< Maheberu 5 >

1 Imi yense mupurista, yaba ketwa mukati kabatu, ababikwa kutenda muchisa cha bantu kuamana nimitendo ye Ireeza, mukuti ahe yose mipuzo nizitavelo zazive.
yaḥ kaścit mahāyājako bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kṛta īśvaroddeśyaviṣaye'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyate|
2 Uwola kuseveza kabutali basea chibezi nikuzwila habusu mukuti iye naye uzimbulukitwe nikubola hasi.
sa cājñānāṁ bhrāntānāñca lokānāṁ duḥkhena duḥkhī bhavituṁ śaknoti, yato hetoḥ sa svayamapi daurbbalyaveṣṭito bhavati|
3 Chebaka lyezi, naye ulukela kuha zitabelo zazive zakwe, sina mwapangila zive zabantu.
etasmāt kāraṇācca yadvat lokānāṁ kṛte tadvad ātmakṛte'pi pāpārthakabalidānaṁ tena karttavyaṁ|
4 Imi kahena kuti jizakwe kuti zumwi ahinde ikute. kakuli, abasupwa ni Ireeza, sina Aruni mwabena.
sa ghoccapadaḥ svecchātaḥ kenāpi na gṛhyate kintu hāroṇa iva ya īśvareṇāhūyate tenaiva gṛhyate|
5 Munzila iswana, ni haiba Keresite kana abalihi ikute kakulibika mupurista mukulwana. Mukuti, iye yowamba kwali abati, “Iwe umwanangu; sunu naba ni Beso,”
evamprakāreṇa khrīṣṭo'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kṛtavān, kintu "madīyatanayo'si tvam adyaiva janito mayeti" vācaṁ yastaṁ bhāṣitavān sa eva tasya gauravaṁ kṛtavān|
6 Kuswana sina mwabacho muchimwi chibaka, “U mupurista kuya kusamani kuzwa kumusebelezo wa Meluchizedeki.” (aiōn g165)
tadvad anyagīte'pīdamuktaṁ, tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ| (aiōn g165)
7 Mwinako zamazuba abuhya bwakwe, Kresite abahi mwiwulu zonse itapelo nizikumbilwa kaku huweleza hahulu ni zinsozi kwe Ireeza, iye umwina yowola kumuhaza kwifu. Nazuweka chebaka lyense zakwe.
sa ca dehavāsakāle bahukrandanenāśrupātena ca mṛtyuta uddharaṇe samarthasya pituḥ samīpe punaḥ punarvinatiṁ prarthanāñca kṛtvā tatphalarūpiṇīṁ śaṅkāto rakṣāṁ prāpya ca
8 Nikwabali mwana, abalituti kukuteka muzintu zabasukuluki.
yadyapi putro'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata|
9 Aba pangiwa yolukite imi kuba, wa umwi ni umwi yo mukuteka, iyo ibaletwa inpuluso isamani. (aiōnios g166)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat| (aiōnios g166)
10 Abapangiwa ni Ireeza kuba mupurisita mukulwana kuzwa kumusebelezo wa Meluchizendeki.
tasmāt sa malkīṣedakaḥ śreṇībhukto mahāyājaka īśvareṇākhyātaḥ|
11 Twina zingi zakuwambola kuamana ni Jesu, kono kukutu kuzitoloka kakuli chimubasanduki muzitimbi mukuzuwa.
tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|
12 Mukuti mweyinu inako mubakuyelela kuba mumaluti, musiswanela kuba nizumwi muntu zamilute matangilo amulaezo wa Ireeza. Musaka muzilili, isinyi zilyo zikolete!
yato yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravye nahi kintu dugdhe yuṣmākaṁ prayojanam āste|
13 Mukuti zumwi yohinda bulyo muzilili keziba ni mulaezo wakuluka, kakuti usili mbumbu.
yo dugdhapāyī sa śiśurevetikāraṇāt dharmmavākye tatparo nāsti|
14 Kono zilyo zikolete zabakulwana. Izii njizabo babo ckokuti kukula kwabo kwina kuzuwisisa kuzintu babalutwa kukauhanya zilotu mububi.
kintu sadasadvicāre yeṣāṁ cetāṁsi vyavahāreṇa śikṣitāni tādṛśānāṁ siddhalokānāṁ kaṭhoradravyeṣu prayojanamasti|

< Maheberu 5 >