< Mareka 10 >
1 Jesu na asiya china chivaka ni kuyenda ku chikiriti cha Judeya niku chivaka mwishilya lyalwizi lwaJorodani, imi chinavuungi ni cheza kwaali hape. Ava kuvaluta hape, uvu hauvali mukwa wake.
अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।
2 Imi vafarisi chiveeza kwali kukumulika ni kuvuuza, Kuyelele ku mukwame ku kaana mwihyavwe?”
तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति?
3 Netava, “Chinzi chava milaeli Mushe?”
ततः स प्रत्यवादीत्, अत्र कार्य्ये मूसा युष्मान् प्रति किमाज्ञापयत्?
4 “Chivati, “Mushe ava zuminini mukwame kuñola iñolo lye nkauhano nikumutanda.”
त ऊचुः त्यागपत्रं लेखितुं स्वपत्नीं त्यक्तुञ्च मूसाऽनुमन्यते।
5 “Ivaali kukukutuhala kwe nkulo zenu chingi avamiñoleli uwu mulao,” Jesu naati kuvali.
तदा यीशुः प्रत्युवाच, युष्माकं मनसां काठिन्याद्धेतो र्मूसा निदेशमिमम् अलिखत्।
6 Kono kumatangilo empupo, 'Ireeza avavapangi mukwame ni mwanakazi.'
किन्तु सृष्टेरादौ ईश्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज।
7 Cheli ivaka mukwame kasiye vesi ni vanyina ni ku ñambatila kwa mwihyabwe,
"ततः कारणात् पुमान् पितरं मातरञ्च त्यक्त्वा स्वजायायाम् आसक्तो भविष्यति,
8 mi vovele kavave inyama imwiina. 'mukuti kavasili vovele, kono inyama imwiina.
तौ द्वाव् एकाङ्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ।
9 Kuzwaho Ireeza chavakopanyi hamwiina, ka kwina muntu yochihita hakati.”
अतः कारणाद् ईश्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्।
10 Havaveena munzuvo, valutwana chiva muvuza hape ku amana nezi.
अथ यीशु र्गृहं प्रविष्टस्तदा शिष्याः पुनस्तत्कथां तं पप्रच्छुः।
11 Naati kuvali, “Yense yokana mwihyabwe niku sesa ungi mwanakazi uchita vusangu kwali.
ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति।
12 hakana mwihyabwe niku seswa kuungi mukwame, uchita vusangu.”
काचिन्नारी यदि स्वपतिं हित्वान्यपुंसा विवाहिता भवति तर्हि सापि व्यभिचारिणी भवति।
13 Chivaleeta vahwilezana vavo kwali kuti pona chova woondava, imi valutwana chivava kalimela.
अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः।
14 Kono Jesu hachailemuha, kenaava taveli ni kucho kuvali, “Muzuminine vahwilezana kwiza kwangu, kanji mu vakanini, mukuti muvuso wa Ireeza waavo vaswana naavo.
यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।
15 Chovusakusima niti kwenu, yense yasa satambuli muvuso wa Ireeza uvu muhwilezana cheniti kete naaka winjile.”
युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।
16 Linu chahinda vahwilezana ni ku va kumbata mu mavoko akwe niku vafuyola chaku vika mayanza akwe havali.
अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।
17 Imi hatanga lweendo lwakwe, mukwame chatilila kwali ni kukamufukama havusu bwakwe, ni kuvuza, “Muluti wina nenza, chinzi chinitamehete ku chita kuti niyole vuhalo vusamani?” (aiōnios )
अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं? (aiōnios )
18 “Imi Jesu nati, “chinzi honisumpa wina nenza? Kakwina wina nenza, mbwita Ireeza yeyena.
तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति।
19 Mwizi intaelo: kanji wihayi, kanji utendi vusangu, kanji wivi, kanji upaki mapa, kanji uchengeleli, kuteke isoo ni nyoko.”
परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।
20 Mukwame nati, “Muluti, zonse izi zintu nibazikuteki kuzwa kubuhya bwangu.”
ततस्तन प्रत्युक्तं, हे गुरो बाल्यकालादहं सर्व्वानेतान् आचरामि।
21 Jesu chikumulola ni kumusuna. Chati kwali, “Chintu chimwina chobulite. Utamehete kuwuza zonse zokwete ni kuziha kubahumanehi, imi kove ni chifumu chakwiwulu. Linu wize, nichilile.”
तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।
22 Kono chevaka lyechi chiwambo, naboneka kuwilwa hahulu chazwaho ni kuyenda imi nayenda naswabite, mukuti abena chifumu chingi.
किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम।
23 Jesu nalolalola nikucho varutwana vakwe, “Kukutu vuti ku vahumine kwinjila muvuso wa Ireeza!”
अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
24 Varutwana niva komokiswa kuziwambo zakwe. Imi Jesu navolela kucho kuvali, “Vahwile, ku ka vo vule kwi njile mu muvuso we Ireeza!
तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
25 Ku huva kuti i kamere injile muliso lye ndonga, ku hita muntu wo muhumi kwi njila mu muvuso we Ireeza.”
ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं।
26 Vava komokwa vukando ni kuwambisana, “Linu njeni yowola kuhazwa?”
तदा शिष्या अतीव विस्मिताः परस्परं प्रोचुः, तर्हि कः परित्राणं प्राप्तुं शक्नोति?
27 Jesu chavalola ni kucho, “Nivantu kakuwoleki, kono isiñi niIreeza. Mukuti zonse zintu ziwoleka chaIreeza.”
ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्।
28 Pitolosi natanga kuwamba kwali, “Lole, tuvaka siyi zintu zonse ni kukwichilila.”
तदा पितर उवाच, पश्य वयं सर्व्वं परित्यज्य भवतोनुगामिनो जाताः।
29 Jesu nati, “Chavusakusima nicho kwenu, kakwina waka siya inzubo, kamba vanaswisu, kamba vanakazana, kamba vanyina, kamba vesi, kamba vahwile, kamba inkanda, kachangu, nicheIvangeli,
ततो यीशुः प्रत्यवदत्, युष्मानहं यथार्थं वदामि, मदर्थं सुसंवादार्थं वा यो जनः सदनं भ्रातरं भगिनीं पितरं मातरं जायां सन्तानान् भूमि वा त्यक्त्वा
30 Yaseti natambule chamwandaa kuvuungi hahanu mweinu inkanda: mazuvo, ni vanaswisu, ni vanakazana, ni vanyina, ni vahwile, ni zivaka, chamasukuluka, ni munkanda ikeza, vuhalo vusamani. (aiōn , aiōnios )
गृहभ्रातृभगिनीपितृमातृपत्नीसन्तानभूमीनामिह शतगुणान् प्रेत्यानन्तायुश्च न प्राप्नोति तादृशः कोपि नास्ति। (aiōn , aiōnios )
31 Kono vangi vahitile kavave va mamani-mani, ni vamamani-mani kuva matangilo.”
किन्त्वग्रीया अनेके लोकाः शेषाः, शेषीया अनेके लोकाश्चाग्रा भविष्यन्ति।
32 Vavena mumugwagwa, kuya kwa Jerusalema, imi Jesu avena havunsu vwavo. Varutwana vava komoketwe, ni vavamwichilile vavatite. Linu Jesu nahinda vamana mayanza ovele nivovele kumbali hape nikutanga kuva wambila zete chiziwola kutendahala haho kwali.
अथ यिरूशालम्यानकाले यीशुस्तेषाम् अग्रगामी बभूव, तस्मात्ते चित्रं ज्ञात्वा पश्चाद्गामिनो भूत्वा बिभ्युः। तदा स पुन र्द्वादशशिष्यान् गृहीत्वा स्वीयं यद्यद् घटिष्यते तत्तत् तेभ्यः कथयितुं प्रारेभे;
33 “Muvone, tukaya hesi kwa Jerusalema, imi Mwana Muntu kakahewe kuvapurisita vakulwana ni Vañoli.
पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति।
34 Kava munyanse hesi kulufu nikumuha kuVamachava. Kavamukuve, kumuswila, kumushupa, ni kumwihaya. Kono chikwahita mazuva otatwe kavuke.”
ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।
35 Jakobo ni Johani, vaana swisu va Zevedia, chiveza kwali ni kumuti, “Muluti, tusaka kuti iwe ututendele zonse zitu kukumbila.”
ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
36 Chati kuvali, “Chinzi chimusaka kuti nimi tendele?”
ततः स कथितवान्, युवां किमिच्छथः? किं मया युष्मदर्थं करणीयं?
