< 누가복음 14 >

1 안식일에 예수께서 바리새인의 한 두령의 집에 떡 잡수시러 들어가시니 저희가 엿보고 있더라
anantara. m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g. rhe bhoktu. m gatavati te ta. m viik. situm aarebhire|
2 주의 앞에 고창병 든 한 사람이 있는지라
tadaa jalodarii tasya sammukhe sthita. h|
3 예수께서 대답하여 율법사들과 바리새인들에게 일러 가라사대 안식일에 병 고쳐 주는 것이 합당하냐 아니하냐
tata. h sa vyavasthaapakaan phiruu"sina"sca papraccha, vi"sraamavaare svaasthya. m karttavya. m na vaa? tataste kimapi na pratyuucu. h|
4 저희가 잠잠하거늘 예수께서 그 사람을 데려다가 고쳐 보내시고
tadaa sa ta. m rogi. na. m svastha. m k. rtvaa visasarja;
5 또 저희에게 이르시되 너희 중에 누가 그 아들이나 소나 우물에 빠졌으면 안식일에라도 곧 끌어내지 않겠느냐 하시니
taanuvaaca ca yu. smaaka. m kasyacid garddabho v. r.sabho vaa ced gartte patati tarhi vi"sraamavaare tatk. sa. na. m sa ki. m ta. m notthaapayi. syati?
6 저희가 이에 대하여 대답지 못하니라
tataste kathaayaa etasyaa. h kimapi prativaktu. m na "seku. h|
7 청함을 받은 사람들의 상좌 택함을 보시고 저희에게 비유로 말씀하여 가라사대
apara nca pradhaanasthaanamanoniitatvakara. na. m vilokya sa nimantritaan etadupade"sakathaa. m jagaada,
8 네가 누구에게나 혼인 잔치에 청함을 받았을 때에 상좌에 앉지 말라 그렇지 않으면 너보다 더 높은 사람이 청함을 받은 경우에
tva. m vivaahaadibhojye. su nimantrita. h san pradhaanasthaane mopaavek. sii. h| tvatto gauravaanvitanimantritajana aayaate
9 너와 저를 청한 자가 와서 너더러 이 사람에게 자리를 내어 주라 하리니 그 때에 네가 부끄러워 말석으로 가게 되리라
nimantrayitaagatya manu. syaayaitasmai sthaana. m dehiiti vaakya. m ced vak. syati tarhi tva. m sa"nkucito bhuutvaa sthaana itarasmin upave. s.tum udya. msyasi|
10 청함을 받았을 때에 차라리 가서 말석에 앉으라 그러면 너를 청한 자가 와서 너더러 벗이여 올라 앉으라 하리니 그 때에야 함께 앉은 모든 사람 앞에 영광이 있으리라
asmaat kaara. naadeva tva. m nimantrito gatvaa. apradhaanasthaana upavi"sa, tato nimantrayitaagatya vadi. syati, he bandho proccasthaana. m gatvopavi"sa, tathaa sati bhojanopavi. s.taanaa. m sakalaanaa. m saak. saat tva. m maanyo bhavi. syasi|
11 무릇 자기를 높이는 자는 낮아지고 자기를 낮추는 자는 높아지리라
ya. h ka"scit svamunnamayati sa namayi. syate, kintu ya. h ka"scit sva. m namayati sa unnamayi. syate|
12 또 자기를 청한 자에게 이르시되 네가 점심이나 저녁이나 베풀거든 벗이나 형제나 친척이나 부한 이웃을 청하지 말라 두렵건대 그 사람들이 너를 도로 청하여 네게 갚음이 될까 하라
tadaa sa nimantrayitaara. m janamapi jagaada, madhyaahne raatrau vaa bhojye k. rte nijabandhuga. no vaa bhraat. rga. no vaa j naatiga. no vaa dhaniga. no vaa samiipavaasiga. no vaa etaan na nimantraya, tathaa k. rte cet te tvaa. m nimantrayi. syanti, tarhi pari"sodho bhavi. syati|
