< یۆحەنا 13 >
پێش جەژنی پەسخە، عیسا دەیزانی کاتی هاتووە ئەم جیهانە بەجێبهێڵێت و بۆ لای باوک بگەڕێتەوە، جا ئەوانەی هی خۆی بوون لە جیهاندا خۆشی دەویستن، هەتا ئەوپەڕی خۆشویستن. | 1 |
nistaarotsavasya ki ncitkaalaat puurvva. m p. rthivyaa. h pitu. h samiipagamanasya samaya. h sannikar. sobhuud iti j naatvaa yii"suraaprathamaad ye. su jagatpravaasi. svaatmiiyaloke. sa prema karoti sma te. su "se. sa. m yaavat prema k. rtavaan|
ژەمی ئێوارە بوو، شەیتان خستبوویە دڵی یەهوزای ئەسخەریوتی کوڕی شیمۆن، کە عیسا بەدەستەوە بدات. | 2 |
pitaa tasya haste sarvva. m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa. m yaasyati ca, sarvvaa. nyetaani j naatvaa rajanyaa. m bhojane sampuur. ne sati,
عیساش کە دەیزانی باوک هەموو شتێکی خستووەتە ژێر دەستی، هەروەها لە خوداوە هاتووە و بۆ خوداش دەگەڕێتەوە، | 3 |
yadaa "saitaan ta. m parahaste. su samarpayitu. m "simona. h putrasya ii. skaariyotiyasya yihuudaa anta. hkara. ne kuprav. rtti. m samaarpayat,
لەسەر خوان هەستا و کەواکەی داکەند و خاولییەکی هەڵگرت و لە ناوقەدی بەست. | 4 |
tadaa yii"su rbhojanaasanaad utthaaya gaatravastra. m mocayitvaa gaatramaarjanavastra. m g. rhiitvaa tena svaka. tim abadhnaat,
پاشان عیسا ئاوی کردە ناو لەگەنێک و دەستی بە شوشتنی پێی قوتابییەکان کرد و بەو خاولییەی کە بە ناوقەدیەوە بەستبووی پێیانی دەسڕییەوە. | 5 |
pa"scaad ekapaatre jalam abhi. sicya "si. syaa. naa. m paadaan prak. saalya tena ka. tibaddhagaatramaarjanavaasasaa maar. s.tu. m praarabhata|
کاتێک گەیشتە سەر شیمۆن پەترۆس، شیمۆن پێی گوت: «گەورەم تۆ پێی من دەشۆیت؟» | 6 |
tata. h "simonpitarasya samiipamaagate sa uktavaan he prabho bhavaan ki. m mama paadau prak. saalayi. syati?
عیسا لە وەڵامدا پێی فەرموو: «ئەمەی ئێستا دەیکەم تۆ لێی تێیناگەیت، بەڵام دواتر تێیدەگەیت.» | 7 |
yii"suruditavaan aha. m yat karomi tat samprati na jaanaasi kintu pa"scaaj j naasyasi|
پەترۆس پێی گوت: «هەرگیز پێم ناشۆیت.» عیساش وەڵامی دایەوە: «ئەگەر پێت نەشۆم، لەگەڵ من بەشت نابێت.» (aiōn ) | 8 |
tata. h pitara. h kathitavaan bhavaan kadaapi mama paadau na prak. saalayi. syati| yii"surakathayad yadi tvaa. m na prak. saalaye tarhi mayi tava kopya. m"so naasti| (aiōn )
جا شیمۆن پەترۆس پێی گوت: «گەورەم، تەنها پێم نا، بەڵکو دەست و سەریشم!» | 9 |
tadaa "simonpitara. h kathitavaan he prabho tarhi kevalapaadau na, mama hastau "sira"sca prak. saalayatu|
عیساش پێی فەرموو: «ئەوەی خۆی شوشتبێت تەنها پێویستی بە پێ شوشتن هەیە، تەواوی جەستەی پاکە. ئێوەش پاکن بەڵام هەمووتان نا.» | 10 |
tato yii"suravadad yo jano dhautastasya sarvvaa"ngapari. sk. rtatvaat paadau vinaanyaa"ngasya prak. saalanaapek. saa naasti| yuuya. m pari. sk. rtaa iti satya. m kintu na sarvve,
عیسا فەرمووی: «هەمووتان پاک نین،» چونکە دەیزانی کێ بە گرتنی دەدات. | 11 |
yato yo janasta. m parakare. su samarpayi. syati ta. m sa j naatavaana; ataeva yuuya. m sarvve na pari. sk. rtaa imaa. m kathaa. m kathitavaan|
پاش شوشتنی پێیان کەواکەی خستەوە سەر شانی و دانیشتەوە، لێی پرسین: «ئایا لەوە تێگەیشتن کە بۆم کردن؟ | 12 |
ittha. m yii"suste. saa. m paadaan prak. saalya vastra. m paridhaayaasane samupavi"sya kathitavaan aha. m yu. smaan prati ki. m karmmaakaar. sa. m jaaniitha?
