< 누가복음 18 >
1 항상 기도하고 낙망치 말아야 될 것을 저희에게 비유로 하여
apara nca lokairaklaantai rnirantara. m praarthayitavyam ityaa"sayena yii"sunaa d. r.s. taanta eka. h kathita. h|
2 가라사대 어떤 도시에 하나님을 두려워 아니하고 사람을 무시하는 한 재판관이 있는데
kutracinnagare ka"scit praa. dvivaaka aasiit sa ii"svaraannaabibhet maanu. saa. m"sca naamanyata|
3 그 도시에 한 과부가 있어 자주 그에게 가서 내 원수에 대한 나의 원한을 풀어 주소서 하되
atha tatpuravaasinii kaacidvidhavaa tatsamiipametya vivaadinaa saha mama vivaada. m pari. skurvviti nivedayaamaasa|
4 그가 얼마 동안 듣지 아니하다가 후에 속으로 생각하되 내가 하나님을 두려워 아니하고 사람을 무시하나
tata. h sa praa. dvivaaka. h kiyaddinaani na tada"ngiik. rtavaan pa"scaaccitte cintayaamaasa, yadyapii"svaraanna bibhemi manu. syaanapi na manye
5 이 과부가 나를 번거롭게 하니 내가 그 원한을 풀어 주리라 그렇지 않으면 늘 와서 나를 괴롭게 하리라 하였느니라
tathaapye. saa vidhavaa maa. m kli"snaati tasmaadasyaa vivaada. m pari. skari. syaami nocet saa sadaagatya maa. m vyagra. m kari. syati|
6 주께서 또 가라사대 불의한 재판관의 말한 것을 들으라
pa"scaat prabhuravadad asaavanyaayapraa. dvivaako yadaaha tatra mano nidhadhva. m|
7 하물며 하나님께서 그 밤낮 부르짖는 택하신 자들의 원한을 풀어 주지 아니하시겠느냐 저희에게 오래 참으시겠느냐
ii"svarasya ye. abhirucitalokaa divaani"sa. m praarthayante sa bahudinaani vilambyaapi te. saa. m vivaadaan ki. m na pari. skari. syati?
8 내가 너희에게 이르노니 속히 그 원한을 풀어 주시리라 그러나 인자가 올 때에 세상에서 믿음을 보겠느냐 하시니라
yu. smaanaha. m vadaami tvarayaa pari. skari. syati, kintu yadaa manu. syaputra aagami. syati tadaa p. rthivyaa. m kimiid. r"sa. m vi"svaasa. m praapsyati?
9 또 자기를 의롭다고 믿고 다른 사람을 멸시하는 자들에게 이 비유로 말씀하시되
ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad. rgbhya. h, kiyadbhya ima. m d. r.s. taanta. m kathayaamaasa|
10 두 사람이 기도하러 성전에 올라가니 하나는 바리새인이요 하나는 세리라
eka. h phiruu"syapara. h karasa ncaayii dvaavimau praarthayitu. m mandira. m gatau|
11 바리새인은 서서 따로 기도하여 가로되 하나님이여 나는 다른 사람들 곧 토색, 불의, 간음을 하는 자들과 같지 아니하고 이 세리와도 같지 아니함을 감사하나이다
tato. asau phiruu"syekapaar"sve ti. s.than he ii"svara ahamanyalokavat lo. thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa. m dhanya. m vadaami|
12 나는 이레에 두 번씩 금식하고 또 소득의 십일조를 드리나이다 하고
saptasu dine. su dinadvayamupavasaami sarvvasampatte rda"samaa. m"sa. m dadaami ca, etatkathaa. m kathayan praarthayaamaasa|
13 세리는 멀리 서서 감히 눈을 들어 하늘을 우러러 보지도 못하고 다만 가슴을 치며 가로되 하나님이여 불쌍히 여기옵소서 나는 죄인이로소이다 하였느니라
kintu sa karasa ncaayi duure ti. s.than svarga. m dra. s.tu. m necchan vak. sasi karaaghaata. m kurvvan he ii"svara paapi. s.tha. m maa. m dayasva, ittha. m praarthayaamaasa|
14 내가 너희에게 이르노니 이 사람이 저보다 의롭다 하심을 받고 집에 내려 갔느니라 무릇 자기를 높이는 자는 낮아지고 자기를 낮추는 자는 높아지리라 하시니라
