< Mitendo 23 >

1 Paulusi na lolelela vayendisi benkuta nikucho, “Bakwangu, niva hali havusu bwa Ireeza mu mihupulo yangu milotu, kuleta sunu hanu.”
sabhAsadlokAn prati paulo. ananyadR^iShTyA pashyan akathayat, he bhrAtR^igaNA adya yAvat saralena sarvvAntaHkaraNeneshvarasya sAkShAd AcharAmi|
2 Mupurisita mukulwana cha laera avo vava zimene naye, kumu wopa kumulomo.
anena hanAnIyanAmA mahAyAjakastaM kapole chapeTenAhantuM samIpasthalokAn AdiShTavAn|
3 Imi Paulusi nacho kwali, “Ireeza mwaku wope nawe, iwe limota vasitwe ku tuva. Wikere chakuni watula chomulao, mi hape uni laera kuti vani vakule, ku lwisanisa mulao?”
tadA paulastamavadat, he bahiShpariShkR^ita, IshvarastvAM praharttum udyatosti, yato vyavasthAnusAreNa vichArayitum upavishya vyavasthAM la NghitvA mAM praharttum Aj nApayasi|
4 Avo vava zimene hembali nivati, “Njimona mumu tukila muprurisita Mukulwana wa Ireeza vovuti?”
tato nikaTasthA lokA akathayan, tvaM kim Ishvarasya mahAyAjakaM nindasi?
5 Paulusi nacho kuti, “Kana niva kwizi, Bakwangu, kana nivesi kuti mupurisita mukulwana. Mukunti kuñoletwa, “Kanji mu wambi vuvi vwa muyendisi wa vaantu venu.”
tataH paulaH pratibhAShitavAn he bhrAtR^igaNa mahAyAjaka eSha iti na buddhaM mayA tadanyachcha svalokAnAm adhipatiM prati durvvAkyaM mA kathaya, etAdR^ishI lipirasti|
6 Cwale Paulusi ha vona kuti imwina imbali ye nkuta vavali masaduki ni vamwi vafalisi, cha wamba chaku nyamuna liinzwi munkuta, “Bakwangu, ni mu Falisi, mwana wabafalisi. Ivaka lya kuti nina inseepo yakuti kuti vafu kavavuuke ini atulwa chayo”
anantaraM paulasteShAm arddhaM sidUkilokA arddhaM phirUshilokA iti dR^iShTvA prochchaiH sabhAsthalokAn avadat he bhrAtR^igaNa ahaM phirUshimatAvalambI phirUshinaH satnAnashcha, mR^italokAnAm utthAne pratyAshAkaraNAd ahamapavAditosmi|
7 Ha wamba vulyo, inkani chiza tanga mukati kavaFalisi ni MaSaduki, imi vuungi nivwa liyaba.
iti kathAyAM kathitAyAM phirUshisidUkinoH parasparaM bhinnavAkyatvAt sabhAyA madhye dvau saMghau jAtau|
8 “Mukuti maSaduki vacho kuti kakwina kuvuka kuva vafwile, kakwina mañiloi, kakwina luhulo, kono baFalisi va zumina muzonse.”
yataH sidUkilokA utthAnaM svargIyadUtA AtmAnashcha sarvveShAm eteShAM kamapi na manyante, kintu phirUshinaH sarvvam a NgIkurvvanti|
9 Cwale chi kweza ilata ikando, ni vamwi vañoli vawila kuvaFalisi niva ziima kukaanana, nivati, “Katu wani chifosahele kozu mukwame, kwina vule hamwi Luhuho kamba Iñiloi njilya wamba kwali?”
tataH parasparam atishayakolAhale samupasthite phirUshinAM pakShIyAH sabhAsthA adhyApakAH pratipakShA uttiShThanto. akathayan, etasya mAnavasya kamapi doShaM na pashyAmaH; yadi kashchid AtmA vA kashchid dUta enaM pratyAdishat tarhi vayam Ishvarasya prAtikUlyena na yotsyAmaH|
10 Hakuva ni nkani inkando, muyendisi wenkondo, ava tite kuti Paulusi mwa halolwe vusasa ku vali, imi cha laera valwi venkondo kuya hansi ni kumu twala chenkaani ku mu zwisa kuvenkuta, ni kumu leta munzuvo ikolete.
tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariShyantItyAsha NkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhR^itvA durgaM neta nchAj nApayat|
11 Masiku e chilila Ireeza na ziimana hembali naye, nikumuti, “Siye ku tiya, mukuti uva paki vuniti kachangu mwa Jerusalema, imi uka pake vulyo ni mwa Roma.”
rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|
12 Haliza ku ñatula, maJuda vamwi chiveza hamwina, niku sumpila chikuto havali veene: chivati, kete valye kamba kunywa chimwi konji chive haya Paulusi.
dine samupasthite sati kiyanto yihUdIyalokA ekamantraNAH santaH paulaM na hatvA bhojanapAne kariShyAma iti shapathena svAn abadhnan|
13 Vavali kuhitilila amakumi one vava tendi uwu mulelo.
chatvAriMshajjanebhyo. adhikA lokA iti paNam akurvvan|
14 Nivayenda ku mupurisita mukulwana, ni kuvakulwana niku kawamba, “Chitwalivika tuvene mu chikuto chikando, kusa lya chimwi konji chitwe haya Paulusi.
te mahAyAjakAnAM prAchInalokAnA ncha samIpaM gatvA kathayan, vayaM paulaM na hatvA kimapi na bhokShyAmahe dR^iDhenAnena shapathena baddhvA abhavAma|
15 “Cwale, hanu, mu siye inkuta i wambile muyendisi wenkondo, nikuka muleta kwenu, uvu musaka kusakisisa indava zakwe, imi iswe, mutuve kulitukiseze kumwi haya naseni kusika kunu.”
ataeva sAmprataM sabhAsadlokaiH saha vayaM tasmin ka nchid visheShavichAraM kariShyAmastadarthaM bhavAn shvo. asmAkaM samIpaM tam Anayatviti sahasrasenApataye nivedanaM kuruta tena yuShmAkaM samIpaM upasthiteH pUrvvaM vayaM taM hantu sajjiShyAma|
16 Kono mwana'nchizye wa Paulusi wa chiswisu naa zuwa kuti vava lele chaku lindila, imi ava yendi kukenjila munzuvo isilelezwe nikuta Paulusi,
tadA paulasya bhAgineyasteShAmiti mantraNAM vij nAya durgaM gatvA tAM vArttAM paulam uktavAn|
17 Paulusi cha kumbila zumwi wa vaganteri nikucho, “Mutwale uzu mukwame kuva yendisi ve nkondo mukuti wina chimwi kawola kumu wambila.”
tasmAt paula ekaM shatasenApatim AhUya vAkyamidam bhAShitavAn sahasrasenApateH samIpe. asya yuvamanuShyasya ki nchinnivedanam Aste, tasmAt tatsavidham enaM naya|
18 Imi niva muhinda mushisu nikumu twala kumuyendisi we nkondo ni kukacho, “Paulusi musuminwa wani sumpila kwali, ni kuni takuti nilete uzu mushisu kwako. Wina cha saka kuwamba kwako.”
tataH sa tamAdAya sahasrasenApateH samIpam upasthAya kathitavAn, bhavataH samIpe. asya kimapi nivedanamAste tasmAt bandiH paulo mAmAhUya bhavataH samIpam enam AnetuM prArthitavAn|
19 Mukulwanna we nkondo na muhinda kwiyanza ni kuya kuchivaka chi li ungwile ni kumu vuza, “Chinzi cho swanela kuni wamba kwangu?”
tadA sahasrasenApatistasya hastaM dhR^itvA nirjanasthAnaM nItvA pR^iShThavAn tava kiM nivedanaM? tat kathaya|
20 Mulombwana chamuwambila, “Majuda bazumizana kuti bakukumbile utwale Paulusi izona kukuta, ubu basaka kukabuza chakuya chenako ye indaba yakwe.”
tataH sokathayat, yihUdIyalAkAH paule kamapi visheShavichAraM ChalaM kR^itvA taM sabhAM netuM bhavataH samIpe nivedayituM amantrayan|
21 Kono kazi ubahi ye, kakuti kwina bakwame bahitilila makumi one bamubandamine. Ba bika chikuto hewulu lyabo, kense balye kapa kunywa hesi chiba mwihaya. Niheba hanu bali ndukiseze, balindile kuti uba zuminine.”
kintu mavatA tanna svIkarttavyaM yatasteShAM madhyevarttinashchatvAriMshajjanebhyo. adhikalokA ekamantraNA bhUtvA paulaM na hatvA bhojanaM pAna ncha na kariShyAma iti shapathena baddhAH santo ghAtakA iva sajjitA idAnIM kevalaM bhavato. anumatim apekShante|
22 Imi mupurisita mukulwana nasiya mushisu kuliyendela, hamana kumu laera, “Kanji uwambili nangati yeke kuti wa wamba izi zintu kwangu.”
