< 요한복음 10 >

1 내가 진실로 진실로 너희에게 이르노니 양의 우리에 문으로 들어가지 아니하고 다른 데로 넘어가는 자는 절도며 강도요
aha. m yu. smaanatiyathaartha. m vadaami, yo jano dvaare. na na pravi"sya kenaapyanyena me. sag. rha. m pravi"sati sa eva steno dasyu"sca|
2 문으로 들어가는 이가 양의 목자라
yo dvaare. na pravi"sati sa eva me. sapaalaka. h|
3 문지기는 그를 위하여 문을 열고 양은 그의 음성을 듣나니 그가 자기 양의 이름을 각각 불러 인도하여 내느니라
dauvaarikastasmai dvaara. m mocayati me. saga. na"sca tasya vaakya. m "s. r.noti sa nijaan me. saan svasvanaamnaahuuya bahi. h k. rtvaa nayati|
4 자기 양을 다 내어 놓은 후에 앞서 가면 양들이 그의 음성을 아는 고로 따라 오되
tathaa nijaan me. saan bahi. h k. rtvaa svaya. m te. saam agre gacchati, tato me. saastasya "sabda. m budhyante, tasmaat tasya pa"scaad vrajanti|
5 타인의 음성은 알지 못하는 고로 타인을 따르지 아니하고 도리어 도망하느니라
kintu parasya "sabda. m na budhyante tasmaat tasya pa"scaad vraji. syanti vara. m tasya samiipaat palaayi. syante|
6 예수께서 이 비유로 저희에게 말씀하셨으나 저희는 그 하신 말씀이 무엇인지 알지 못하니라
yii"sustebhya imaa. m d. r.s. taantakathaam akathayat kintu tena kathitakathaayaastaatparyya. m te naabudhyanta|
7 그러므로 예수께서 다시 이르시되 내가 진실로 진실로 너희에게 말하노니 나는 양의 문이라
ato yii"su. h punarakathayat, yu. smaanaaha. m yathaarthatara. m vyaaharaami, me. sag. rhasya dvaaram ahameva|
8 나보다 먼저 온 자는 다 절도요 강도니 양들이 듣지 아니하였느니라
mayaa na pravi"sya ya aagacchan te stenaa dasyava"sca kintu me. saaste. saa. m kathaa naa"s. r.nvan|
9 내가 문이니 누구든지 나로 말미암아 들어가면 구원을 얻고 또는 들어가며 나오며 꼴을 얻으리라
ahameva dvaarasvaruupa. h, mayaa ya. h ka"scita pravi"sati sa rak. saa. m praapsyati tathaa bahiranta"sca gamanaagamane k. rtvaa cara. nasthaana. m praapsyati|
10 도적이 오는 것은 도적질하고 죽이고 멸망시키려는 것뿐이요 내가 온 것은 양으로 생명을 얻게 하고 더 풍성히 얻게 하려는 것이라
yo janastena. h sa kevala. m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|
11 나는 선한 목자라 선한 목자는 양들을 위하여 목숨을 버리거니와
ahameva satyame. sapaalako yastu satyo me. sapaalaka. h sa me. saartha. m praa. natyaaga. m karoti;
12 삯꾼은 목자도 아니요 양도 제 양이 아니라 이리가 오는 것을 보면 양을 버리고 달아나나니 이리가 양을 늑탈하고 또 헤치느니라
kintu yo jano me. sapaalako na, arthaad yasya me. saa nijaa na bhavanti, ya etaad. r"so vaitanika. h sa v. rkam aagacchanta. m d. r.s. tvaa mejavraja. m vihaaya palaayate, tasmaad v. rkasta. m vraja. m dh. rtvaa vikirati|
13 달아나는 것은 저가 삯꾼인 까닭에 양을 돌아보지 아니함이나
vaitanika. h palaayate yata. h sa vetanaarthii me. saartha. m na cintayati|
14 나는 선한 목자라 내가 내 양을 알고 양도 나를 아는 것이
ahameva satyo me. sapaalaka. h, pitaa maa. m yathaa jaanaati, aha nca yathaa pitara. m jaanaami,
15 아버지께서 나를 아시고 내가 아버지를 아는 것 같으니 나는 양을 위하여 목숨을 버리노라
tathaa nijaan me. saanapi jaanaami, me. saa"sca maa. m jaanaanti, aha nca me. saartha. m praa. natyaaga. m karomi|
16 또 이 우리에 들지 아니한 다른 양들이 내게 있어 내가 인도하여야 할 터이니 저희도 내 음성을 듣고 한 무리가 되어 한 목자에게 있으리라
