< 요한복음 2 >
1 사흘 되던 날에 갈릴리 가나에 혼인이 있어 예수의 어머니도 거기 계시고
anantara. m trutiiyadivase gaaliil prade"siye kaannaanaamni nagare vivaaha aasiit tatra ca yii"sormaataa ti. s.that|
2 예수와 그 제자들도 혼인에 청함을 받았더니
tasmai vivaahaaya yii"sustasya "si. syaa"sca nimantritaa aasan|
3 포도주가 모자란지라 예수의 어머니가 예수에게 이르되 저희에게 포도주가 없다 하니
tadanantara. m draak. saarasasya nyuunatvaad yii"sormaataa tamavadat ete. saa. m draak. saaraso naasti|
4 예수께서 가라사대 여자여 나와 무슨 상관이 있나이까 내 때가 아직 이르지 못하였나이다
tadaa sa taamavocat he naari mayaa saha tava ki. m kaaryya. m? mama samaya idaanii. m nopati. s.thati|
5 그 어머니가 하인들에게 이르되 너희에게 무슨 말씀을 하시든지 그대로 하라 하니라
tatastasya maataa daasaanavocad aya. m yad vadati tadeva kuruta|
6 거기 유대인의 결례를 따라 두세 통 드는 돌항아리 여섯이 놓였는지라
tasmin sthaane yihuudiiyaanaa. m "sucitvakara. navyavahaaraanusaare. naa. dhakaikajaladharaa. ni paa. saa. namayaani. sa. dv. rhatpaatraa. niaasan|
7 예수께서 저희에게 이르시되 항아리에 물을 채우라 하신즉 아구까지 채우니
tadaa yii"sustaan sarvvakala"saan jalai. h puurayitu. m taanaaj naapayat, tataste sarvvaan kumbhaanaakar. na. m jalai. h paryyapuurayan|
8 이제는 떠서 연회장에게 갖다 주라 하시매 갖다 주었더니
atha tebhya. h ki nciduttaaryya bhojyaadhipaate. hsamiipa. m netu. m sa taanaadi"sat, te tadanayan|
9 연회장은 물로 된 포도주를 맛보고 어디서 났는지 알지 못하되 물 떠온 하인들은 알더라 연회장이 신랑을 불러
apara nca tajjala. m katha. m draak. saaraso. abhavat tajjalavaahakaadaasaa j naatu. m "saktaa. h kintu tadbhojyaadhipo j naatu. m naa"saknot tadavalihya vara. m sa. mmbodyaavadata,
10 말하되 사람마다 먼저 좋은 포도주를 내고 취한 후에 낮은 것을 내거늘 그대는 지금까지 좋은 포도주를 두었도다 하니라
lokaa. h prathama. m uttamadraak. saarasa. m dadati ta. su yathe. s.ta. m pitavatsu tasmaa ki ncidanuttama nca dadati kintu tvamidaanii. m yaavat uttamadraak. saarasa. m sthaapayasi|
11 예수께서 이 처음 표적을 갈릴리 가나에서 행하여 그 영광을 나타내시매 제자들이 그를 믿으니라
ittha. m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana. m praakaa"sayat tata. h "si. syaastasmin vya"svasan|
12 그 후에 예수께서 그 어머니와 형제들과 제자들과 함께 가버나움으로 내려가 거기 여러 날 계시지 아니하시니라
tata. h param sa nijamaatrubhraatrus"si. syai. h saarddh. m kapharnaahuumam aagamat kintu tatra bahuudinaani aati. s.that|
13 유대인의 유월절이 가까운지라 예수께서 예루살렘으로 올라가셨더니
tadanantara. m yihuudiyaanaa. m nistaarotsave nika. tamaagate yii"su ryiruu"saalam nagaram aagacchat|
14 성전 안에서 소와 양과 비둘기 파는 사람들과 돈 바꾸는 사람들의 앉은 것을 보시고
tato mandirasya madhye gome. sapaaraavatavikrayi. no vaa. nijak. scopavi. s.taan vilokya
15 노끈으로 채찍을 만드사 양이나 소를 다 성전에서 내어 쫓으시고 돈 바꾸는 사람들의 돈을 쏟으시며 상을 엎으시고
rajjubhi. h ka"saa. m nirmmaaya sarvvagome. saadibhi. h saarddha. m taan mandiraad duuriik. rtavaan|
16 비둘기 파는 사람들에게 이르시되 이것을 여기서 가져가라 내 아버지의 집으로 장사하는 집을 만들지 말라 하시니
va. nijaa. m mudraadi vikiiryya aasanaani nyuubjiik. rtya paaraavatavikrayibhyo. akathayad asmaat sthaanaat sarvaa. nyetaani nayata, mama pitug. rha. m vaa. nijyag. rha. m maa kaar. s.ta|
17 제자들이 성경 말씀에 주의 전을 사모하는 열심이 나를 삼키리라 한 것을 기억하더라
tasmaat tanmandiraartha udyogo yastu sa grasatiiva maam| imaa. m "saastriiyalipi. m "si. syaa. hsamasmaran|
18 이에 유대인들이 대답하여 예수께 말하기를 네가 이런 일을 행하니 무슨 표적을 우리에게 보이겠느뇨
tata. h param yihuudiiyalokaa yii. simavadan tavamid. r"sakarmmakara. naat ki. m cihnamasmaan dar"sayasi?
19 예수께서 대답하여 가라사대 너희가 이 성전을 헐라 내가 사흘 동안에 일으키리라
tato yii"sustaanavocad yu. smaabhire tasmin mandire naa"site dinatrayamadhye. aha. m tad utthaapayi. syaami|
20 유대인들이 가로되 이 성전은 사십육 년 동안에 지었거늘 네가 삼 일 동안에 일으키겠느뇨 하더라
tadaa yihuudiyaa vyaahaar. su. h, etasya mandirasa nirmmaa. nena. sa. tcatvaari. m"sad vatsaraa gataa. h, tva. m ki. m dinatrayamadhye tad utthaapayi. syasi?
21 그러나 예수는 성전된 자기 육체를 가리켜 말씀하신 것이라
kintu sa nijadeharuupamandire kathaamimaa. m kathitavaan|
22 죽은 자 가운데서 살아나신 후에야 제자들이 이 말씀하신 것을 기억하고 성경과 및 예수의 하신 말씀을 믿었더라
sa yadetaad. r"sa. m gaditavaan tacchi. syaa. h "sma"saanaat tadiiyotthaane sati sm. rtvaa dharmmagranthe yii"sunoktakathaayaa. m ca vya"svasi. su. h|
23 유월절에 예수께서 예루살렘에 계시니 많은 사람이 그 행하시는 표적을 보고 그 이름을 믿었으나
anantara. m nistaarotsavasya bhojyasamaye yiruu"saalam nagare tatkrutaa"scaryyakarmmaa. ni vilokya bahubhistasya naamani vi"svasita. m|
24 예수는 그 몸을 저희에게 의탁지 아니하셨으니 이는 친히 모든 사람을 아심이요
kintu sa te. saa. m kare. su sva. m na samarpayat, yata. h sa sarvvaanavait|
25 또 친히 사람의 속에 있는 것을 아시므로 사람에 대하여 아무의 증거도 받으실 필요가 없음이니라
sa maanave. su kasyacit pramaa. na. m naapek. sata yato manujaanaa. m madhye yadyadasti tattat sojaanaat|