< یۆحەنا 13 >

پێش جەژنی پەسخە، عیسا دەیزانی کاتی هاتووە ئەم جیهانە بەجێبهێڵێت و بۆ لای باوک بگەڕێتەوە، جا ئەوانەی هی خۆی بوون لە جیهاندا خۆشی دەویستن، هەتا ئەوپەڕی خۆشویستن. 1
nistaarotsavasya ki ncitkaalaat puurvva. m p. rthivyaa. h pitu. h samiipagamanasya samaya. h sannikar. sobhuud iti j naatvaa yii"suraaprathamaad ye. su jagatpravaasi. svaatmiiyaloke. sa prema karoti sma te. su "se. sa. m yaavat prema k. rtavaan|
ژەمی ئێوارە بوو، شەیتان خستبوویە دڵی یەهوزای ئەسخەریوتی کوڕی شیمۆن، کە عیسا بەدەستەوە بدات. 2
pitaa tasya haste sarvva. m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa. m yaasyati ca, sarvvaa. nyetaani j naatvaa rajanyaa. m bhojane sampuur. ne sati,
عیساش کە دەیزانی باوک هەموو شتێکی خستووەتە ژێر دەستی، هەروەها لە خوداوە هاتووە و بۆ خوداش دەگەڕێتەوە، 3
yadaa "saitaan ta. m parahaste. su samarpayitu. m "simona. h putrasya ii. skaariyotiyasya yihuudaa anta. hkara. ne kuprav. rtti. m samaarpayat,
لەسەر خوان هەستا و کەواکەی داکەند و خاولییەکی هەڵگرت و لە ناوقەدی بەست. 4
tadaa yii"su rbhojanaasanaad utthaaya gaatravastra. m mocayitvaa gaatramaarjanavastra. m g. rhiitvaa tena svaka. tim abadhnaat,
پاشان عیسا ئاوی کردە ناو لەگەنێک و دەستی بە شوشتنی پێی قوتابییەکان کرد و بەو خاولییەی کە بە ناوقەدیەوە بەستبووی پێیانی دەسڕییەوە. 5
pa"scaad ekapaatre jalam abhi. sicya "si. syaa. naa. m paadaan prak. saalya tena ka. tibaddhagaatramaarjanavaasasaa maar. s.tu. m praarabhata|
کاتێک گەیشتە سەر شیمۆن پەترۆس، شیمۆن پێی گوت: «گەورەم تۆ پێی من دەشۆیت؟» 6
tata. h "simonpitarasya samiipamaagate sa uktavaan he prabho bhavaan ki. m mama paadau prak. saalayi. syati?
عیسا لە وەڵامدا پێی فەرموو: «ئەمەی ئێستا دەیکەم تۆ لێی تێیناگەیت، بەڵام دواتر تێیدەگەیت.» 7
yii"suruditavaan aha. m yat karomi tat samprati na jaanaasi kintu pa"scaaj j naasyasi|
پەترۆس پێی گوت: «هەرگیز پێم ناشۆیت.» عیساش وەڵامی دایەوە: «ئەگەر پێت نەشۆم، لەگەڵ من بەشت نابێت.» (aiōn g165) 8
tata. h pitara. h kathitavaan bhavaan kadaapi mama paadau na prak. saalayi. syati| yii"surakathayad yadi tvaa. m na prak. saalaye tarhi mayi tava kopya. m"so naasti| (aiōn g165)
جا شیمۆن پەترۆس پێی گوت: «گەورەم، تەنها پێم نا، بەڵکو دەست و سەریشم!» 9
tadaa "simonpitara. h kathitavaan he prabho tarhi kevalapaadau na, mama hastau "sira"sca prak. saalayatu|
عیساش پێی فەرموو: «ئەوەی خۆی شوشتبێت تەنها پێویستی بە پێ شوشتن هەیە، تەواوی جەستەی پاکە. ئێوەش پاکن بەڵام هەمووتان نا.» 10
tato yii"suravadad yo jano dhautastasya sarvvaa"ngapari. sk. rtatvaat paadau vinaanyaa"ngasya prak. saalanaapek. saa naasti| yuuya. m pari. sk. rtaa iti satya. m kintu na sarvve,
عیسا فەرمووی: «هەمووتان پاک نین،» چونکە دەیزانی کێ بە گرتنی دەدات. 11
yato yo janasta. m parakare. su samarpayi. syati ta. m sa j naatavaana; ataeva yuuya. m sarvve na pari. sk. rtaa imaa. m kathaa. m kathitavaan|
پاش شوشتنی پێیان کەواکەی خستەوە سەر شانی و دانیشتەوە، لێی پرسین: «ئایا لەوە تێگەیشتن کە بۆم کردن؟ 12
ittha. m yii"suste. saa. m paadaan prak. saalya vastra. m paridhaayaasane samupavi"sya kathitavaan aha. m yu. smaan prati ki. m karmmaakaar. sa. m jaaniitha?