apara nca etad g. rhiiya me. sebhyo bhinnaa api me. saa mama santi te sakalaa aanayitavyaa. h; te mama "sabda. m "sro. syanti tata eko vraja eko rak. sako bhavi. syati|
17 아버지께서 나를 사랑하시는 것은 내가 다시 목숨을 얻기 위하여 목숨을 버림이라
praa. naanaha. m tyaktvaa puna. h praa. naan grahii. syaami, tasmaat pitaa mayi sneha. m karoti|
18 이를 내게서 빼앗는 자가 있는 것이 아니라 내가 스스로 버리노라 나는 버릴 권세도 있고 다시 얻을 권세도 있으니 이 계명은 내 아버지에게서 받았노라 하시니라
ka"scijjano mama praa. naan hantu. m na "saknoti kintu svaya. m taan samarpayaami taan samarpayitu. m punargrahiitu nca mama "saktiraaste bhaaramima. m svapitu. h sakaa"saat praaptoham|
19 이 말씀을 인하여 유대인 중에 다시 분쟁이 일어나니
asmaadupade"saat puna"sca yihuudiiyaanaa. m madhye bhinnavaakyataa jaataa|
20 그 중에 많은 사람이 말하되 저가 귀신 들려 미쳤거늘 어찌하여 그 말을 듣느냐 하며
tato bahavo vyaaharan e. sa bhuutagrasta unmatta"sca, kuta etasya kathaa. m "s. r.nutha?
21 혹은 말하되 이 말은 귀신 들린 자의 말이 아니라 귀신이 소경의 눈을 뜨게 할 수 있느냐 하더라
kecid avadan etasya kathaa bhuutagrastasya kathaavanna bhavanti, bhuuta. h kim andhaaya cak. su. sii daatu. m "saknoti?
22 예루살렘에 수전절이 이르니 때는 겨울이라
"siitakaale yiruu"saalami mandirotsargaparvva. nyupasthite
23 예수께서 성전 안 솔로몬 행각에서 다니시니
yii"su. h sulemaano ni. hsaare. na gamanaagamane karoti,
24 유대인들이 에워싸고 가로되 당신이 언제까지나 우리 마음을 의혹케 하려나이까 그리스도여든 밝히 말하시오 하니
etasmin samaye yihuudiiyaasta. m ve. s.tayitvaa vyaaharan kati kaalaan asmaaka. m vicikitsaa. m sthaapayi. syaami? yadyabhi. sikto bhavati tarhi tat spa. s.ta. m vada|
25 예수께서 대답하시되 내가 너희에게 말하였으되 믿지 아니하는도다 내가 내 아버지의 이름으로 행하는 일들이 나를 증거하는 것이어늘
tadaa yii"su. h pratyavadad aham acakatha. m kintu yuuya. m na pratiitha, nijapitu rnaamnaa yaa. m yaa. m kriyaa. m karomi saa kriyaiva mama saak. sisvaruupaa|
26 너희가 내 양이 아니므로 믿지 아니하는도다
kintvaha. m puurvvamakathaya. m yuuya. m mama me. saa na bhavatha, kaara. naadasmaan na vi"svasitha|
27 내 양은 내 음성을 들으며 나는 저희를 알며 저희는 나를 따르느니라
mama me. saa mama "sabda. m "s. r.nvanti taanaha. m jaanaami te ca mama pa"scaad gacchanti|
28 내가 저희에게 영생을 주노니 영원히 멸망치 아니할 터이요 또 저희를 내 손에서 빼앗을 자가 없느니라 (aiōn g165, aiōnios g166)
aha. m tebhyo. anantaayu rdadaami, te kadaapi na na. mk. syanti kopi mama karaat taan harttu. m na "sak. syati| (aiōn g165, aiōnios g166)
29 저희를 주신 내 아버지는 만유보다 크시매 아무도 아버지 손에서 빼앗을 수 없느니라
yo mama pitaa taan mahya. m dattavaan sa sarvvasmaat mahaan, kopi mama pitu. h karaat taan harttu. m na "sak. syati|
30 나와 아버지는 하나이니라 하신대
aha. m pitaa ca dvayorekatvam|
31 유대인들이 다시 돌을 들어 치려 하거늘
tato yihuudiiyaa. h punarapi ta. m hantu. m paa. saa. naan udatolayan|
32 예수께서 대답하시되 내가 아버지께로 말미암아 여러 가지 선한 일을 너희에게 보였거늘 그 중에 어떤 일로 나를 돌로 치려 하느냐
yii"su. h kathitavaan pitu. h sakaa"saad bahuunyuttamakarmmaa. ni yu. smaaka. m praakaa"saya. m te. saa. m kasya karmma. na. h kaara. naan maa. m paa. saa. nairaahantum udyataa. h stha?
