< Maheberu 5 >
1 Imi yense mupurista, yaba ketwa mukati kabatu, ababikwa kutenda muchisa cha bantu kuamana nimitendo ye Ireeza, mukuti ahe yose mipuzo nizitavelo zazive.
yaH kashchit mahAyAjako bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kR^ita IshvaroddeshyaviShaye. arthata upahArANAM pApArthakabalInA ncha dAna niyujyate|
2 Uwola kuseveza kabutali basea chibezi nikuzwila habusu mukuti iye naye uzimbulukitwe nikubola hasi.
sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|
3 Chebaka lyezi, naye ulukela kuha zitabelo zazive zakwe, sina mwapangila zive zabantu.
etasmAt kAraNAchcha yadvat lokAnAM kR^ite tadvad AtmakR^ite. api pApArthakabalidAnaM tena karttavyaM|
4 Imi kahena kuti jizakwe kuti zumwi ahinde ikute. kakuli, abasupwa ni Ireeza, sina Aruni mwabena.
sa ghochchapadaH svechChAtaH kenApi na gR^ihyate kintu hAroNa iva ya IshvareNAhUyate tenaiva gR^ihyate|
5 Munzila iswana, ni haiba Keresite kana abalihi ikute kakulibika mupurista mukulwana. Mukuti, iye yowamba kwali abati, “Iwe umwanangu; sunu naba ni Beso,”
evamprakAreNa khrIShTo. api mahAyAjakatvaM grahItuM svIyagauravaM svayaM na kR^itavAn, kintu "madIyatanayo. asi tvam adyaiva janito mayeti" vAchaM yastaM bhAShitavAn sa eva tasya gauravaM kR^itavAn|
6 Kuswana sina mwabacho muchimwi chibaka, “U mupurista kuya kusamani kuzwa kumusebelezo wa Meluchizedeki.” (aiōn )
tadvad anyagIte. apIdamuktaM, tvaM malkIShedakaH shreNyAM yAjako. asi sadAtanaH| (aiōn )
7 Mwinako zamazuba abuhya bwakwe, Kresite abahi mwiwulu zonse itapelo nizikumbilwa kaku huweleza hahulu ni zinsozi kwe Ireeza, iye umwina yowola kumuhaza kwifu. Nazuweka chebaka lyense zakwe.
sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha
8 Nikwabali mwana, abalituti kukuteka muzintu zabasukuluki.
yadyapi putro. abhavat tathApi yairaklishyata tairAj nAgrahaNam ashikShata|
9 Aba pangiwa yolukite imi kuba, wa umwi ni umwi yo mukuteka, iyo ibaletwa inpuluso isamani. (aiōnios )
itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo. abhavat| (aiōnios )
10 Abapangiwa ni Ireeza kuba mupurisita mukulwana kuzwa kumusebelezo wa Meluchizendeki.
tasmAt sa malkIShedakaH shreNIbhukto mahAyAjaka IshvareNAkhyAtaH|
11 Twina zingi zakuwambola kuamana ni Jesu, kono kukutu kuzitoloka kakuli chimubasanduki muzitimbi mukuzuwa.
tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuShmAbhi rdurgamyAH|
12 Mukuti mweyinu inako mubakuyelela kuba mumaluti, musiswanela kuba nizumwi muntu zamilute matangilo amulaezo wa Ireeza. Musaka muzilili, isinyi zilyo zikolete!
yato yUyaM yadyapi samayasya dIrghatvAt shikShakA bhavitum ashakShyata tathApIshvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi shikShAprApti ryuShmAkaM punarAvashyakA bhavati, tathA kaThinadravye nahi kintu dugdhe yuShmAkaM prayojanam Aste|
13 Mukuti zumwi yohinda bulyo muzilili keziba ni mulaezo wakuluka, kakuti usili mbumbu.
yo dugdhapAyI sa shishurevetikAraNAt dharmmavAkye tatparo nAsti|
14 Kono zilyo zikolete zabakulwana. Izii njizabo babo ckokuti kukula kwabo kwina kuzuwisisa kuzintu babalutwa kukauhanya zilotu mububi.
kintu sadasadvichAre yeShAM chetAMsi vyavahAreNa shikShitAni tAdR^ishAnAM siddhalokAnAM kaThoradravyeShu prayojanamasti|