ئێوە بە”مامۆستا“و”گەورە“بانگم دەکەن و ڕاست دەکەن، چونکە من وام. | 13 |
yuuya. m maa. m guru. m prabhu nca vadatha tat satyameva vadatha yatoha. m saeva bhavaami|
جا کە من گەورە و مامۆستاتانم و پێم شوشتن، ئێوەش لەسەرتانە پێی یەکتری بشۆن. | 14 |
yadyaha. m prabhu rguru"sca san yu. smaaka. m paadaan prak. saalitavaan tarhi yu. smaakamapi paraspara. m paadaprak. saalanam ucitam|
من نموونەیەکم پێدان تاکو ئەوەی بۆم کردن ئێوەش بیکەن. | 15 |
aha. m yu. smaan prati yathaa vyavaahara. m yu. smaan tathaa vyavaharttum eka. m panthaana. m dar"sitavaan|
ڕاستی ڕاستیتان پێ دەڵێم: کۆیلە لە گەورەکەی زیاتر نییە، نێردراویش لەوەی ناردوویەتی زیاتر نییە. | 16 |
aha. m yu. smaanatiyathaartha. m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan|
ئەگەر ئەمانەتان زانی، خۆزگە دەخوازرێت بە ئێوە ئەگەر پەیڕەوتان کرد. | 17 |
imaa. m kathaa. m viditvaa yadi tadanusaarata. h karmmaa. ni kurutha tarhi yuuya. m dhanyaa bhavi. syatha|
«باسی هەمووتان ناکەم. ئەوانەی هەڵمبژاردوون دەیانناسم، بەڵام تاکو ئەوەی لە نووسراوە پیرۆزەکە هاتووە بێتە دی: [ئەوەی نمەکی کردووم، ناپاکی لەگەڵم کرد.] | 18 |
sarvve. su yu. smaasu kathaamimaa. m kathayaami iti na, ye mama manoniitaastaanaha. m jaanaami, kintu mama bhak. syaa. ni yo bhu"nkte matpraa. napraatikuulyata. h| utthaapayati paadasya muula. m sa e. sa maanava. h|yadetad dharmmapustakasya vacana. m tadanusaare. naava"sya. m gha. ti. syate|
«لە ئێستاوە پێتان دەڵێم پێش ئەوەی ڕووبدات، تاکو کاتێک ڕوویدا باوەڕ بکەن کە من ئەوم. | 19 |
aha. m sa jana ityatra yathaa yu. smaaka. m vi"svaaso jaayate tadartha. m etaad. r"sagha. tanaat puurvvam ahamidaanii. m yu. smabhyamakathayam|
ڕاستی ڕاستیتان پێ دەڵێم: ئەوەی پێشوازی لەوە بکات کە دەینێرم، ئەوا پێشوازی لە من دەکات، ئەوەی پێشوازی لە من بکات، پێشوازی لەوە دەکات کە ناردوومی.» | 20 |
aha. m yu. smaanatiiva yathaartha. m vadaami, mayaa prerita. m jana. m yo g. rhlaati sa maameva g. rhlaati ya"sca maa. m g. rhlaati sa matpreraka. m g. rhlaati|
کاتێک عیسا ئەمانەی فەرموو، ڕۆحی خەمبار بوو و شایەتی دا: «ڕاستی ڕاستیتان پێ دەڵێم: یەکێکتان بە گرتنم دەدات.» | 21 |
etaa. m kathaa. m kathayitvaa yii"su rdu. hkhii san pramaa. na. m dattvaa kathitavaan aha. m yu. smaanatiyathaartha. m vadaami yu. smaakam eko jano maa. m parakare. su samarpayi. syati|