yu. smaanaha. m vadaami, tayordvayo rmadhye kevala. h karasa ncaayii pu. nyavattvena ga. nito nijag. rha. m jagaama, yato ya. h ka"scit svamunnamayati sa naamayi. syate kintu ya. h ka"scit sva. m namayati sa unnamayi. syate|
15 사람들이 예수의 만져주심을 바라고 자기 어린 아기를 데리고 오매 제자들이 보고 꾸짖거늘
atha "si"suunaa. m gaatraspar"saartha. m lokaastaan tasya samiipamaaninyu. h "si. syaastad d. r.s. tvaanet. rn tarjayaamaasu. h,
16 예수께서 그 어린 아이들을 불러 가까이 하시고 이르시되 어린 아이들이 내게 오는 것을 용납하고 금하지 말라 하나님의 나라가 이런 자의 것이니라
kintu yii"sustaanaahuuya jagaada, mannika. tam aagantu. m "si"suun anujaaniidhva. m taa. m"sca maa vaarayata; yata ii"svararaajyaadhikaari. na e. saa. m sad. r"saa. h|
17 내가 진실로 너희에게 이르노니 누구든지 하나님의 나라를 어린 아이와 같이 받들지 않는 자는 결단코 들어가지 못하리라 하시니라
aha. m yu. smaan yathaartha. m vadaami, yo jana. h "si"so. h sad. r"so bhuutvaa ii"svararaajya. m na g. rhlaati sa kenaapi prakaare. na tat prave. s.tu. m na "saknoti|
18 어떤 관원이 물어 가로되 선한 선생님이여 내가 무엇을 하여야 영생을 얻으리이까 (aiōnios )
aparam ekodhipatista. m papraccha, he paramaguro, anantaayu. sa. h praaptaye mayaa ki. m karttavya. m? (aiōnios )
19 예수께서 이르시되 네가 어찌하여 나를 선하다 일컫느냐 하나님 한 분 외에는 선한 이가 없느니라
yii"suruvaaca, maa. m kuta. h parama. m vadasi? ii"svara. m vinaa kopi paramo na bhavati|
20 네가 계명을 아나니 간음하지 말라, 살인하지 말라, 도적질하지 말라, 거짓 증거하지 말라, 네 부모를 공경하라 하였느니라
paradaaraan maa gaccha, nara. m maa jahi, maa coraya, mithyaasaak. sya. m maa dehi, maatara. m pitara nca sa. mmanyasva, etaa yaa aaj naa. h santi taastva. m jaanaasi|
21 여짜오되 이것은 내가 어려서부터 다 지키었나이다
tadaa sa uvaaca, baalyakaalaat sarvvaa etaa aacaraami|
22 예수께서 이 말을 들으시고 이르시되 네가 오히려 한 가지 부족한 것이 있으니 네게 있는 것을 다 팔아 가난한 자들을 나눠 주라 그리하면 하늘에서 보화가 네게 있으리라 그리고 와서 나를 좇으라 하시니
iti kathaa. m "srutvaa yii"sustamavadat, tathaapi tavaika. m karmma nyuunamaaste, nija. m sarvvasva. m vikriiya daridrebhyo vitara, tasmaat svarge dhana. m praapsyasi; tata aagatya mamaanugaamii bhava|
23 그 사람이 큰 부자인고로 이 말씀을 듣고 심히 근심하더라
kintvetaa. m kathaa. m "srutvaa sodhipati. h "su"soca, yatastasya bahudhanamaasiit|
24 예수께서 저를 보시고 가라사대 재산이 있는 자는 하나님의 나라에 들어가기가 어떻게 어려운지
tadaa yii"sustamati"sokaanvita. m d. r.s. tvaa jagaada, dhanavataam ii"svararaajyaprave"sa. h kiid. rg du. skara. h|
25 약대가 바늘귀로 들어가는 것이 부자가 하나님의 나라에 들어가는 것보다 쉬우니라 하신대
ii"svararaajye dhanina. h prave"saat suuce"schidre. na mahaa"ngasya gamanaagamane sukare|
26 듣는 자들이 가로되 그런즉 누가 구원을 얻을 수 있나이까
"srotaara. h papracchustarhi kena paritraa. na. m praapsyate?
