< 마가복음 2 >
1 수 일 후에 예수께서 다시 가버나움에 들어가시니 집에 계신 소문이 들린지라
tadanantara. m yii"sai katipayadinaani vilambya puna. h kapharnaahuumnagara. m pravi. s.te sa g. rha aasta iti ki. mvadantyaa tatk. sa. na. m tatsamiipa. m bahavo lokaa aagatya samupatasthu. h,
2 많은 사람이 모여서 문 앞에라도 용신할 수 없게 되었는데 예수께서 저희에게 도를 말씀하시더니
tasmaad g. rhamadhye sarvve. saa. m k. rte sthaana. m naabhavad dvaarasya caturdik. svapi naabhavat, tatkaale sa taan prati kathaa. m pracaarayaa ncakre|
3 사람들이 한 중풍병자를 네 사람에게 메워 가지고 예수께로 올새
tata. h para. m lokaa"scaturbhi rmaanavaireka. m pak. saaghaatina. m vaahayitvaa tatsamiipam aaninyu. h|
4 무리를 인하여 예수께 데려갈 수 없으므로 그 계신 곳의 지붕을 뜯어 구멍을 내고 중풍병자의 누운 상을 달아내리니
kintu janaanaa. m bahutvaat ta. m yii"so. h sammukhamaanetu. m na "saknuvanto yasmin sthaane sa aaste taduparig. rhap. r.s. tha. m khanitvaa chidra. m k. rtvaa tena maarge. na sa"sayya. m pak. saaghaatinam avarohayaamaasu. h|
5 예수께서 저희의 믿음을 보시고 중풍환자에게 이르시되 소자야 네 죄 사함을 받았느니라 하시니
tato yii"suste. saa. m vi"svaasa. m d. r.s. tvaa ta. m pak. saaghaatina. m babhaa. se he vatsa tava paapaanaa. m maarjana. m bhavatu|
6 어떤 서기관들이 거기 앉아서 마음에 의논하기를
tadaa kiyanto. adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru. h, e. sa manu. sya etaad. r"siimii"svaranindaa. m kathaa. m kuta. h kathayati?
7 이 사람이 어찌 이렇게 말하는가 참람하도다 오직 하나님 한 분 외에는 누가 능히 죄를 사하겠느냐
ii"svara. m vinaa paapaani maar. s.tu. m kasya saamarthyam aaste?
8 저희가 속으로 이렇게 의논하는 줄을 예수께서 곧 중심에 아시고 이르시되 어찌하여 이것을 마음에 의논하느냐
ittha. m te vitarkayanti yii"sustatk. sa. na. m manasaa tad budvvaa taanavadad yuuyamanta. hkara. nai. h kuta etaani vitarkayatha?
9 중풍병자에게 네 죄 사함을 받았느니라 하는 말과 일어나 네 상을 가지고 걸어가라 하는 말이 어느 것이 쉽겠느냐
tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
10 그러나 인자가 땅에서 죄를 사하는 권세가 있는 줄을 너희로 알게 하려 하노라 하시고 중풍병자에게 말씀하시되
kintu p. rthivyaa. m paapaani maar. s.tu. m manu. syaputrasya saamarthyamasti, etad yu. smaan j naapayitu. m (sa tasmai pak. saaghaatine kathayaamaasa)
11 내가 네게 이르노니 일어나 네 상을 가지고 집으로 가라 하시니
utti. s.tha tava "sayyaa. m g. rhiitvaa svag. rha. m yaahi, aha. m tvaamidam aaj naapayaami|
12 그가 일어나 곧 상을 가지고 모든 사람 앞에서 나가거늘 저희가 다 놀라 영광을 하나님께 돌리며 가로되 우리가 이런 일을 도무지 보지 못하였다 하더라
tata. h sa tatk. sa. nam utthaaya "sayyaa. m g. rhiitvaa sarvve. saa. m saak. saat jagaama; sarvve vismitaa etaad. r"sa. m karmma vayam kadaapi naapa"syaama, imaa. m kathaa. m kathayitve"svara. m dhanyamabruvan|
13 예수께서 다시 바닷가에 나가시매 무리가 다 나아왔거늘 예수께서 저희를 가르치시니라
tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
14 또 지나가시다가 알패오의 아들 레위가 세관에 앉아 있는 것을 보시고 저에게 이르시되 나를 좇으라 하시니 일어나 좇으니라
atha gacchan karasa ncayag. rha upavi. s.tam aalphiiyaputra. m levi. m d. r.s. tvaa tamaahuuya kathitavaan matpa"scaat tvaamaamaccha tata. h sa utthaaya tatpa"scaad yayau|
15 그의 집에 앉아 잡수실 때에 많은 세리와 죄인들이 예수와 그 제자들과 함께 앉았으니 이는 저희가 많이 있어서 예수를 좇음이러라
anantara. m yii"sau tasya g. rhe bhoktum upavi. s.te bahava. h karama ncaayina. h paapina"sca tena tacchi. syai"sca sahopavivi"su. h, yato bahavastatpa"scaadaajagmu. h|
16 바리새인의 서기관들이 예수께서 죄인과 세리들과 함께 잡수시는 것을 보고 그 제자들에게 이르되 어찌하여 세리와 죄인들과 함께 먹는가
tadaa sa karama ncaayibhi. h paapibhi"sca saha khaadati, tad d. r.s. tvaadhyaapakaa. h phiruu"sina"sca tasya "si. syaanuucu. h karama ncaayibhi. h paapibhi"sca sahaaya. m kuto bhu. mkte pivati ca?