yAmimAM kathAM tvaM niveditavAn tAM kasmaichidapi mA kathayetyuktvA sahasrasenApatistaM yuvAnaM visR^iShTavAn|
23 Cha sumpila kwali vakwame vovere nikuti, “Uhinde valwi venkondo vachita myanda yovere vali tukiseze kuyenda konji kwa Sizeriya ni vatanti ve mbizi vena makumi achita myanda yovere hape, niva milinga vena myanda yovere. Mumu nyamuke hakati kamasiku.”
anantaraM sahasrasenApati rdvau shatasenApatI AhUyedam Adishat, yuvAM rAtrau praharaikAvashiShTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve shate ghoTakArohisainyAnAM saptatiM shaktidhArisainyAnAM dve shate cha janAn sajjitAn kurutaM|
24 Naava laera hape ku lukisa imbizi Paulusi yawola kwichila hateni, ni kumu twala siinte kwa Felekisi muvusisi.
paulam ArohayituM phIlikShAdhipateH samIpaM nirvvighnaM netu ncha vAhanAni samupasthApayataM|
25 Imi avañoli iñolo chovuti;
aparaM sa patraM likhitvA dattavAn tallikhitametat,
26 “Kilaudiyasi Laisiyasi kuyo tompeha muvusisi Felekisi, intumeliso.
mahAmahimashrIyuktaphIlikShAdhipataye klaudiyaluShiyasya namaskAraH|
27 Uzu mukwame ava suminwa kuma Juda, imi ava kusaka kwi hayiwa kuvali, hani keza havali ni masole venkondo, nikumu haza, kuzwa hani ziva kuti Muroma.
yihUdIyalokAH pUrvvam enaM mAnavaM dhR^itvA svahastai rhantum udyatA etasminnantare sasainyohaM tatropasthAya eSha jano romIya iti vij nAya taM rakShitavAn|
28 Nivaku saka kwiziva ivaka hava zekiswa, cwale cina mutwala kunkuta.
kinnimittaM te tamapavadante tajj nAtuM teShA sabhAM tamAnAyitavAn|
29 China lituta kuti ukwete ku zekiswa kuamana che mpuzo za mulao wavo veene, ni kuti kakwina zimusumina kutwala ku lufu kamba ku pika.
tatasteShAM vyavasthAyA viruddhayA kayAchana kathayA so. apavAdito. abhavat, kintu sa shR^i NkhalabandhanArho vA prANanAshArho bhavatIdR^ishaH kopyaparAdho mayAsya na dR^iShTaH|
30 Imi ni kwezibahazwa kwangu kuti kuveena vusandukili kozu mukwame. imi namu tumina hahanu kwako, ni ku laera valwisi vakwe ku leta zivamunyaza chazo havusu vwako. Shale sinte!”
tathApi manuShyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA etAM vArttAM shrutvA tatkShaNAt tava samIpamenaM preShitavAn asyApavAdakAMshcha tava samIpaM gatvApavaditum Aj nApayam| bhavataH kushalaM bhUyAt|
31 Cwale valwi venkondo chiva kuteka intaero zavo: niva hinda Paulusi nikumu leta masiku kwa Antiporisi.
sainyagaNa Aj nAnusAreNa paulaM gR^ihItvA tasyAM rajanyAm AntipAtrinagaram Anayat|
32 Izuva lichilila, vuungi vwa valwi benkondo nivasiya vantanti ve mbizi kuti vayende naye imi avo vene niva voola kuchivaka chisilelezwe.
pare. ahani tena saha yAtuM ghoTakArUDhasainyagaNaM sthApayitvA parAvR^itya durgaM gatavAn|
33 Vatanti vembizi hava sika mwa Sizeriya, niva leta iñolo kumuvusisi, niku tambika Paulusi kwali.
tataH pare ghoTakArohisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipateH kare samarpya tasya samIpe paulam upasthApitavAn|
34 Muvusisi hamana kuvala iñolo, na vuuza kuti Paulusi uzwa muchikiliti nzi; he ziva kuti uzwa kwa Sisilia,
tadAdhipatistatpatraM paThitvA pR^iShThavAn eSha kimpradeshIyo janaH? sa kilikiyApradeshIya eko jana iti j nAtvA kathitavAn,
35 Nati, “Muni zuwe chokwizula vazekisi vako chiveza kunu,” imi cha laera kuti a vikiwe mumuleneñi wa mubuso wa Heroda.
tavApavAdakagaNa Agate tava kathAM shroShyAmi| herodrAjagR^ihe taM sthApayitum AdiShTavAn|

< Mitendo 23 >