< 1 Johani 2 >

1 Vahwile, ni mi ñolela izi zintu kwenu nji kuti kanji mu chiti chivi. Kono heva zumwi na chita zivi, twina mu zimanini ni Tayo, Jesu Kirisite, yenke yo lukite.
हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।
2 Mu sunguli wa zivi zetu, mi isiñi zetu bulyo, kono ze nkanda yonse.
स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
3 Kechi twizi kuti tu mwizi: heva ni tu vika intaelo zakwe.
वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।
4 Zuna yo wamba,” Ni izi Ireza,” kono ka viki milao yakwe, u chenga, mi initi kaina mwali.
अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।
5 Kono yense yo vika inzwi lya kwe, cha vuniti vwi zwile, nji mo zuna muntu kuti i lato lya Ireza li va chitwa tota. Kechi twizi kuti twina mwali.
यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।
6 Iye yo wamba kuti u shala mwa Ireza u swanela naye ku yenda uvu Jesu Krisite mwa vayendeli.
अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।
7 Basakiwa, Kani ñoli mulao muhya kwenu, kono wa kale mulao umu vena nao ku matangilo. I ntaelo ya kale i nzwi i muva zuwi.
हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
8 Imi ni ñola mulao muhya kwenu, ili initi mwa Kiresite ni mwenu, kakuti chinzime cha mana, mi iseli lye niti chili venyete kale.
पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;
9 Iye yo wamba kuti wina mwi seli mi kasaki mwakwe wina mu chi nzime ku sikila hanu.
अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।
10 Iye yo saka mwakwe u shala mwi seli mi kakwina chi mwi mwali chiwola kumu letela chunchula.
स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।
11 Kono Iye ya sasaki mwakwe wina mu chinzime mi uyenda mu chinzime; kezi kwa kaya, kakuti chinzime cha mu cita vuhofu ha menso akwe.
किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।
12 Ni mi ñolela, bahwile ba sakahala, kakuti zivi zenu zi kwatilwe che vaka lyezina lyakwe.
हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।
13 Ni ñola kwenu va zazi, kakuti mwizi iye ku zwa kuma tangilo. Ni ñola kwenu, mi lombwana, kakuti mu va komi mu vilala. Ni vami ñoleli va hwile va nini, kakuti mwizi Itayo. Ni va mi ñoleli va zazi, kakuti mwizi iye yo zwa kuma tangilo.
हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
14 Ni va ñoli kwenu mu va lombwana, ka kuti mukolete, mi inzwi lya Ireza li shala mwenu, mi muva komi muvilala.
हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्।
15 Kanji mu saki inkanda kamba zintu zina mwi inkanda, heva kwina yo saka inkanda, i lato lya Itayo kalina mwali.
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।
16 Linu zonse zina mwi inkanda -ku lakamina kwe nyama, ku la kamina kwa menso, ni ku li tundumwina vuhalo- ka ku zwi kwa Itayo kono kuzwa mwi inkanda.
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
17 Inkanda ni ntakazo yateni zi hita. Kono yense yo chita ku suna kwa Ireza mwaveko kuya ukoo. (aiōn g165)
संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति। (aiōn g165)
18 Bahwile vanini, inako ya mamani mani. Sina mu mu va zuwili kuti vu kani vwa Kirisite u kezite, hanu vangi vakana Kerisite vavezi. Kechi twizi kuti cheli inako ya ma mani mani.
हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।
19 Vava yendi kuzwa kwetu, kono kena vavali kuzwa kwetu. Mukuti kambe vavali kuzwa kwetu ni vava shali naswe. Kono hava yenda kuzwa, ku va tondezi kena vavali kuzwa kwetu.
ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।
20 Kono wina i ntozo ku zwa kuyo Jolola, mi mwense mwizi vuniti.
यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ।
21 Kena na ñola kwenu ka kuti ka mwizi vuniti, kono kakuti mu vwizi mi kakuti ka kwina mapa azwa mu vuniti.
यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।
22 Muchengi njeni kwande yo zuna yo sampula kuti Jesu nji ye Kirisite? Zuna muntu njo lwisa Kirisite, kakuti u sampula Itayo ni mwana.
यीशुरभिषिक्तस्त्रातेति यो नाङ्गीकरोति तं विना को ऽपरो ऽनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्रञ्च नाङ्गीकरोति।
23 Kakwina yo sampula mwana wina Itayo. Iye mwine ulemuha mwana naye wina Itayo.
यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।
24 Kuya chenu, musiye zi muva zuwi ku ma tangilo zi shale mwenu. Heva zimuva zuwi ku matangilo zi shala mwenu, ka mu shale nanwe mu Mwana ni mwe Tayo.
आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।
25 Mi iyi insepiso ya va hi kwetu: vuhalo vusa mani. (aiōnios g166)
स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं। (aiōnios g166)
26 Nami ñolela izi zintu cha kuya chavo vete ni vavami zwisi mwi nzila.
ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।
27 Kuya chenu, i ntozo i muva tambuli kuzwa kwali i shala mwenu, mi kamu saki umwi ku mi luta. Kono sina intozo yakwe imi luta zintu zonse mi initi mi kahena kuchenga, mi sina ka mumu va ilutilwa, mushale mwali.
अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
28 Mi linu, va hwile va sakahala, mu shale mwali, nji kuta kuti chavoneka, mutuve ni vundume mi kete tu swave havusu vwa kwiza kwakwe.
अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।
29 Heva mwizi kuti ulukite, mwizi kuti zumwi ni zumwi yo panga chi lukite ava zalwa kwali.
स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।

< 1 Johani 2 >