< 히브리서 9 >

1 첫 언약에도 섬기는 예법과 세상에 속한 성소가 있더라
sa prathamo niyama aaraadhanaayaa vividhariitibhiraihikapavitrasthaanena ca vi"si. s.ta aasiit|
2 예비한 첫 장막이 있고 그 안에 등대와 상과 진설병이 있으니 이는 성소라 일컫고
yato duu. syameka. m niramiiyata tasya prathamako. s.thasya naama pavitrasthaanamityaasiit tatra diipav. rk. so bhojanaasana. m dar"saniiyapuupaanaa. m "sre. nii caasiit|
3 또 둘째 휘장 뒤에 있는 장막을 지성소라 일컫나니
tatpa"scaad dvitiiyaayaastira. skari. nyaa abhyantare. atipavitrasthaanamitinaamaka. m ko. s.thamaasiit,
4 금향로와 사면을 금으로 싼 언약궤가 있고 그 안에 만나를 담은 금항아리와 아론의 싹 난 지팡이와 언약의 비석들이 있고
tatra ca suvar. namayo dhuupaadhaara. h parita. h suvar. nama. n.ditaa niyamama njuu. saa caasiit tanmadhye maannaayaa. h suvar. nagha. to haaro. nasya ma njaritada. n.dastak. sitau niyamaprastarau,
5 그 위에 속죄소를 덮는 영광의 그룹들이 있으니 이것들에 관하여는 이제 낱낱이 말할 수 없노라
tadupari ca karu. naasane chaayaakaari. nau tejomayau kiruubaavaastaam, ete. saa. m vi"se. sav. rttaantakathanaaya naaya. m samaya. h|
6 이 모든 것을 이같이 예비하였으니 제사장들이 항상 첫 장막에 들어가 섬기는 예를 행하고
ete. sviid. rk nirmmite. su yaajakaa ii"svarasevaam anuti. s.thanato duu. syasya prathamako. s.tha. m nitya. m pravi"santi|
7 오직 둘째 장막은 대제사장이 홀로 일 년 일 차씩 들어가되 피 없이는 아니하나니 이 피는 자기와 백성의 허물을 위하여 드리는 것이라
kintu dvitiiya. m ko. s.tha. m prativar. sam ekak. rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta. m lokaanaam aj naanak. rtapaapaanaa nca nimittam utsarjjaniiya. m rudhiram anaadaaya tena na pravi"syate|
8 성령이 이로써 보이신 것은 첫 장막이 서 있을 동안에 성소에 들어가는 길이 아직 나타나지 아니한 것이라
ityanena pavitra aatmaa yat j naapayati tadida. m tat prathama. m duu. sya. m yaavat ti. s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti. s.thati|
9 이 장막은 현재까지의 비유니 이에 의지하여 드리는 예물과 제사가 섬기는 자로 그 양심상으로 온전케 할 수 없나니
tacca duu. sya. m varttamaanasamayasya d. r.s. taanta. h, yato heto. h saamprata. m sa. m"sodhanakaala. m yaavad yanniruupita. m tadanusaaraat sevaakaari. no maanasikasiddhikara. ne. asamarthaabhi. h
10 이런 것은 먹고 마시는 것과 여러 가지 씻는 것과 함께 육체의 예법만 되어 개혁할 때까지 맡겨 둔 것이니라
kevala. m khaadyapeye. su vividhamajjane. su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|
11 그리스도께서 장래 좋은 일의 대제사장으로 오사 손으로 짓지 아니한, 곧 이 창조에 속하지 아니한 더 크고 온전한 장막으로 말미암아
apara. m bhaavima"ngalaanaa. m mahaayaajaka. h khrii. s.ta upasthaayaahastanirmmitenaarthata etats. r.s. te rbahirbhuutena "sre. s.thena siddhena ca duu. sye. na gatvaa
12 염소와 송아지의 피로 아니하고 오직 자기 피로 영원한 속죄를 이루사 단번에 성소에 들어가셨느니라 (aiōnios g166)
chaagaanaa. m govatsaanaa. m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak. rtva eva mahaapavitrasthaana. m pravi"syaanantakaalikaa. m mukti. m praaptavaan| (aiōnios g166)
13 염소와 황소의 피와 및 암송아지의 재로 부정한 자에게 뿌려 그 육체를 정결케 하여 거룩케 하거든
v. r.sachaagaanaa. m rudhire. na gaviibhasmana. h prak. sepe. na ca yadya"sucilokaa. h "saariiri"sucitvaaya puuyante,
14 하물며 영원하신 성령으로 말미암아 흠 없는 자기를 하나님께 드린 그리스도의 피가 어찌 너희 양심으로 죽은 행실에서 깨끗하게 하고 살아계신 하나님을 섬기게 못하겠느뇨 (aiōnios g166)
tarhi ki. m manyadhve ya. h sadaatanenaatmanaa ni. skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii. s.tasya rudhire. na yu. smaaka. m manaa. msyamare"svarasya sevaayai ki. m m. rtyujanakebhya. h karmmabhyo na pavitriikaari. syante? (aiōnios g166)
