< 요한계시록 15 >
1 또 하늘에 크고 이상한 다른 이적을 보매 일곱 천사가 일곱 재앙을 가졌으니 곧 마지막 재앙이라 하나님의 진노가 이것으로 마치리로다
tata. h param aha. m svarge. aparam ekam adbhuta. m mahaacihna. m d. r.s. tavaan arthato yai rda. n.dairii"svarasya kopa. h samaapti. m gami. syati taan da. n.daan dhaarayanta. h sapta duutaa mayaa d. r.s. taa. h|
2 또 내가 보니 불이 섞인 유리 바다 같은 것이 있고 짐승과 그의 우상과 그의 이름의 수를 이기고 벗어난 자들이 유리 바닷가에 서서 하나님의 거문고를 가지고
vahnimi"sritasya kaacamayasya jalaa"sayasyaak. rtirapi d. r.s. taa ye ca pa"sostatpratimaayaastannaamno. a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti. s.thanta ii"svariiyavii. naa dhaarayanti,
3 하나님의 종 모세의 노래, 어린 양의 노래를 불러 가로되 주 하나님 곧 전능하신 이시여 하시는 일이 크고 기이하시도다 만국의 왕이시여 주의 길이 의롭고 참되시도다
ii"svaradaasasya muusaso giita. m me. sa"saavakasya ca giita. m gaayanto vadanti, yathaa, sarvva"saktivi"si. s.tastva. m he prabho parame"svara|tvadiiyasarvvakarmmaa. ni mahaanti caadbhutaani ca| sarvvapu. nyavataa. m raajan maargaa nyaayyaa. rtaa"sca te|
4 주여 누가 주의 이름을 두려워하지 아니하며 영화롭게 하지 아니하오리이까 오직 주만 거룩하시니이다 주의 의로우신 일이 나타났으매 만국이 와서 주께 경배하리이다 하더라
he prabho naamadheyaatte ko na bhiiti. m gami. syati| ko vaa tvadiiyanaamna"sca pra"sa. msaa. m na kari. syati| kevalastva. m pavitro. asi sarvvajaatiiyamaanavaa. h| tvaamevaabhipra. na. msyanti samaagatya tvadantika. m| yasmaattava vicaaraaj naa. h praadurbhaava. m gataa. h kila||
5 또 이 일 후에 내가 보니 하늘에 증거 장막의 성전이 열리며
tadanantara. m mayi niriik. samaa. ne sati svarge saak. syaavaasasya mandirasya dvaara. m mukta. m|
6 일곱 재앙을 가진 일곱 천사가 성전으로부터 나와 맑고 빛난 세마포 옷을 입고 가슴에 금띠를 띠고
ye ca sapta duutaa. h sapta da. n.daan dhaarayanti te tasmaat mandiraat niragacchan| te. saa. m paricchadaa nirmmala"s. rbhravar. navastranirmmitaa vak. saa. msi ca suvar. na"s. r"nkhalai rve. s.titaanyaasan|
7 네 생물 중에 하나가 세세에 계신 하나님의 진노를 가득히 담은 금 대접 일곱을 그 일곱 천사에게 주니 (aiōn )
apara. m catur. naa. m praa. ninaam ekastebhya. h saptaduutebhya. h saptasuvar. naka. msaan adadaat| (aiōn )
8 하나님의 영광과 능력을 인하여 성전에 연기가 차게 되매 일곱 천사의 일곱 재앙이 마치기까지는 성전에 능히 들어갈 자가 없더라
anantaram ii"svarasya teja. hprabhaavakaara. naat mandira. m dhuumena paripuur. na. m tasmaat tai. h saptaduutai. h saptada. n.daanaa. m samaapti. m yaavat mandira. m kenaapi prave. s.tu. m naa"sakyata|