< 2 Mateselonika 2 >

1 Linu ku amana ni cha ku iza kwa Simwine wetu Jesu Kirisiti mi ni kuba hamwina kwetu mu kuba naye: tu mi buza, ba na swisu,
he bhrātaraḥ, asmākaṁ prabho ryīśukhrīṣṭasyāgamanaṁ tasya samīpe 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahe,
2 kuti kanji mu hweli ku sukuluka kamba ku sa lizuwa hande, mane nangati cheluuho, cha mulaezo, nandi che iñolo li boneka ku zwililila kwetu, ku kasika ubu izuba lye Ireeza chi lya sika.
prabhestad dinaṁ prāyeṇopasthitam iti yadi kaścid ātmanā vācā vā patreṇa vāsmākam ādeśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tena cañcalamanasa udvignāśca na bhavata|
3 Kanji mu zuminini ni heiba u mwina kumi chengelela mwi nzila ihi kamba ihi. Kono kete chi ku pangahala kwanda ku kangwa chi kwa sika, mi mukwame ya seena mulawo chali tondeza, mwana wa bu sinyi.
kenāpi prakāreṇa ko'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalopenopasyātavyaṁ,
4 Uzu njeye yo kana nisana ni kuli nyamuna mwine cha kulwisa zonse zi sumpwa Ireeza kamba zi lapelwa. Chelyo i baka, wi kaala mwi itempele ye Ireeza ni kulibonekisa ubu nje Ireeza.
yaśca jano vipakṣatāṁ kurvvan sarvvasmād devāt pūjanīyavastuśconnaṁsyate svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavekṣyati ca tena vināśapātreṇa pāpapuruṣeṇodetavyaṁ|
5 Ka mu hupuli kuti hani beena nanwe ni ba mi wambili izi zintu?
yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm etad akathayamiti yūyaṁ kiṁ na smaratha?
6 Hanu mwizi chimu woondete, kuti a boneeke bulyo he inako i shiyeme.
sāmprataṁ sa yena nivāryyate tad yūyaṁ jānītha, kintu svasamaye tenodetavyaṁ|
7 Kakuti i kunutu ya yasena mulawo chi i kwete kusebeze kale, kono kwina bulyo zumwi yo mu kaniise hanu mbwita cha zwiswa mu inzila.
vidharmmasya nigūḍho guṇa idānīmapi phalati kintu yastaṁ nivārayati so'dyāpi dūrīkṛto nābhavat|
8 Ku zwaaho ya sena mulawo mwa boneke, iye Simwine Jesu yete ne haye cho muhuuza wa ka holo ka kwe. Simwine mwa mu lete haseena chaku to ndeza kwa kwiza kwakwe.
tasmin dūrīkṛte sa vidharmmyudeṣyati kintu prabhu ryīśuḥ svamukhapavanena taṁ vidhvaṁsayiṣyati nijopasthitestejasā vināśayiṣyati ca|
9 Kwiiza kuya sena mulawo mu kube cha musebezi wa satani cha maata onse, zi shupo, ni zi komosi za maapa,
śayatānasya śaktiprakāśanād vināśyamānānāṁ madhye sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyopasthiteḥ phalaṁ bhaviṣyati;
10 mi ni ku chenga kwa kwe konse ku sa lukite. I zi zintu ka zibe za bo ba sinyeha, ka kuti ka na ba batambuli ilato lya bu sakusima kuti ba hazwe.
yato hetoste paritrāṇaprāptaye satyadharmmasyānurāgaṁ na gṛhītavantastasmāt kāraṇād
11 Ka cheli ibaka Ireeza na ba tumina musebezi u fosahele kuti ba zumine maapa.
īśvareṇa tān prati bhrāntikaramāyāyāṁ preṣitāyāṁ te mṛṣāvākye viśvasiṣyanti|
12 Ma manimani a kuti bonse muba atulwe, abo ba sana baba zu mini busakusima kono ni ba hinda izanina mu zisa shiyeme.
yato yāvanto mānavāḥ satyadharmme na viśvasyādharmmeṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|
13 Kono tu swanela kuleta buitumelo kwa Ireeza inako yo nse chenu, bana swisu ba sakiwa kwa Simwine. Kakuti Ireeza aba miketi kuba ba zi chelantu zihia che mpuluso mu kujolola kwa Luhuho ni ku zumina mu bu kusakusima.
he prabhoḥ priyā bhrātaraḥ, yuṣmākaṁ kṛta īśvarasya dhanyavādo'smābhiḥ sarvvadā karttavyo yata īśvara ā prathamād ātmanaḥ pāvanena satyadharmme viśvāsena ca paritrāṇārthaṁ yuṣmān varītavān
14 I chi cha ba mi sumpi kachili ka che ivangeli muwane i kanya ya Simwine Jesu Kirisiti.
tadarthañcāsmābhi rghoṣitena susaṁvādena yuṣmān āhūyāsmākaṁ prabho ryīśukhrīṣṭasya tejaso'dhikāriṇaḥ kariṣyati|
15 Ku zwaaho, baana swisu, mu ziime cha kukola. Muhinde chizo chi mu ba lutwa, che inzwi kamba, cha Iñolo etu.
ato he bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kṛtsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|
16 Linu a Simwine wetu Jesu Kirisiti iye mwine, ni Ireeza Itayo ya ba tu sa ki ni kutuha ku sa mana kwa ku humbulizwa mani ni bulotu bwa ku lisepa bwa ku buusu cha chi shemo, (aiōnios g166)
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
17 ku humbuliza ni kutanga inkulo ze nu mumu sebezi mulotu ahulu ni Inzwii.
sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākye satkarmmaṇi ca susthirīkarotu ca|

< 2 Mateselonika 2 >