13 잔치를 배설하거든 차라리 가난한 자들과 병신들과 저는 자들과 소경들을 청하라
kintu yadaa bhejya. m karo. si tadaa daridra"su. skakarakha njaandhaan nimantraya,
14 그리하면 저희가 갚을 것이 없는고로 네게 복이 되리니 이는 의인들의 부활 시에 네가 갚음을 받겠음이니라 하시더라
tata aa"si. sa. m lapsyase, te. su pari"sodha. m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva. m phalaa. m lapsyase|
15 함께 먹는 사람 중에 하나가 이 말을 듣고 이르되 무릇 하나님의 나라에서 떡을 먹는 자는 복되도다 하니
anantara. m taa. m kathaa. m ni"samya bhojanopavi. s.ta. h ka"scit kathayaamaasa, yo jana ii"svarasya raajye bhoktu. m lapsyate saeva dhanya. h|
16 이르시되 어떤 사람이 큰 잔치를 배설하고 많은 사람을 청하였더니
tata. h sa uvaaca, ka"scit jano raatrau bhejya. m k. rtvaa bahuun nimantrayaamaasa|
17 잔치할 시간에 그 청하였던 자들에게 종을 보내어 가로되 오소서 모든 것이 준비되었나이다 하매
tato bhojanasamaye nimantritalokaan aahvaatu. m daasadvaaraa kathayaamaasa, khadyadravyaa. ni sarvvaa. ni samaasaaditaani santi, yuuyamaagacchata|
18 다 일치하게 사양하여 하나는 가로되 나는 밭을 샀으매 불가불 나가 보아야 하겠으니 청컨대 나를 용서하도록 하라 하고
kintu te sarvva ekaika. m chala. m k. rtvaa k. samaa. m praarthayaa ncakrire| prathamo jana. h kathayaamaasa, k. setrameka. m kriitavaanaha. m tadeva dra. s.tu. m mayaa gantavyam, ataeva maa. m k. santu. m ta. m nivedaya|
19 또 하나는 가로되 나는 소 다섯 겨리를 샀으매 시험하러 가니 청컨대 나를 용서하도록 하라 하고
anyo jana. h kathayaamaasa, da"sav. r.saanaha. m kriitavaan taan pariik. situ. m yaami tasmaadeva maa. m k. santu. m ta. m nivedaya|
20 또 하나는 가로되 나는 장가 들었으니 그러므로 가지 못하겠노라 하는지라
apara. h kathayaamaasa, vyuu. dhavaanaha. m tasmaat kaara. naad yaatu. m na "saknomi|
21 종이 돌아와 주인에게 그대로 고하니 이에 집주인이 노하여 그 종에게 이르되 빨리 시내의 거리와 골목으로 나가서 가난한 자들과 병신들과 소경들과 저는 자들을 데려오라 하니라
pa"scaat sa daaso gatvaa nijaprabho. h saak. saat sarvvav. rttaanta. m nivedayaamaasa, tatosau g. rhapati. h kupitvaa svadaasa. m vyaajahaara, tva. m satvara. m nagarasya sannive"saan maargaa. m"sca gatvaa daridra"su. skakarakha njaandhaan atraanaya|
22 종이 가로되 주인이여 명하신 대로 하였으되 오히려 자리가 있나이다
tato daaso. avadat, he prabho bhavata aaj naanusaare. naakriyata tathaapi sthaanamasti|
23 주인이 종에게 이르되 길과 산울 가로 나가서 사람을 강권하여 데려다가 내 집을 채우라
tadaa prabhu. h puna rdaasaayaakathayat, raajapathaan v. rk. samuulaani ca yaatvaa madiiyag. rhapuura. naartha. m lokaanaagantu. m pravarttaya|
24 내가 너희에게 말하노니 전에 청하였던 그 사람은 하나도 내 잔치를 맛보지 못하리라 하였다 하시니라