33 유대인들이 대답하되 선한 일을 인하여 우리가 너를 돌로 치려는 것이 아니라 참람함을 인함이니 네가 사람이 되어 자칭 하나님이라 함이로라
yihuudiiyaa. h pratyavadan pra"sastakarmmaheto rna kintu tva. m maanu. sa. h svamii"svaram uktve"svara. m nindasi kaara. naadasmaat tvaa. m paa. saa. nairhanma. h|
34 예수께서 가라사대 너희 율법에 기록한 바 내가 너희를 신이라 하였노라 하지 아니하였느냐
tadaa yii"su. h pratyuktavaan mayaa kathita. m yuuyam ii"svaraa etadvacana. m yu. smaaka. m "saastre likhita. m naasti ki. m?
35 성경은 폐하지 못하나니 하나님의 말씀을 받은 사람들을 신이라 하셨거든
tasmaad ye. saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga. naa ucyante dharmmagranthasyaapyanyathaa bhavitu. m na "sakya. m,
36 하물며 아버지께서 거룩하게 하사 세상에 보내신 자가 나는 하나님 아들이라 하는 것으로 너희가 어찌 참람하다 하느냐
tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya. m pitraabhi. sikta. m jagati prerita nca pumaa. msa. m katham ii"svaranindaka. m vaadaya?
37 만일 내가 내 아버지의 일을 행치 아니하거든 나를 믿지 말려니와
yadyaha. m pitu. h karmma na karomi tarhi maa. m na pratiita;
38 내가 행하거든 나를 믿지 아니할지라도 그 일은 믿으라 그러면 너희가 아버지께서 내 안에 계시고 내가 아버지 안에 있음을 깨달아 알리라 하신대
kintu yadi karomi tarhi mayi yu. smaabhi. h pratyaye na k. rte. api kaaryye pratyaya. h kriyataa. m, tato mayi pitaastiiti pitaryyaham asmiiti ca k. saatvaa vi"svasi. syatha|
39 저희가 다시 예수를 잡고자 하였으나 그 손에서 벗어나 나가시니라
tadaa te punarapi ta. m dharttum ace. s.tanta kintu sa te. saa. m karebhyo nistiiryya
40 다시 요단 강 저편 요한이 처음으로 침례 주던 곳에 가사 거기 거하시니
puna ryarddan adyaasta. te yatra purvva. m yohan amajjayat tatraagatya nyavasat|
41 많은 사람이 왔다가 말하되 요한은 아무 표적도 행치 아니하였으나 요한이 이 사람을 가리켜 말한 것은 참이라 하더라
tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya. m karmma naakarot kintvasmin manu. sye yaa ya. h kathaa akathayat taa. h sarvvaa. h satyaa. h;
42 그리하여 거기서 많은 사람이 예수를 믿으니라
tatra ca bahavo lokaastasmin vya"svasan|

< 요한복음 10 >