< 2 Petorosi 1 >
1 Simone Pitolosi, muhikana ni mu apositola wa Jesu Keresite, kwavo vava tambuli intumelo ya vutokwa i swana uvu neswe hatu va i tabuli, intumero mu ku chena kwa Ireza ni Muhazi Jesu Keresite.
ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|
2 Chishemo ni nkozo chi werwe cha ku pima mu maano a Ireza ni Jesu Simwine wetu.
īśvarasyāsmākaṁ prabho ryīśośca tatvajñānena yuṣmāsvanugrahaśāntyo rbāhulyaṁ varttatāṁ|
3 Zintu zonse ku amana maata a hitilila cha vuhalo ni vu Ireza ziva hewa kwetu cha maano a Ireza, ya vatu sumpili che nkanya yakwe ni vulotu.
jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyeśvarīyaśaktirasmabhyaṁ dattavatī|
4 Chezi, ava tuhi insepiso i ndotu ni vukando, njikuti muve mu vatambuli ku nkavero ya vwikalo vulotu, uvu hamuva lovoki ku vuchengeleli vwina mu nkanda kevaka lwa ntakazo imbi.
tatsarvveṇa cāsmabhyaṁ tādṛśā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyeśvarīyasvabhāvasyāṁśino bhavituṁ śaknutha|
5 Cheli ivaka, muchite cha kulikoza kuku kondisa che ntumelo yenu, ni cha ku kondisa kwenu, maano.
tato heto ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāse saujanyaṁ saujanye jñānaṁ
6 Cha maano enu, mu were kuli yendisa, mi kuku liyendisa kwenu, muwere kuli koza, mi mu kuli koza kwenu, mu were vu ireza.
jñāna āyatendriyatām āyatendriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
7 Cha vu ireza vwenu, mu were ku zuminzana chense, mi mu ku zuminzana chense kwenu, mu were irato.
īśvarabhaktau bhrātṛsnehe ca prema yuṅkta|
8 Chikuti izi zintu zina mwenu ni ku kula mwenu, kete muve vavulite zintu kamba kusa vika zihantu mu maano a Simwine wetu Jesu Keresite.
etāni yadi yuṣmāsu vidyante varddhante ca tarhyasmatprabho ryīśukhrīṣṭasya tattvajñāne yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
9 Kono yense yo vulite izi zintu u vona feela china hafuhi; ka voni. Chava zivali za ku jolozwa kuzwa ku zivi zakwe za kale.
kintvetāni yasya na vidyante so 'ndho mudritalocanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismṛtiṁ gataśca|
10 Lyahanu, vakwangu, mu wongoze ku chita ku sumpwa kwenu ni buketwa vwenu mu vuli kolwisise. Ha mu chita izi zintu, kete mu chunchule.
tasmād he bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayo rdṛḍhakaraṇe bahu yatadhvaṁ, tat kṛtvā kadāca na skhaliṣyatha|
11 Cheyi inzila menjililo mu muvuso wa kuya kuile ya Simwine wetu ni Muhazi Jesu Keresite mu zi hewe kwenu cha ku fuma. (aiōnios )
yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios )
12 Kuzwaho mu ni kuli tukiseze kumi nahanisa chezi zintu, ni ha kwina kuti mu zizi, mi nanga mu kolete kale mu vuniti hanu.
yadyapi yūyam etat sarvvaṁ jānītha varttamāne satyamate susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
13 Ni zeza kuti ku shiyeme kwangu ku mi kundunga cha kumi nahanisa chezi zintu, ha ni sina mwelinu itente.
yāvad etasmin dūṣye tiṣṭhāmi tāvad yuṣmān smārayan prabodhayituṁ vihitaṁ manye|
14 Mukuti nizi kuti hahanu kani zwise itente lyangu, uvu nji Simwine wetu Jesu Keresite mwavani tondelezi.
yato 'smākaṁ prabhu ryīśukhrīṣṭo māṁ yat jñāpitavān tadanusārād dūṣyametat mayā śīghraṁ tyaktavyam iti jānāmi|
15 Kani li koze chenu kuti muku zeza inako yonse chezi zintu nanga cina hita.
mama paralokagamanāt paramapi yūyaṁ yadetāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣye|
16 Mukuti kana tu ve chilili cha vutali matangu akulipangila hatu va mi wambili za ziho ni kuli vonahaza kwa Simwine wetu Jesu Keresite. Kono, tuva paki cha menso za vukando vwakwe.
yato 'smākaṁ prabho ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayanto vayaṁ kalpitānyupākhyānānyanvagacchāmeti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇo bhūtvā bhāṣitavantaḥ|
17 Mukuti ava tambuli kuzwa kwa Ireza Ishwetu ku kutekwa ni nkanya liinzwi haliva letwa kwali che nkanya ikando ni icho, “Uzu mwanangu, u sakahala, cakwe ni sangite sinte.”
yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|
18 Tu va zuwi ili liinzwi liva zwi mwi wulu, hatu vena naye he lindu li chena.
svargāt nirgateyaṁ vāṇī pavitraparvvate tena sārddhaṁ vidyamānairasmābhiraśrāvi|
19 Twina ili liinzwi lwa chiporofita liva nitihazwa. Mu chita sinte ku twala ko maano. Li kola uvu ilambi li munika mu civaka che fifi hesi hakwiza kakusasani mi inkani ya kakusasana i zwa mu nkulo zenu.
aparam asmatsamīpe dṛḍhataraṁ bhaviṣyadvākyaṁ vidyate yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyodayañca yāvat timiramaye sthāne jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhve tarhi bhadraṁ kariṣyatha|
20 Mwi zive ichi tanzi, kuti kakwina chiporofita chete nichi torokwe muntu umwina.
śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabodhakaṁ nahi, etad yuṣmābhiḥ samyak jñāyatāṁ|
21 Mukuti kawina ciporofita chivati chichiza che ntakazo yo muntu. Kono, vantu va hinditwe cha luhoho lu jolola lu wambitwe kuzwa kwa Ireza.
yato bhaviṣyadvākyaṁ purā mānuṣāṇām icchāto notpannaṁ kintvīśvarasya pavitralokāḥ pavitreṇātmanā pravarttitāḥ santo vākyam abhāṣanta|