aha. m yu. smabhya. m kathayaami, puurvvanimantritaanamekopi mamaasya raatribhojyasyaasvaada. m na praapsyati|
25 허다한 무리가 함께 갈새 예수께서 돌이키사 이르시되
anantara. m bahu. su loke. su yii"so. h pa"scaad vrajite. su satsu sa vyaaghu. tya tebhya. h kathayaamaasa,
26 무릇 내게 오는 자가 자기 부모와 처자와 형제와 자매와 및 자기 목숨까지 미워하지 아니하면 능히 나의 제자가 되지 못하고
ya. h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa. naa"sca, etebhya. h sarvvebhyo mayyadhika. m prema na karoti, sa mama "si. syo bhavitu. m na "sak. syati|
27 누구든지 자기 십자가를 지고 나를 좇지 않는 자도 능히 나의 제자가 되지 못하리라
ya. h ka"scit sviiya. m kru"sa. m vahan mama pa"scaanna gacchati, sopi mama "si. syo bhavitu. m na "sak. syati|
28 너희 중에 누가 망대를 세우고자 할진대 자기의 가진 것이 준공하기까지에 족할는지 먼저 앉아 그 비용을 예산하지 아니하겠느냐
durganirmmaa. ne kativyayo bhavi. syati, tathaa tasya samaaptikara. naartha. m sampattirasti na vaa, prathamamupavi"sya etanna ga. nayati, yu. smaaka. m madhya etaad. r"sa. h kosti?
29 그렇게 아니하여 그 기초만 쌓고 능히 이루지 못하면 보는 자가 다 비웃어
noced bhitti. m k. rtvaa "se. se yadi samaapayitu. m na "sak. syati,
30 가로되 이 사람이 역사를 시작하고 능히 이루지 못하였다 하리라
tarhi maanu. soya. m nicetum aarabhata samaapayitu. m naa"saknot, iti vyaah. rtya sarvve tamupahasi. syanti|
31 또 어느 임금이 다른 임금과 싸우러 갈 때에 먼저 앉아 일만으로서 저 이만을 가지고 오는 자를 대적할 수 있을까 헤아리지 아니하겠느냐
apara nca bhinnabhuupatinaa saha yuddha. m karttum udyamya da"sasahasraa. ni sainyaani g. rhiitvaa vi. m"satisahasre. h sainyai. h sahitasya samiipavaasina. h sammukha. m yaatu. m "sak. syaami na veti prathama. m upavi"sya na vicaarayati etaad. r"so bhuumipati. h ka. h?
32 만일 못할 터이면 저가 아직 멀리 있을 동안에 사신을 보내어 화친을 청할지니라
yadi na "saknoti tarhi ripaavatiduure ti. s.thati sati nijaduuta. m pre. sya sandhi. m karttu. m praarthayeta|
33 이와 같이 너희 중에 누구든지 자기의 모든 소유를 버리지 아니하면 능히 내 제자가 되지 못하리라
tadvad yu. smaaka. m madhye ya. h ka"scin madartha. m sarvvasva. m haatu. m na "saknoti sa mama "si. syo bhavitu. m na "sak. syati|
34 소금이 좋은 것이나 소금도 만일 그 맛을 잃었으면 무엇으로 짜게 하리요
lava. nam uttamam iti satya. m, kintu yadi lava. nasya lava. natvam apagacchati tarhi tat katha. m svaaduyukta. m bhavi. syati?
35 땅에도, 거름에도 쓸 데 없어 내어 버리느니라 들을 귀가 있는 자는 들을지어다 하시니라
tada bhuumyartham aalavaalaraa"syarthamapi bhadra. m na bhavati; lokaastad bahi. h k. sipanti|yasya "srotu. m "srotre sta. h sa "s. r.notu|

< 누가복음 14 >