< 마태복음 28 >
1 안식일이 다하여 가고 안식 후 첫날이 되려는 미명에 막달라 마리아와 다른 마리아가 무덤을 보려고 왔더니
tata. h para. m vi"sraamavaarasya "se. se saptaahaprathamadinasya prabhote jaate magdaliinii mariyam anyamariyam ca "sma"saana. m dra. s.tumaagataa|
2 큰 지진이 나며 주의 천사가 하늘로서 내려와 돌을 굴려 내고 그 위에 앉았는데
tadaa mahaan bhuukampo. abhavat; parame"svariiyaduuta. h svargaadavaruhya "sma"saanadvaaraat paa. saa. namapasaaryya taduparyyupavive"sa|
3 그 형상이 번개 같고 그 옷은 눈 같이 희거늘
tadvadana. m vidyudvat tejomaya. m vasana. m hima"subhra nca|
4 수직하던 자들이 저를 무서워하여 떨며 죽은 사람과 같이 되었더라
tadaanii. m rak. si. nastadbhayaat kampitaa m. rtavad babhuuva. h|
5 천사가 여자들에게 일러 가로되 너희는 무서워 말라 십자가에 못 박히신 예수를 너희가 찾는 줄을 내가 아노라
sa duuto yo. sito jagaada, yuuya. m maa bhai. s.ta, kru"sahatayii"su. m m. rgayadhve tadaha. m vedmi|
6 그가 여기 계시지 않고 그의 말씀하시던 대로 살아나셨느니라 와서 그의 누우셨던 곳을 보라
so. atra naasti, yathaavadat tathotthitavaan; etat prabho. h "sayanasthaana. m pa"syata|
7 또 빨리 가서 그의 제자들에게 이르되 그가 죽은 자 가운데서 살아나셨고 너희보다 먼저 갈릴리로 가시나니 거기서 너희가 뵈오리라 하라 보라 내가 너희에게 일렀느니라 하거늘
tuur. na. m gatvaa tacchi. syaan iti vadata, sa "sma"saanaad udati. s.that, yu. smaakamagre gaaliila. m yaasyati yuuya. m tatra ta. m viik. si. syadhve, pa"syataaha. m vaarttaamimaa. m yu. smaanavaadi. sa. m|
8 그 여자들이 무서움과 큰 기쁨으로 무덤을 빨리 떠나 제자들에게 알게 하려고 달음질할새
tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur. na. m bahirbhuuya tacchi. syaan vaarttaa. m vaktu. m dhaavitavatya. h| kintu "si. syaan vaarttaa. m vaktu. m yaanti, tadaa yii"su rdar"sana. m dattvaa taa jagaada,
9 예수께서 저희를 만나 가라사대 평안하뇨 하시거늘 여자들이 나아가 그 발을 붙잡고 경배하니
yu. smaaka. m kalyaa. na. m bhuuyaat, tatastaa aagatya tatpaadayo. h patitvaa pra. nemu. h|
10 이에 예수께서 가라사대 무서워 말라 가서 내 형제들에게 갈릴리로 가라 하라 거기서 나를 보리라 하시니라
yii"sustaa avaadiit, maa bibhiita, yuuya. m gatvaa mama bhraat. rn gaaliila. m yaatu. m vadata, tatra te maa. m drak. syanti|
11 여자들이 갈 제 파수꾼 중 몇이 성에 들어가 모든 된 일을 대제사장들에게 고하니
striyo gacchanti, tadaa rak. si. naa. m kecit pura. m gatvaa yadyad gha. tita. m tatsarvva. m pradhaanayaajakaan j naapitavanta. h|
12 그들이 장로들과 함께 모여 의논하고 군병들에게 돈을 많이 주며
te praaciinai. h sama. m sa. msada. m k. rtvaa mantrayanto bahumudraa. h senaabhyo dattvaavadan,
13 가로되 너희는 말하기를 그의 제자들이 밤에 와서 우리가 잘 때에 그를 도적질하여 갔다 하라
asmaasu nidrite. su tacchi. syaa yaaminyaamaagatya ta. m h. rtvaanayan, iti yuuya. m pracaarayata|
14 만일 이 말이 총독에게 들리면 우리가 권하여 너희로 근심되지 않게 하리라 하니
yadyetadadhipate. h "srotragocariibhavet, tarhi ta. m bodhayitvaa yu. smaanavi. syaama. h|
15 군병들이 돈을 받고 가르친 대로 하였으니 이 말이 오늘날까지 유대인 가운데 두루 퍼지니라
tataste mudraa g. rhiitvaa "sik. saanuruupa. m karmma cakru. h, yihuudiiyaanaa. m madhye tasyaadyaapi ki. mvadantii vidyate|
16 열 한 제자가 갈릴리에 가서 예수의 명하시던 산에 이르러
ekaada"sa "si. syaa yii"suniruupitaagaaliilasyaadri. m gatvaa
17 예수를 뵈옵고 경배하나 오히려 의심하는 자도 있더라
tatra ta. m sa. mviik. sya pra. nemu. h, kintu kecit sandigdhavanta. h|
18 예수께서 나아와 일러 가라사대 하늘과 땅의 모든 권세를 내게 주셨으니
yii"suste. saa. m samiipamaagatya vyaah. rtavaan, svargamedinyo. h sarvvaadhipatitvabhaaro mayyarpita aaste|
19 그러므로 너희는 가서 모든 족속으로 제자를 삼아 아버지와 아들과 성령의 이름으로 침례를 주고
ato yuuya. m prayaaya sarvvade"siiyaan "si. syaan k. rtvaa pitu. h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha. m yu. smaan yadyadaadi"sa. m tadapi paalayitu. m taanupaadi"sata|
20 내가 너희에게 분부한 모든 것을 가르쳐 지키게 하라 볼지어다 내가 세상 끝날까지 너희와 항상 함께 있으리라 하시니라 (aiōn )
pa"syata, jagadanta. m yaavat sadaaha. m yu. smaabhi. h saaka. m ti. s.thaami| iti| (aiōn )