< Mareka 5 >

1 Babezi kwishilya limwi lyewate, kuchilalo cha Gerasenese.
atha tū sindhupāraṁ gatvā giderīyapradeśa upatasthuḥ|
2 Mi hahobulyo Jesu hazuka muchikepe, mukwame wina luhuho lusajololi abezi kwali kukazwa kumakumbu.
naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|
3 Mukwame abali kuhala mumakumbu. Kakwina ni uumwina yabakuti chowola kumukanisa, mane nangati ni ncheini.
sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|
4 Chaba suminwe inako ingi ingi ni nkwele ni ncheini. Abali kupusoola hakati incheini ni nkwele zakwe zibapusoolwa. Kakwina ni umwina yabena ziho zokumu zuunda.
janairvāraṁ nigaḍaiḥ śṛṅkhalaiśca sa baddhopi śṛṅkhalānyākṛṣya mocitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kṛtavān kopi taṁ vaśīkarttuṁ na śaśaka|
5 Masiku ni masiku ni musihali mumakumbu ni mumalundu, abali kubokolola ni kulifundola chamabwe makali.
divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kṛtavān grāvabhiśca svayaṁ svaṁ kṛtavān|
6 Habona Jesu kulezana, natilila kwali ni kukafukama habusu bwakwe.
sa yīśuṁ dūrāt paśyanneva dhāvan taṁ praṇanāma ucairuvaṁścovāca,
7 Chabokolola chamuhuwo mukando, “Chinzi chiniswanela kuchita nawe, Jesu, Mwana wa Ireeza waKwiwulu? Nikukumbila cha Ireeza iye mwine, kanji unisukululi.”
he sarvvoparistheśvaraputra yīśo bhavatā saha me kaḥ sambandhaḥ? ahaṁ tvāmīśvareṇa śāpaye māṁ mā yātaya|
8 Mukuti abali kuwamba kwali, “Zwe mumukwame, iwe luhuho lusajololi.”
yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|
9 Mi namubuza, “Nguweni izina lyako?” Mi namwitaba, “Izina lyangu nji Mpi, mukuti tubangi.”
atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
10 Namukumbila chakubolelabolela kusaatumina kunze ye chilalo.
tatosmān deśānna preṣayeti te taṁ prārthayanta|
11 Haho mulaka mukando wezigulube ubena ho ni ufula hachiwulu,
tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
12 mi niyamukumbila, niiti, “Tutumine muzingulube; twinjile muzili.”
tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13 Chobulyo chazizuminina; inhuho zisajolwele nizazwa ni kwinjila muzingulube, ni zashetumuka chakuhwelela hansi yachiwulu mwiwate, mi zibali kusaka kulikana impalo ya zikiti zobele ziguluve zibamini mwiwate.
yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14 Mi abo babali kulisika zingulube nibatiya ni kukabiha chibatendahali mumuleneñi ni kumbali yenkanda. Imi bantu bangi nibayenda hanze kukabona zibachitahali.
tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
15 Linu nibeza kwa Jesu mi nibaabona mukwame yowina madimona—yabena iMpi—nekele hansi, nazwete, imi mumaano sakata akwe, mi babalikalilwe.
yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛṣṭvā bibhyuḥ|
16 Bana bababoni chibachitahali kumukwame yokwetwe madimona nibaba wambila chiba chitahali kwali mane ni kuamana ni zingulube.
tato dṛṣṭatatkāryyalokāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
17 Mi chibatanga kumukumbila kusiya chilalo chabo.
tataste svasīmāto bahirgantuṁ yīśuṁ vinetumārebhire|
18 Mi habali kwinjila mukepe, mukwame wamadimona na mukumbila kuti ayende naye.
atha tasya naukārohaṇakāle sa bhūtamukto nā yīśunā saha sthātuṁ prārthayate;
19 Kono kana aba muzuminini, kono nacho kwali, “Yende kunzubo yanko ni kubantu bako, nikukaba wambila Ireeza chaba kupangili, ni chisemonzi chaba kuhi.”
kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|
20 Linu nayenda ni kukatanga kwi zibahaza zintu zikando Jesu zabamuchitili mwa Dekapolisi, mi bonse baba makali.
ataḥ sa prasthāya yīśunā kṛtaṁ tatsarvvāścaryyaṁ karmma dikāpalideśe pracārayituṁ prārabdhavān tataḥ sarvve lokā āścaryyaṁ menire|
21 Mi Jesu hachalutila mwishilwa hape kuimwimbali yewate, muchisepe, chisi chikando nichakungana kumuzimbuluka, mukuti abena kumbali lyewate.
anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|
22 Mi zumwi kubayendisi besinangonge, wezina lya Jailusi, nakeza, mi hamubona, nawila hamantende akwe.
aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;
23 Namukumbila chakubolela bolela, nati, “Mwanangu munini wamukazana chiwina hafuhi ni lufu. Nikukumbila, wize ubike mayanza ako hali kuti apangwe siinte ni kuhala.”
mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|
24 Linu nayenda naye, ni chisi chikando nichamwichilila ni kumukakatiize kumuzimbuluka.
tadā yīśustena saha calitaḥ kintu tatpaścād bahulokāścalitvā tādgātre patitāḥ|
25 Lyahanu kubena mwanakazi wamalaha abazwizi zilimo zina ikumi ni zobele.
atha dvādaśavarṣāṇi pradararogeṇa
26 Abasukuluki chabukando mumpabalelo yeñanga zingi mi abalitusisi zonse zabakwete, kono kunde yakuba butuka naya kunsi.
śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārogyaṁ prāptā ca punarapi pīḍitāsīcca
27 Chabazuwile indaba kuamana ni Jesu. Linu nakeza mumasule akwe habali kwabuyenda muchisi, ni chakwata chizabalo chakwe.
yā strī sā yīśo rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labheyaṁ tadā rogahīnā bhaviṣyāmi|
28 Chobulyo nati, “Heba ninikwata bulyo zizwato zakwe, munihozwe.”
atohetoḥ sā lokāraṇyamadhye tatpaścādāgatya tasya vastraṁ pasparśa|
29 Hachamuwonda, kuzwiza ni kwazimana, mi nalizuwa mumubili wakwe kuti chahozwa kumalwalila akwe.
tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|
30 Mi hahobulyo Jesu nalemuha mwalimwine kuti ziho chizazwa kwali. Mi nasandukila mubuungi bwa chisi ni kubuza, “Njeni wawonda zizwato zangu?”
atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?
31 Barutwana bakwe chibacho kwali, “Ubwene ichi chisi chikukakatize kukuzimbuluka, mi uwamba, “Njeni waniwonda?”
tatastasya śiṣyā ūcuḥ bhavato vapuṣi lokāḥ saṁgharṣanti tad dṛṣṭvā kena madvastraṁ spṛṣṭamiti kutaḥ kathayati?
32 Kono Jesu nalolalola kubona yabapangi bulyo.
kintu kena tat karmma kṛtaṁ tad draṣṭuṁ yīśuścaturdiśo dṛṣṭavān|
33 Mwanakazi, chokwiziba chiba pangahali kwali, nalikalilwa niku chachalika. Abakezi ni kuwila habusu bwakwe ni kumuwambila buhote bonse.
tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|
34 Nawamba kwali, “Mwanangu wechikazana, intumelo yako yakushiyamisa, Yende chenkozo mi uholele kuchilwalo chako.”
tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|
35 Habali kusiwamba, bamwi bantu nibeza kuzwa kumuyendisi we sinangonge, nibacho, “Mwanako wechikazana chafwa. Chinzi kuzwila habusu kukataza muruti?”
itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
36 Mi linu Jesu chakuzuwa zibaba wambi, nati kumuyendisi we sinagoge, “Kanji utiyi. Zumine bulyo.”
kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|
37 Kana abazuminini nanga zuhi kumusindikiza, kunde aPitorosi, Jakobo, ni Johani, mwanche wa Jakobo.
atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|
38 Babakezi kunzuvo yomuyendisi we sinagoge mi nabona ko bantuvangi nibachita ilata lingi lingi; babali kusilisa ni kubokolola chakutumusa.
tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|
39 Henjila munzubo, nati kubali, “Chinzi hamunyeletwe imi chinzi hamusilisa? Muhwile kafwile kono ulele,”
tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|
40 Nibamuseka. Kono nabazwisikiza hanze bonse niku hinda besi wamuhwile ni banyina ni babena naye, mi nenjila mwabena muhwile.
tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
41 Nichahinda iyanza lyamuhwile ni kuti kwali, “Talita koum,” ili ita kuti, “Muhwile wamukazana, niti kwako, zime.”
atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|
42 Hahobulyo muhwile chazima ni kuyenda (kakuti abena zilimo zina ikumi ni zobele kuchipepo). Mibabamakali ni kuhita.
tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|
43 Chenkalimelo nabalaela kuti kakwina nanga umwina yoswanela kwiziba kuamana ni chatendahala. Mi naba wambila kumuha chakulya.
tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|

< Mareka 5 >