قوتابییەکان سەیری یەکتریان دەکرد و دڵنیا نەبوون مەبەستی لە کێیە. | 22 |
tata. h sa kamuddi"sya kathaametaa. m kathitavaan ityatra sandigdhaa. h "si. syaa. h paraspara. m mukhamaalokayitu. m praarabhanta|
یەکێک لە قوتابییەکان کە عیسا خۆشی دەویست لەتەنیشتی پاڵیدابووەوە، | 23 |
tasmin samaye yii"su ryasmin apriiyata sa "si. syastasya vak. sa. hsthalam avaalambata|
شیمۆن پەترۆس ئاماژەی بۆ کرد تاکو پرسیار لە عیسا بکات کە مەبەستی لە کێیە. | 24 |
"simonpitarasta. m sa"nketenaavadat, aya. m kamuddi"sya kathaametaam kathayatiiti p. rccha|
ئەویش شانی دا بەسەر سنگی عیسادا و پێی گوت: «گەورەم، کێیە؟» | 25 |
tadaa sa yii"so rvak. sa. hsthalam avalambya p. r.s. thavaan, he prabho sa jana. h ka. h?
عیسا وەڵامی دایەوە: «ئەو کەسەیە کە ئەم پارووە نانە لە قاپەکە هەڵدەکێشم و دەیدەمێ.» ئینجا پارووەکەی لە قاپەکە هەڵکێشا و دای بە یەهوزای کوڕی شیمۆنی ئەسخەریوتی. | 26 |
tato yii"su. h pratyavadad ekakha. n.da. m puupa. m majjayitvaa yasmai daasyaami saeva sa. h; pa"scaat puupakha. n.dameka. m majjayitvaa "simona. h putraaya ii. skariyotiiyaaya yihuudai dattavaan|
هەرکە پارووەکەی وەرگرت، شەیتان چووە ناویەوە. عیساش پێی فەرموو: «ئەوەی بەتەمای بیکەیت، خێرا بیکە.» | 27 |
tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva. m yat kari. syasi tat k. sipra. m kuru|
هیچ کەسێک لەوانەی لەسەر خوانەکە لەگەڵی دانیشتبوون تێنەگەیشتن بۆچی عیسا ئەمەی پێ فەرموو. | 28 |
kintu sa yenaa"sayena taa. m kathaamakathaayat tam upavi. s.talokaanaa. m kopi naabudhyata;
هەندێکیان وایانزانی عیسا پێی دەفەرموێ کە چییان پێویستە بۆ جەژن بیکڕێت، یان شتێک بداتە هەژاران، چونکە سندوقی پارەکە لەلای یەهوزا بوو. | 29 |
kintu yihuudaa. h samiipe mudraasampu. takasthite. h kecid ittham abudhyanta paarvva. naasaadanaartha. m kimapi dravya. m kretu. m vaa daridrebhya. h ki ncid vitaritu. m kathitavaan|
ئەویش کە پارووەکەی وەرگرت یەکسەر چووە دەرەوە. ئەو کاتە شەو بوو. | 30 |
tadaa puupakha. n.dagraha. naat para. m sa tuur. na. m bahiragacchat; raatri"sca samupasyitaa|
کاتێک چووە دەرەوە، عیسا فەرمووی: «ئێستا کوڕی مرۆڤ شکۆدار کرا و خوداش تێیدا شکۆدار کرا. | 31 |
