< Maheberu 3 >

1 Chobulyo, bakwangu banjolola, basupitwe kuliyabela zakwiwulu. Muzeze kuamana ni Jesu, mwapositola ni muprisita mukulwana utuliwamba kakwe.
he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|
2 Abakusepahala kwa Ireeza, uzo abamuketi, sina ubu nji Mushe mwa basepahalili muzubo ya Ireeza.
mūsā yadvat tasya sarvvaparivāramadhye viśvāsya āsīt, tadvat ayamapi svaniyojakasya samīpe viśvāsyo bhavati|
3 Mukuti Jesu abali kusepahala hahulu mwikanya kuhita Mushe, kakuti muzaki wezubo ukutekeha hahulu kuhita izubo kasibili.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsaso'yaṁ bahutaragauravasya yogyo bhavati|
4 Mukuti izubo yose izakwa muntu, kono yozaka zonse nji Ireeza.
ekaikasya niveśanasya parijanānāṁ sthāpayitā kaścid vidyate yaśca sarvvasthāpayitā sa īśvara eva|
5 Kwiyaza limwi, Mushe abali muhikana yabali kusepahala mwizubo yonse ya Ireeza. Abali ipaki kuamana ni kupaka zakubusu.
mūsāśca vakṣyamāṇānāṁ sākṣī bhṛtya iva tasya sarvvaparijanamadhye viśvāsyo'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 Kono Christe Mwana njoyelele muzubo ya Ireeza. Twizubo yakwe haiba ni tukwatilila kwisepo yetu ni bwikumuso butuzumina kubuli.
vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Chobulyo, kwina neza sina mulutela Luhuho Lujolola: “Sunu, haiba nimuzuwa inzwi lyakwe
ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|
8 sanzi mukukutuhazi inkulo zenu sina munako zakusandukilwa, mwinako zakulikwa mwihalaupa.
tarhi purā parīkṣāyā dine prāntaramadhyataḥ| madājñānigrahasthāne yuṣmābhistu kṛtaṁ yathā| tathā mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|
9 Iyi ibali inako ibakuku ubakuku wenu habanisandukila chakunilika, imi linu, muzilimo zina makumi wone bababoni mitendo yangu. Chobulyo kananitabiswa una murahi.
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rme'nusandhānaṁ tairadṛśyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvaye|
10 Chinati, 'bahitizwe zintu zibilala mukulo zabo inako yonse. Kana babazibi inzila zangu.'
avādiṣam ime lokā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti no ime|
11 Kuswana bulyo ni munibakokeli chakubenga kwangu: 'Kabakafwe kwinjila mwipumulo yangu.'”
iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"
12 Mutokomele, bakwangu, chokuti mukati kenu sanzi kuwaniki nangati umwina winjililwa luhuho lubilala mwikulo lwakusazumina, inkulo ifutata kuzwa kwa Ireeza yohala.
he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 Nihakuba bulyo, mususuwezane izuba ni zuba, nihakutewa kuti nji “Sunu,” njokuti sanzi nikuwaniki mukati kenu yokukutuhazwa chakuchengelelwa chive.
kintu yāvad adyanāmā samayo vidyate tāvad yuṣmanmadhye ko'pi pāpasya vañcanayā yat kaṭhorīkṛto na bhavet tadarthaṁ pratidinaṁ parasparam upadiśata|
14 Mukuti tubabi chiyemba kwa Christe haiba ni tukwatilila kwisepo yetu itwina kwali kuzwa kutanzi kuya kumamanimani.
yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|
15 Kono inzi zibawambitwe, “Sunu, haiba nozuwa inzwi lyakwe, sanzi mukukutuhazi inkulo zenu, sina munako yabusandukili.
adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhyājñālaṅghanasthāne yuṣmābhistu kṛtaṁ yathā, tathā mā kurutedānīṁ kaṭhināni manāṁsi va iti tena yaduktaṁ,
16 Njibani babamuzuwi Ireeza ni kumusandukila? Kahena kuti njibona babo babakazwi ni Mushe mwa Egepita?
tadanusārād ye śrutvā tasya kathāṁ na gṛhītavantaste ke? kiṁ mūsasā misaradeśād āgatāḥ sarvve lokā nahi?
17 Njibani babo bababengeli makumi azilimo zone? Kahena kuti njibona babo babapangi chive, basimili ifwile ibawili mwihalaupa?
kebhyo vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yeṣāṁ kuṇapāḥ prāntare 'patan kiṁ tebhyo nahi?
18 Njikubani kwabawoli kukonka kaluchi kuti ketenibawole kukenjila mupumulo yakwe?
pravekṣyate janairetai rna viśrāmasthalaṁ mameti śapathaḥ keṣāṁ viruddhaṁ tenākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 Imi tubona kuti kanababali kuwola kwinjila mupumulo yakwe chebaka lyakusazumina.
ataste tat sthānaṁ praveṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahe|

< Maheberu 3 >