27 가라사대 무릇 사람의 할 수 없는 것을 하나님은 하실 수 있느니라
sa uktavaan, yan maanu. se. naa"sakya. m tad ii"svare. na "sakya. m|
28 베드로가 여짜오되 보옵소서 우리가 우리의 것을 다 버리고 주를 좇았나이다
tadaa pitara uvaaca, pa"sya vaya. m sarvvasva. m parityajya tava pa"scaadgaamino. abhavaama|
29 이르시되 내가 진실로 너희에게 이르노니 하나님의 나라를 위하여 집이나 아내나 형제나 부모나 자녀를 버린 자는
tata. h sa uvaaca, yu. smaanaha. m yathaartha. m vadaami, ii"svararaajyaartha. m g. rha. m pitarau bhraat. rga. na. m jaayaa. m santaanaa. m"sca tyaktavaa
30 금세에 있어 여러 배를 받고 내세에 영생을 받지 못할 자가 없느니라 하시니라 (aiōn , aiōnios )
iha kaale tato. adhika. m parakaale. anantaayu"sca na praapsyati loka iid. r"sa. h kopi naasti| (aiōn , aiōnios )
31 예수께서 열두 제자를 데리시고 이르시되 보라 우리가 예루살렘으로 올라가노니 선지자들로 기록된 모든 것이 인자에게 응하리라
anantara. m sa dvaada"sa"si. syaanaahuuya babhaa. se, pa"syata vaya. m yiruu"saalamnagara. m yaama. h, tasmaat manu. syaputre bhavi. syadvaadibhirukta. m yadasti tadanuruupa. m ta. m prati gha. ti. syate;
32 인자가 이방인들에게 넘기워 희롱을 받고 능욕을 받고 침 뱉음을 받겠으며
vastutastu so. anyade"siiyaanaa. m haste. su samarpayi. syate, te tamupahasi. syanti, anyaayamaacari. syanti tadvapu. si ni. s.thiiva. m nik. sepsyanti, ka"saabhi. h prah. rtya ta. m hani. syanti ca,
33 저희는 채찍질하고 죽일 것이니 저는 삼 일만에 살아나리라 하시되
kintu t. rtiiyadine sa "sma"saanaad utthaasyati|
34 제자들이 이것을 하나도 깨닫지 못하였으니 그 말씀이 감취었으므로 저희가 그 이르신 바를 알지 못하였더라
etasyaa. h kathaayaa abhipraaya. m ki ncidapi te boddhu. m na "seku. h te. saa. m nika. te. aspa. s.tatavaat tasyaitaasaa. m kathaanaam aa"saya. m te j naatu. m na "seku"sca|
35 여리고에 가까이 오실 때에 한 소경이 길 가에 앉아 구걸하다가
atha tasmin yiriiho. h purasyaantika. m praapte ka"scidandha. h patha. h paar"sva upavi"sya bhik. saam akarot
36 무리의 지남을 듣고 이 무슨 일이냐고 물은대
sa lokasamuuhasya gamana"sabda. m "srutvaa tatkaara. na. m p. r.s. tavaan|
naasaratiiyayii"suryaatiiti lokairukte sa uccairvaktumaarebhe,
38 소경이 외쳐 가로되 다윗의 자손 예수여 나를 불쌍히 여기소서 하거늘
he daayuuda. h santaana yii"so maa. m dayasva|
39 앞서 가는 자들이 저를 꾸짖어 잠잠하라 하되 저가 더욱 심히 소리 질러 다윗의 자손이여 나를 불쌍히 여기소서 하는지라
tatogragaaminasta. m maunii ti. s.theti tarjayaamaasu. h kintu sa punaaruvan uvaaca, he daayuuda. h santaana maa. m dayasva|
40 예수께서 머물러 서서 명하여 데려오라 하셨더니 저가 가까이 오매 물어 가라사대
tadaa yii"su. h sthagito bhuutvaa svaantike tamaanetum aadide"sa|
41 네게 무엇을 하여 주기를 원하느냐 가로되 주여 보기를 원하나이다
tata. h sa tasyaantikam aagamat, tadaa sa ta. m papraccha, tva. m kimicchasi? tvadarthamaha. m ki. m kari. syaami? sa uktavaan, he prabho. aha. m dra. s.tu. m labhai|
42 예수께서 저에게 이르시되 보아라 네 믿음이 너를 구원하였느니라 하시매
tadaa yii"suruvaaca, d. r.s. ti"sakti. m g. rhaa. na tava pratyayastvaa. m svastha. m k. rtavaan|
43 곧 보게 되어 하나님께 영광을 돌리며 예수를 좇으니 백성이 다 이를 보고 하나님을 찬양하니라
tatastatk. sa. naat tasya cak. su. sii prasanne; tasmaat sa ii"svara. m dhanya. m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara. m pra"sa. msitum aarebhire|