yihuude bahirgate yii"surakathayad idaanii. m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate|
جا ئەگەر خودا تێیدا شکۆدار کرا، خوداش کوڕەکە لە خۆیدا شکۆدار دەکات، دەستبەجێ شکۆداری دەکات. | 32 |
yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana. m prakaa"sayi. syati tuur. nameva prakaa"sayi. syati|
«ڕۆڵەکانم، ماوەیەکی کورت لەگەڵتاندا دەبم. جا بەدوامدا دەگەڕێن، بەڵام وەک چۆن بە جولەکەکانم گوت، ئێستا بە ئێوەشی دەڵێم: ئێوە ناتوانن بێنە ئەو شوێنەی کە من بۆی دەچم. | 33 |
he vatsaa aha. m yu. smaabhi. h saarddha. m ki ncitkaalamaatram aase, tata. h para. m maa. m m. rgayi. syadhve kintvaha. m yatsthaana. m yaami tatsthaana. m yuuya. m gantu. m na "sak. syatha, yaamimaa. m kathaa. m yihuudiiyebhya. h kathitavaan tathaadhunaa yu. smabhyamapi kathayaami|
«من ڕاسپاردەیەکی نوێتان دەدەمێ: یەکتریتان خۆشبوێ. وەک خۆشمویستن، ئێوەش بەو جۆرە یەکتریتان خۆشبوێ. | 34 |
yuuya. m paraspara. m priiyadhvam aha. m yu. smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva. m, yu. smaan imaa. m naviinaam aaj naam aadi"saami|
بەمە هەموو خەڵک دەزانن کە قوتابی منن، ئەگەر خۆشەویستیتان بۆ یەکتری هەبێت.» | 35 |
tenaiva yadi paraspara. m priiyadhve tarhi lak. sa. nenaanena yuuya. m mama "si. syaa iti sarvve j naatu. m "sak. syanti|
شیمۆن پەترۆسیش لێی پرسی: «گەورەم، بۆ کوێ دەچیت؟» عیساش وەڵامی دایەوە: «ئەو شوێنەی بۆی دەچم، ئێستا ناتوانیت دوامبکەویت، بەڵام دواتر دوام دەکەویت.» | 36 |
"simonapitara. h p. r.s. thavaan he prabho bhavaan kutra yaasyati? tato yii"su. h pratyavadat, aha. m yatsthaana. m yaami tatsthaana. m saamprata. m mama pa"scaad gantu. m na "sakno. si kintu pa"scaad gami. syasi|
دیسان پەترۆس لێی پرسی: «گەورەم، بۆچی ئێستا ناتوانم دواتبکەوم؟ ژیانم بۆ تۆ دادەنێم.» | 37 |
tadaa pitara. h pratyuditavaan, he prabho saamprata. m kuto hetostava pa"scaad gantu. m na "saknomi? tvadartha. m praa. naan daatu. m "saknomi|
عیسا وەڵامی دایەوە: «ژیانت بۆ من دادەنێیت؟ ڕاستی ڕاستیت پێ دەڵێم: پێش خوێندنی کەڵەشێر، تۆ سێ جار نکۆڵی لە ناسینی من دەکەیت! | 38 |
tato yii"su. h pratyuktavaan mannimitta. m ki. m praa. naan daatu. m "sakno. si? tvaamaha. m yathaartha. m vadaami, kukku. tarava. naat puurvva. m tva. m tri rmaam apahno. syase|