15 이를 인하여 그는 새 언약의 중보니 이는 첫 언약 때에 범한 죄를 속하려고 죽으사 부르심을 입은 자로 하여금 영원한 기업의 약속을 얻게 하려 하심이니라 (aiōnios g166)
sa nuutananiyamasya madhyastho. abhavat tasyaabhipraayo. aya. m yat prathamaniyamala"nghanaruupapaapebhyo m. rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada. h pratij naaphala. m labheran| (aiōnios g166)
16 유언은 유언한 자가 죽어야 되나니
yatra niyamo bhavati tatra niyamasaadhakasya bale rm. rtyunaa bhavitavya. m|
17 유언은 그 사람이 죽은 후에야 견고한즉 유언한 자가 살았을 때에는 언제든지 효력이 없느니라
yato hatena balinaa niyama. h sthiriibhavati kintu niyamasaadhako bali ryaavat jiivati taavat niyamo nirarthakasti. s.thati|
18 이러므로 첫 언약도 피 없이 세운 것이 아니니
tasmaat sa puurvvaniyamo. api rudhirapaata. m vinaa na saadhita. h|
19 모세가 율법대로 모든 계명을 온 백성에게 말한 후에 송아지와 염소의 피와 및 물과 붉은 양털과 우슬초를 취하여 그 책과 온 백성에게 뿌려
phalata. h sarvvalokaan prati vyavasthaanusaare. na sarvvaa aaj naa. h kathayitvaa muusaa jalena sinduuravar. nalomnaa e. sovat. r.nena ca saarddha. m govatsaanaa. m chaagaanaa nca rudhira. m g. rhiitvaa granthe sarvvaloke. su ca prak. sipya babhaa. se,
20 이르되 이는 하나님이 너희에게 명하신 언약의 피라 하고
yu. smaan adhii"svaro ya. m niyama. m niruupitavaan tasya rudhirametat|
21 또한 이와 같이 피로써 장막과 섬기는 일에 쓰는 모든 그릇에 뿌렸느니라
tadvat sa duu. sye. api sevaarthake. su sarvvapaatre. su ca rudhira. m prak. siptavaan|
22 율법을 좇아 거의 모든 물건이 피로써 정결케 되나니 피흘림이 없은즉 사함이 없느니라
apara. m vyavasthaanusaare. na praaya"sa. h sarvvaa. ni rudhire. na pari. skriyante rudhirapaata. m vinaa paapamocana. m na bhavati ca|
23 그러므로 하늘에 있는 것들의 모형은 이런 것들로써 정결케 할 필요가 있었으나 하늘에 있는 그것들은 이런 것들보다 더 좋은 제물로 할지니라
apara. m yaani svargiiyavastuunaa. m d. r.s. taantaaste. saam etai. h paavanam aava"syakam aasiit kintu saak. saat svargiiyavastuunaam etebhya. h "sre. s.the rbalidaanai. h paavanamaava"syaka. m|
24 그리스도께서는 참 것의 그림자인 손으로 만든 성소에 들어가지 아니하시고 오직 참 하늘에 들어가사 이제 우리를 위하여 하나님 앞에 나타나시고
yata. h khrii. s.ta. h satyapavitrasthaanasya d. r.s. taantaruupa. m hastak. rta. m pavitrasthaana. m na pravi. s.tavaan kintvasmannimittam idaaniim ii"svarasya saak. saad upasthaatu. m svargameva pravi. s.ta. h|
25 대제사장이 해마다 다른 것의 피로써 성소에 들어가는 것 같이 자주 자기를 드리려고 아니하실지니
yathaa ca mahaayaajaka. h prativar. sa. m para"so. nitamaadaaya mahaapavitrasthaana. m pravi"sati tathaa khrii. s.tena puna. h punaraatmotsargo na karttavya. h,
26 그리하면 그가 세상을 창조할 때부터 자주 고난을 받았어야 할 것이로되 이제 자기를 단번에 제사로 드려 죄를 없게 하시려고 세상 끝에 나타나셨느니라 (aiōn g165)
karttavye sati jagata. h s. r.s. tikaalamaarabhya bahuvaara. m tasya m. rtyubhoga aava"syako. abhavat; kintvidaanii. m sa aatmotsarge. na paapanaa"saartham ekak. rtvo jagata. h "se. sakaale pracakaa"se| (aiōn g165)
27 한번 죽는 것은 사람에게 정하신 것이요 그 후에는 심판이 있으리니
apara. m yathaa maanu. sasyaikak. rtvo mara. na. m tat pa"scaad vicaaro niruupito. asti,
28 이와 같이 그리스도도 많은 사람의 죄를 담당하시려고 단번에 드리신 바 되셨고 구원에 이르게 하기 위하여 죄와 상관 없이 자기를 바라는 자들에게 두 번째 나타나시리라
tadvat khrii. s.to. api bahuunaa. m paapavahanaartha. m baliruupe. naikak. rtva utsas. rje, apara. m dvitiiyavaara. m paapaad bhinna. h san ye ta. m pratiik. sante te. saa. m paritraa. naartha. m dar"sana. m daasyati|

< 히브리서 9 >