ئێوە بە”مامۆستا“و”گەورە“بانگم دەکەن و ڕاست دەکەن، چونکە من وام. 13
yuuya. m maa. m guru. m prabhu nca vadatha tat satyameva vadatha yatoha. m saeva bhavaami|
جا کە من گەورە و مامۆستاتانم و پێم شوشتن، ئێوەش لەسەرتانە پێی یەکتری بشۆن. 14
yadyaha. m prabhu rguru"sca san yu. smaaka. m paadaan prak. saalitavaan tarhi yu. smaakamapi paraspara. m paadaprak. saalanam ucitam|
من نموونەیەکم پێدان تاکو ئەوەی بۆم کردن ئێوەش بیکەن. 15
aha. m yu. smaan prati yathaa vyavaahara. m yu. smaan tathaa vyavaharttum eka. m panthaana. m dar"sitavaan|
ڕاستی ڕاستیتان پێ دەڵێم: کۆیلە لە گەورەکەی زیاتر نییە، نێردراویش لەوەی ناردوویەتی زیاتر نییە. 16
aha. m yu. smaanatiyathaartha. m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan|
ئەگەر ئەمانەتان زانی، خۆزگە دەخوازرێت بە ئێوە ئەگەر پەیڕەوتان کرد. 17
imaa. m kathaa. m viditvaa yadi tadanusaarata. h karmmaa. ni kurutha tarhi yuuya. m dhanyaa bhavi. syatha|
«باسی هەمووتان ناکەم. ئەوانەی هەڵمبژاردوون دەیانناسم، بەڵام تاکو ئەوەی لە نووسراوە پیرۆزەکە هاتووە بێتە دی: [ئەوەی نمەکی کردووم، ناپاکی لەگەڵم کرد‏.] 18
sarvve. su yu. smaasu kathaamimaa. m kathayaami iti na, ye mama manoniitaastaanaha. m jaanaami, kintu mama bhak. syaa. ni yo bhu"nkte matpraa. napraatikuulyata. h| utthaapayati paadasya muula. m sa e. sa maanava. h|yadetad dharmmapustakasya vacana. m tadanusaare. naava"sya. m gha. ti. syate|
«لە ئێستاوە پێتان دەڵێم پێش ئەوەی ڕووبدات، تاکو کاتێک ڕوویدا باوەڕ بکەن کە من ئەوم. 19
aha. m sa jana ityatra yathaa yu. smaaka. m vi"svaaso jaayate tadartha. m etaad. r"sagha. tanaat puurvvam ahamidaanii. m yu. smabhyamakathayam|
ڕاستی ڕاستیتان پێ دەڵێم: ئەوەی پێشوازی لەوە بکات کە دەینێرم، ئەوا پێشوازی لە من دەکات، ئەوەی پێشوازی لە من بکات، پێشوازی لەوە دەکات کە ناردوومی.» 20
aha. m yu. smaanatiiva yathaartha. m vadaami, mayaa prerita. m jana. m yo g. rhlaati sa maameva g. rhlaati ya"sca maa. m g. rhlaati sa matpreraka. m g. rhlaati|
کاتێک عیسا ئەمانەی فەرموو، ڕۆحی خەمبار بوو و شایەتی دا: «ڕاستی ڕاستیتان پێ دەڵێم: یەکێکتان بە گرتنم دەدات.» 21
etaa. m kathaa. m kathayitvaa yii"su rdu. hkhii san pramaa. na. m dattvaa kathitavaan aha. m yu. smaanatiyathaartha. m vadaami yu. smaakam eko jano maa. m parakare. su samarpayi. syati|
قوتابییەکان سەیری یەکتریان دەکرد و دڵنیا نەبوون مەبەستی لە کێیە. 22
tata. h sa kamuddi"sya kathaametaa. m kathitavaan ityatra sandigdhaa. h "si. syaa. h paraspara. m mukhamaalokayitu. m praarabhanta|
یەکێک لە قوتابییەکان کە عیسا خۆشی دەویست لەتەنیشتی پاڵیدابووەوە، 23
tasmin samaye yii"su ryasmin apriiyata sa "si. syastasya vak. sa. hsthalam avaalambata|
شیمۆن پەترۆس ئاماژەی بۆ کرد تاکو پرسیار لە عیسا بکات کە مەبەستی لە کێیە. 24
"simonpitarasta. m sa"nketenaavadat, aya. m kamuddi"sya kathaametaam kathayatiiti p. rccha|
ئەویش شانی دا بەسەر سنگی عیسادا و پێی گوت: «گەورەم، کێیە؟» 25
tadaa sa yii"so rvak. sa. hsthalam avalambya p. r.s. thavaan, he prabho sa jana. h ka. h?