17 예수께서 들으시고 저희에게 이르시되 건강한 자에게는 의원이 쓸 데 없고 병든 자에게라야 쓸 데 있느니라 내가 의인을 부르러 온 것이 아니요 죄인을 부르러 왔노라 하시니라
tadvaakya. m "srutvaa yii"su. h pratyuvaaca, arogilokaanaa. m cikitsakena prayojana. m naasti, kintu rogi. naameva; aha. m dhaarmmikaanaahvaatu. m naagata. h kintu mano vyaavarttayitu. m paapina eva|
18 요한의 제자들과 바리새인들이 금식하고 있는지라 혹이 예수께 와서 말하되 요한의 제자들과 바리새인의 제자들은 금식하는데 어찌하여 당신의 제자들은 금식하지 아니하나니까
tata. h para. m yohana. h phiruu"sinaa ncopavaasaacaari"si. syaa yii"so. h samiipam aagatya kathayaamaasu. h, yohana. h phiruu"sinaa nca "si. syaa upavasanti kintu bhavata. h "si. syaa nopavasanti ki. m kaara. namasya?
19 예수께서 저희에게 이르시되 혼인집 손님들이 신랑과 함께 있을 때에 금식할 수 있느냐 신랑과 함께 있을 동안에는 금식할 수 없나니
tadaa yii"sustaan babhaa. se yaavat kaala. m sakhibhi. h saha kanyaayaa varasti. s.thati taavatkaala. m te kimupavastu. m "saknuvanti? yaavatkaala. m varastai. h saha ti. s.thati taavatkaala. m ta upavastu. m na "saknuvanti|
20 그러나 신랑을 빼앗길 날이 이르리니 그 날에는 금식할 것이니라
yasmin kaale tebhya. h sakaa"saad varo ne. syate sa kaala aagacchati, tasmin kaale te janaa upavatsyanti|
21 생베 조각을 낡은 옷에 붙이는 자가 없나니 만일 그렇게 하면 기운 새것이 낡은 그것을 당기어 해어짐이 더하게 되느니라
kopi jana. h puraatanavastre nuutanavastra. m na siivyati, yato nuutanavastre. na saha sevane k. rte jiir. na. m vastra. m chidyate tasmaat puna rmahat chidra. m jaayate|
22 새 포도주를 낡은 가죽부대에 넣는 자가 없나니 만일 그렇게 하면 새 포도주가 부대를 터뜨려 포도주와 부대를 버리게 되리라 오직 새 포도주는 새 부대에 넣느니라 하시니라
kopi jana. h puraatanakutuu. su nuutana. m draak. saarasa. m na sthaapayati, yato nuutanadraak. saarasasya tejasaa taa. h kutvo vidiiryyante tato draak. saarasa"sca patati kutva"sca na"syanti, ataeva nuutanadraak. saaraso nuutanakutuu. su sthaapaniiya. h|
23 안식일에 예수께서 밀밭 사이로 지나가실새 그 제자들이 길을 열며 이삭을 자르니
tadanantara. m yii"su ryadaa vi"sraamavaare "sasyak. setre. na gacchati tadaa tasya "si. syaa gacchanta. h "sasyama njarii"schettu. m prav. rttaa. h|
24 바리새인들이 예수께 말하되 보시오 저희가 어찌하여 안식일에 하지 못할 일을 하나이까
ata. h phiruu"sino yii"save kathayaamaasu. h pa"syatu vi"sraamavaasare yat karmma na karttavya. m tad ime kuta. h kurvvanti?
25 예수께서 가라사대 다윗이 자기와 및 함께 한 자들이 핍절되어 시장할 때에 한 일을 읽지 못하였느냐
tadaa sa tebhyo. akathayat daayuud tatsa. m"ngina"sca bhak. syaabhaavaat k. sudhitaa. h santo yat karmma k. rtavantastat ki. m yu. smaabhi rna pa. thitam?
26 그가 아비아달 대제사장 때에 하나님의 전에 들어가서 제사장 외에는 먹지 못하는 진설병을 먹고 함께 한 자들에게도 주지 아니하였느냐
abiyaatharnaamake mahaayaajakataa. m kurvvati sa kathamii"svarasyaavaasa. m pravi"sya ye dar"saniiyapuupaa yaajakaan vinaanyasya kasyaapi na bhak. syaastaaneva bubhuje sa"ngilokebhyo. api dadau|
27 또 가라사대 안식일은 사람을 위하여 있는 것이요 사람이 안식일을 위하여 있는 것이 아니니
so. aparamapi jagaada, vi"sraamavaaro manu. syaarthameva niruupito. asti kintu manu. syo vi"sraamavaaraartha. m naiva|
manu. syaputro vi"sraamavaarasyaapi prabhuraaste|