< 히브리서 1 >
1 옛적에 선지자들로 여러 부분과 여러 모양으로 우리 조상들에게 말씀하신 하나님이
puraa ya ii"svaro bhavi. syadvaadibhi. h pit. rlokebhyo naanaasamaye naanaaprakaara. m kathitavaan
2 이 모든 날 마지막에 아들로 우리에게 말씀하셨으니 이 아들을 만유의 후사로 세우시고 또 저로 말미암아 모든 세계를 지으셨느니라 (aiōn )
sa etasmin "se. sakaale nijaputre. naasmabhya. m kathitavaan| sa ta. m putra. m sarvvaadhikaari. na. m k. rtavaan tenaiva ca sarvvajaganti s. r.s. tavaan| (aiōn )
3 이는 하나님의 영광의 광채시요 그 본체의 형상이시라 그의 능력의 말씀으로 만물을 붙드시며 죄를 정결케 하는 일을 하시고 높은 곳에 계신 위엄의 우편에 앉으셨느니라
sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva. m dhatte ca svapraa. nairasmaaka. m paapamaarjjana. m k. rtvaa uurddhvasthaane mahaamahimno dak. si. napaar"sve samupavi. s.tavaan|
4 저가 천사보다 얼마큼 뛰어남은 저희보다 더욱 아름다운 이름을 기업으로 얻으심이니
divyaduutaga. naad yathaa sa vi"si. s.tanaamno. adhikaarii jaatastathaa tebhyo. api "sre. s.tho jaata. h|
5 하나님께서 어느 때에 천사 중 누구에게 네가 내 아들이라 오늘날 내가 너를 낳았다 하셨으며 또 다시 나는 그에게 아버지가 되고 그는 내게 아들이 되리라 하셨느뇨
yato duutaanaa. m madhye kadaacidii"svare. neda. m ka ukta. h? yathaa, "madiiyatanayo. asi tvam adyaiva janito mayaa|" puna"sca "aha. m tasya pitaa bhavi. syaami sa ca mama putro bhavi. syati|"
6 또 맏아들을 이끌어 세상에 다시 들어오게 하실 때에 하나님의 모든 천사가 저에게 경배할지어다 말씀하시며
apara. m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta. m, yathaa, "ii"svarasya sakalai rduutaire. sa eva pra. namyataa. m|"
7 또 천사들에 관하여는 그는 그의 천사들을 바람으로, 그의 사역자들을 불꽃으로 삼으시느니라 하셨으되
duutaan adhi tenedam ukta. m, yathaa, "sa karoti nijaan duutaan gandhavaahasvaruupakaan| vahni"sikhaasvaruupaa. m"sca karoti nijasevakaan||"
8 아들에 관하여는 하나님이여 주의 보좌가 영영하며 주의 나라의 홀은 공평한 홀이니이다 (aiōn )
kintu putramuddi"sya tenokta. m, yathaa, "he ii"svara sadaa sthaayi tava si. mhaasana. m bhavet| yaathaarthyasya bhavedda. n.do raajada. n.dastvadiiyaka. h| (aiōn )
9 네가 의를 사랑하고 불법을 미워하였으니 그러므로 하나님 곧 너의 하나님이 즐거움의 기름을 네게 부어 네 동류들보다 승하게 하셨도다 하였고
pu. nye prema karo. si tva. m ki ncaadharmmam. rtiiyase| tasmaad ya ii"sa ii"saste sa te mitraga. naadapi| adhikaahlaadatailena secana. m k. rtavaan tava||"
10 또 주여 태초에 주께서 땅의 기초를 두셨으며 하늘도 주의 손으로 지으신 바라
puna"sca, yathaa, "he prabho p. rthiviimuulam aadau sa. msthaapita. m tvayaa| tathaa tvadiiyahastena k. rta. m gaganama. n.dala. m|
11 그것들은 멸망할 것이나 오직 주는 영존할 것이요 그것들은 다 옷과 같이 낡아지리니
ime vina. mk. syatastvantu nityamevaavati. s.thase| idantu sakala. m vi"sva. m sa. mjari. syati vastravat|
12 의복처럼 갈아 입을 것이요 그것들이 옷과 같이 변할 것이나 주는 여전하여 연대가 다함이 없으리라 하였으나
sa"nkocita. m tvayaa tattu vastravat parivartsyate| tvantu nitya. m sa evaasii rnirantaastava vatsaraa. h||"
13 어느 때에 천사 중 누구에게 내가 네 원수로 네 발등상 되게 하기까지 너는 내 우편에 앉았으라 하셨느뇨
apara. m duutaanaa. m madhye ka. h kadaacidii"svare. nedamukta. h? yathaa, "tavaariin paadapii. tha. m te yaavannahi karomyaha. m| mama dak. si. nadigbhaage taavat tva. m samupaavi"sa||"
14 모든 천사들은 부리는 영으로서 구원 얻을 후사들을 위하여 섬기라고 보내심이 아니뇨
ye paritraa. nasyaadhikaari. no bhavi. syanti te. saa. m paricaryyaartha. m pre. syamaa. naa. h sevanakaari. na aatmaana. h ki. m te sarvve duutaa nahi?