عیسا وەڵامی دایەوە: «ئەو کەسەیە کە ئەم پارووە نانە لە قاپەکە هەڵدەکێشم و دەیدەمێ.» ئینجا پارووەکەی لە قاپەکە هەڵکێشا و دای بە یەهوزای کوڕی شیمۆنی ئەسخەریوتی. 26
tato yii"su. h pratyavadad ekakha. n.da. m puupa. m majjayitvaa yasmai daasyaami saeva sa. h; pa"scaat puupakha. n.dameka. m majjayitvaa "simona. h putraaya ii. skariyotiiyaaya yihuudai dattavaan|
هەرکە پارووەکەی وەرگرت، شەیتان چووە ناویەوە. عیساش پێی فەرموو: «ئەوەی بەتەمای بیکەیت، خێرا بیکە.» 27
tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva. m yat kari. syasi tat k. sipra. m kuru|
هیچ کەسێک لەوانەی لەسەر خوانەکە لەگەڵی دانیشتبوون تێنەگەیشتن بۆچی عیسا ئەمەی پێ فەرموو. 28
kintu sa yenaa"sayena taa. m kathaamakathaayat tam upavi. s.talokaanaa. m kopi naabudhyata;
هەندێکیان وایانزانی عیسا پێی دەفەرموێ کە چییان پێویستە بۆ جەژن بیکڕێت، یان شتێک بداتە هەژاران، چونکە سندوقی پارەکە لەلای یەهوزا بوو. 29
kintu yihuudaa. h samiipe mudraasampu. takasthite. h kecid ittham abudhyanta paarvva. naasaadanaartha. m kimapi dravya. m kretu. m vaa daridrebhya. h ki ncid vitaritu. m kathitavaan|
ئەویش کە پارووەکەی وەرگرت یەکسەر چووە دەرەوە. ئەو کاتە شەو بوو. 30
tadaa puupakha. n.dagraha. naat para. m sa tuur. na. m bahiragacchat; raatri"sca samupasyitaa|
کاتێک چووە دەرەوە، عیسا فەرمووی: «ئێستا کوڕی مرۆڤ شکۆدار کرا و خوداش تێیدا شکۆدار کرا. 31
yihuude bahirgate yii"surakathayad idaanii. m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate|
جا ئەگەر خودا تێیدا شکۆدار کرا، خوداش کوڕەکە لە خۆیدا شکۆدار دەکات، دەستبەجێ شکۆداری دەکات. 32
yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana. m prakaa"sayi. syati tuur. nameva prakaa"sayi. syati|
«ڕۆڵەکانم، ماوەیەکی کورت لەگەڵتاندا دەبم. جا بەدوامدا دەگەڕێن، بەڵام وەک چۆن بە جولەکەکانم گوت، ئێستا بە ئێوەشی دەڵێم: ئێوە ناتوانن بێنە ئەو شوێنەی کە من بۆی دەچم. 33
he vatsaa aha. m yu. smaabhi. h saarddha. m ki ncitkaalamaatram aase, tata. h para. m maa. m m. rgayi. syadhve kintvaha. m yatsthaana. m yaami tatsthaana. m yuuya. m gantu. m na "sak. syatha, yaamimaa. m kathaa. m yihuudiiyebhya. h kathitavaan tathaadhunaa yu. smabhyamapi kathayaami|
«من ڕاسپاردەیەکی نوێتان دەدەمێ: یەکتریتان خۆشبوێ. وەک خۆشمویستن، ئێوەش بەو جۆرە یەکتریتان خۆشبوێ. 34
yuuya. m paraspara. m priiyadhvam aha. m yu. smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva. m, yu. smaan imaa. m naviinaam aaj naam aadi"saami|
بەمە هەموو خەڵک دەزانن کە قوتابی منن، ئەگەر خۆشەویستیتان بۆ یەکتری هەبێت.» 35
tenaiva yadi paraspara. m priiyadhve tarhi lak. sa. nenaanena yuuya. m mama "si. syaa iti sarvve j naatu. m "sak. syanti|
شیمۆن پەترۆسیش لێی پرسی: «گەورەم، بۆ کوێ دەچیت؟» عیساش وەڵامی دایەوە: «ئەو شوێنەی بۆی دەچم، ئێستا ناتوانیت دوامبکەویت، بەڵام دواتر دوام دەکەویت.» 36
"simonapitara. h p. r.s. thavaan he prabho bhavaan kutra yaasyati? tato yii"su. h pratyavadat, aha. m yatsthaana. m yaami tatsthaana. m saamprata. m mama pa"scaad gantu. m na "sakno. si kintu pa"scaad gami. syasi|
دیسان پەترۆس لێی پرسی: «گەورەم، بۆچی ئێستا ناتوانم دواتبکەوم؟ ژیانم بۆ تۆ دادەنێم.» 37
tadaa pitara. h pratyuditavaan, he prabho saamprata. m kuto hetostava pa"scaad gantu. m na "saknomi? tvadartha. m praa. naan daatu. m "saknomi|
عیسا وەڵامی دایەوە: «ژیانت بۆ من دادەنێیت؟ ڕاستی ڕاستیت پێ دەڵێم: پێش خوێندنی کەڵەشێر، تۆ سێ جار نکۆڵی لە ناسینی من دەکەیت! 38
tato yii"su. h pratyuktavaan mannimitta. m ki. m praa. naan daatu. m "sakno. si? tvaamaha. m yathaartha. m vadaami, kukku. tarava. naat puurvva. m tva. m tri rmaam apahno. syase|

< یۆحەنا 13 >