی یەکسان بوون. | 16 |
nagaryyā ākṛtiścaturasrā tasyā dairghyaprasthe same| tataḥ paraṁ sa tega parimāṇadaṇḍena tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
شووراکەشی پێوا، سەد و چل و چوار باڵ بوو بە باڵی مرۆڤ کە فریشتەکە بەکاریدەهێنا. | 17 |
aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthato dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
بینای شووراکە لە یەشب بوو، شارەکەش لە زێڕی بێگەرد بوو، وەک شووشەی ساف. | 18 |
tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyena śuddhasuvarṇena nirmmitā|
بناغەکانی شوورای شارەکە بە هەموو بەردێکی گرانبەها ڕازێنرابووەوە. بناغەی یەکەم یەشب، دووەم یاقووتی شین، سێیەم یاقووتی سپی، چوارەم زمروود، | 19 |
nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| teṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tṛtīyaṁ tāmramaṇeḥ, caturthaṁ marakatasya,
پێنجەم شیلانە، شەشەم یاقووتی سوور، حەوتەم زەبەرجەد، هەشتەم زمروودی سەوز، نۆیەم یاقووتی زەرد، دەیەم یاقووتی سەوز، یازدەیەم یاقووتی زەعفەرانی، دوازدەیەم جەمشت. | 20 |
pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śoṇaratnasya, saptamaṁ candrakāntasya, aṣṭamaṁ gomedasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ekādaśaṁ ṣerojasya, dvādaśaṁ marṭīṣmaṇeścāsti|
دوازدە دەرگاکەش دوازدە مروارین، هەر دەرگایەک لە یەک دەنکە مرواری بوو. شەقامی شارەکە لە زێڕی بێگەرد بوو وەک شووشەی ڕۆشن. | 21 |
dvādaśagopurāṇi dvādaśamuktābhi rnirmmitāni, ekaikaṁ gopuram ekaikayā muktayā kṛtaṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇena nirmmitaṁ|
پەرستگام تێیدا نەبینی، چونکە یەزدانی پەروەردگاری هەرە بەتوانا لەگەڵ بەرخەکە پەرستگای ئەون. | 22 |
tasyā antara ekamapi mandiraṁ mayā na dṛṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ parameśvaro meṣaśāvakaśca svayaṁ tasya mandiraṁ|
شارەکەش پێویستی بە خۆر و مانگ نییە بەسەریدا بدرەوشێنەوە، چونکە شکۆی خودا ڕووناکی کردووەتەوە و بەرخەکە چرایەتی. | 23 |
tasyai nagaryyai dīptidānārthaṁ sūryyācandramasoḥ prayojanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati meṣaśāvakaśca tasyā jyotirasti|
نەتەوەکان بە ڕووناکییەکەی دەڕۆن و پاشاکانی زەوی شکۆی خۆیانی بۆ دەهێنن. | 24 |
paritrāṇaprāptalokanivahāśca tasyā āloke gamanāgamane kurvvanti pṛthivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
دەرگاکانی بە ڕۆژ هەرگیز داناخرێن، چونکە لەوێ شەو دانایەت. | 25 |
tasyā dvārāṇi divā kadāpi na rotsyante niśāpi tatra na bhaviṣyati|
شکۆ و ڕێزی نەتەوەکانیشی بۆ دەهێنن. | 26 |
sarvvajātīnāṁ gauravapratāpau tanmadhyam āneṣyete|
هیچ شتێکی گڵاو و هیچ کەسێکی قێزەون و درۆزن ناچنە ناوی، بەڵکو تەنها ئەوانەی کە ناویان لە پەڕتووکی ژیانی بەرخەکەدا نووسراوە. | 27 |
parantvapavitraṁ ghṛṇyakṛd anṛtakṛd vā kimapi tanmadhyaṁ na pravekṣyati meṣaśāvakasya jīvanapustake yeṣāṁ nāmāni likhitāni kevalaṁ ta eva pravekṣyanti|