37 Chivati, “Tu zuminine kwikala nawe mwi kanya yako, umwi kuvulyo vwako ni umwi ku vunzohoto vwako.”
तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय।
38 Kono Jesu chavetava, “Ka mwizi chimukwete kukumbila. Muwola kunywa munkomoki yete ni nywe kamba kuva munkolovezo yete ni kolovezwe chayo?”
किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते।
39 “Chivacho kwali, “Tuwola” Jesu nati kuvali, “Inkomoki yete ninywe, mumuinywe. imi ninkolovezo ini kolovezwe chayo, nanwe kamu ikolovezwe.
तदा यीशुरवदत् येन कंसेनाहं पास्यामि तेनावश्यं युवामपि पास्यथः, येन मज्जनेन चाहं मज्जिय्ये तत्र युवामपि मज्जिष्येथे।
40 Imi njeni yete chiwikala kuvulyo vweyanza lyangu kamba ku vunzohoto vweyanza lyangu kahena njikwangu kuha, kono njikwavo avo vava ivikiilwe.”
किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति।
41 Vamwi varutwana vena ikumi havazuwa ichi, chivataanga ku nyerererwa Jakovo ni Johani.
अथान्यदशशिष्या इमां कथां श्रुत्वा याकूब्योहन्भ्यां चुकुपुः।
42 Jesu chava sumpila kwali nikucho, “Mwizi avo vezibahele kuva vayendisi va Machava vava lyatilila, ni vantu va sepahala vavelekisa mulao mukando hewulu lyavo.
किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ।
43 Kono ketenikuve bulyo mukati kenu. Yense yosaka kuva mukando mukati kenu uyelela kuva muhikana wenu,
किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,
44 ni yense yosaka kuva kuvusu mukati kenu uyelela kuva chikombwa chavonse.
युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति।
45 Mukuti Mwana Muntu kena avakezi ku kutendelwa, kono kukutenda, ni kwiza kuha vuhalo bwakwe kulukulula vaangi.”
यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः।
46 Chiveza kwa Jeriko. Havali kuzwa mwa Jeriko ni varutwana vakwe ni chinavuungi, mwana wa Timea, Vatimeya, mukumbiiri wachivofu, Avekele kumbali ninzila.
अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः।
47 Hazuwa kuti nji Jesu wa Nazareni, chatanga kuhuwa ni kuwamba, “Jesu, Mwana wa Dafita, nifwile inse!”
स नासरतीयस्य यीशोरागमनवार्त्तां प्राप्य प्रोचै र्वक्तुमारेभे, हे यीशो दायूदः सन्तान मां दयस्व।
48 Vaangi chiva kalimela chivofu chamumbila kuti atontole. Kono chahuwa kuekeza, “Mwana Dafita, ni fwile inse!”
ततोनेके लोका मौनीभवेति तं तर्जयामासुः, किन्तु स पुनरधिकमुच्चै र्जगाद, हे यीशो दायूदः सन्तान मां दयस्व।
49 Jesu chazimana ni kulaela kuti asumpwe. Chiva sumpa chivofu chamukwame, nivati “U kole, “Ziimane! U ku sumpa.”
तदा यीशुः स्थित्वा तमाह्वातुं समादिदेश, ततो लोकास्तमन्धमाहूय बभाषिरे, हे नर, स्थिरो भव, उत्तिष्ठ, स त्वामाह्वयति।
50 Cha sohela kuna inguvo yakwe, kulotoka, nikwiza kwa Jesu.
तदा स उत्तरीयवस्त्रं निक्षिप्य प्रोत्थाय यीशोः समीपं गतः।
51 Imi Jesu chamwitava nacho, “Chinzi chosaka kuti nikuchitile?” Chivofu cha mukwame chichati, “Muluti wangu, nisaka kuvolelwa kuvona kwangu.”
ततो यीशुस्तमवदत् त्वया किं प्रार्थ्यते? तुभ्यमहं किं करिष्यामी? तदा सोन्धस्तमुवाच, हे गुरो मदीया दृष्टिर्भवेत्।
52 Imi Jesu nacho kwaali, “Kwiya. Itumero yako chiyakuhaza. “Hohyaho chawola kuvoona hape, nikumwichilila munzila.
ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।