< 사도행전 7 >

1 대제사장이 가로되 이것이 사실이냐
tata. h para. m mahaayaajaka. h p. r.s. tavaan, e. saa kathaa. m ki. m satyaa?
2 스데반이 가로되 여러분 부형들이여 들으소서 우리 조상 아브라함이 하란에 있기 전 메소보다미아에 있을 때에 영광의 하나님이 그에게 보여
tata. h sa pratyavadat, he pitaro he bhraatara. h sarvve laakaa manaa. msi nidhaddhva. m|asmaaka. m puurvvapuru. sa ibraahiim haara. nnagare vaasakara. naat puurvva. m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana. m datvaa
3 가라사대 네 고향과 친척을 떠나 내가 네게 보일 땅으로 가라 하시니
tamavadat tva. m svade"saj naatimitraa. ni parityajya ya. m de"samaha. m dar"sayi. syaami ta. m de"sa. m vraja|
4 아브라함이 갈대아 사람의 땅을 떠나 하란에 거하다가 그 아비가 죽으매 하나님이 그를 거기서 너희 시방 거하는 이 땅으로 옮기셨느니라
ata. h sa kasdiiyade"sa. m vihaaya haara. nnagare nyavasat, tadanantara. m tasya pitari m. rte yatra de"se yuuya. m nivasatha sa ena. m de"samaagacchat|
5 그러나 여기서 발 붙일 만큼도 유업을 주지 아니하시고 다만 이 땅을 아직 자식도 없는 저와 저의 씨에게 소유로 주신다고 약속하셨으며
kintvii"svarastasmai kamapyadhikaaram arthaad ekapadaparimitaa. m bhuumimapi naadadaat; tadaa tasya kopi santaano naasiit tathaapi santaanai. h saarddham etasya de"sasyaadhikaarii tva. m bhavi. syasiiti tampratya"ngiik. rtavaan|
6 하나님이 또 이같이 말씀하시되 그 씨가 다른 땅에 나그네 되리니 그 땅 사람이 종을 삼아 사백 년 동안을 괴롭게 하리라 하시고
ii"svara ittham aparamapi kathitavaan tava santaanaa. h parade"se nivatsyanti tatastadde"siiyalokaa"scatu. h"satavatsaraan yaavat taan daasatve sthaapayitvaa taan prati kuvyavahaara. m kari. syanti|
7 또 가라사대 종 삼는 나라를 내가 심판하리니 그 후에 저희가 나와서 이곳에서 나를 섬기리라 하시고
aparam ii"svara enaa. m kathaamapi kathitavaan, ye lokaastaan daasatve sthaapayi. syanti taallokaan aha. m da. n.dayi. syaami, tata. h para. m te bahirgataa. h santo maam atra sthaane sevi. syante|
8 할례의 언약을 아브라함에게 주셨더니 그가 이삭을 낳아 여드레만에 할례를 행하고 이삭이 야곱을, 야곱이 우리 열두 조상을 낳으니
pa"scaat sa tasmai tvakchedasya niyama. m dattavaan, ata ishaakanaamni ibraahiima ekaputre jaate, a. s.tamadine tasya tvakchedam akarot| tasya ishaaka. h putro yaakuub, tatastasya yaakuubo. asmaaka. m dvaada"sa puurvvapuru. saa ajaayanta|
9 여러 조상이 요셉을 시기하여 애굽에 팔았더니 하나님이 저와 함께 계셔
te puurvvapuru. saa iir. syayaa paripuur. naa misarade"sa. m pre. sayitu. m yuu. sapha. m vyakrii. nan|
10 그 모든 환난에서 건져내사 애굽 왕 바로 앞에서 은총과 지혜를 주시매 바로가 저를 애굽과 자기 온 집의 치리자로 세웠느니라
kintvii"svarastasya sahaayo bhuutvaa sarvvasyaa durgate rak. sitvaa tasmai buddhi. m dattvaa misarade"sasya raaj na. h phirau. na. h priyapaatra. m k. rtavaan tato raajaa misarade"sasya sviiyasarvvaparivaarasya ca "saasanapada. m tasmai dattavaan|
11 그 때에 애굽과 가나안 온 땅에 흉년 들어 큰 환난이 있을새 우리 조상들이 양식이 없는지라
tasmin samaye misara-kinaanade"sayo rdurbhik. sahetoratikli. s.tatvaat na. h puurvvapuru. saa bhak. syadravya. m naalabhanta|
12 야곱이 애굽에 곡식 있다는 말을 듣고 먼저 우리 조상들을 보내고
kintu misarade"se "sasyaani santi, yaakuub imaa. m vaarttaa. m "srutvaa prathamam asmaaka. m puurvvapuru. saan misara. m pre. sitavaan|
13 또 재차 보내매 요셉이 자기 형제들에게 알게 되고 또 요셉의 친족이 바로에게 드러나게 되니라
tato dvitiiyavaaragamane yuu. saph svabhraat. rbhi. h paricito. abhavat; yuu. sapho bhraatara. h phirau. n raajena paricitaa abhavan|
14 요셉이 보내어 그 부친 야곱과 온 친족 일흔다섯 사람을 청하였더니
anantara. m yuu. saph bhraat. rga. na. m pre. sya nijapitara. m yaakuuba. m nijaan pa ncaadhikasaptatisa. mkhyakaan j naatijanaa. m"sca samaahuutavaan|
15 야곱이 애굽으로 내려가 자기와 우리 조상들이 거기서 죽고
tasmaad yaakuub misarade"sa. m gatvaa svayam asmaaka. m puurvvapuru. saa"sca tasmin sthaane. amriyanta|
16 세겜으로 옮기워 아브라함이 세겜 하몰의 자손에게서 은으로 값주고 산 무덤에 장사되니라
tataste "sikhima. m niitaa yat "sma"saanam ibraahiim mudraadatvaa "sikhima. h pitu rhamora. h putrebhya. h kriitavaan tat"sma"saane sthaapayaa ncakrire|
17 하나님이 아브라함에게 약속하신 때가 가까우매 이스라엘 백성이 애굽에서 번성하여 많아졌더니
tata. h param ii"svara ibraahiima. h sannidhau "sapatha. m k. rtvaa yaa. m pratij naa. m k. rtavaan tasyaa. h pratij naayaa. h phalanasamaye nika. te sati israayellokaa simarade"se varddhamaanaa bahusa. mkhyaa abhavan|
18 요셉을 알지 못하는 새 임금이 애굽 왕위에 오르매
"se. se yuu. sapha. m yo na paricinoti taad. r"sa eko narapatirupasthaaya
19 그가 우리 족속에게 궤계를 써서 조상들을 괴롭게 하여 그 어린 아이들을 내어버려 살지 못하게 하려 할새
asmaaka. m j naatibhi. h saarddha. m dhuurttataa. m vidhaaya puurvvapuru. saan prati kuvyavahara. napuurvvaka. m te. saa. m va. m"sanaa"sanaaya te. saa. m navajaataan "si"suun bahi rnirak. sepayat|
20 그 때에 모세가 났는데 하나님 보시기에 아름다운지라 그 부친의 집에서 석 달을 길리우더니
etasmin samaye muusaa jaj ne, sa tu paramasundaro. abhavat tathaa pit. rg. rhe maasatrayaparyyanta. m paalito. abhavat|
21 버리운 후에 바로의 딸이 가져다가 자기 아들로 기르매
kintu tasmin bahirnik. sipte sati phirau. naraajasya kanyaa tam uttolya niitvaa dattakaputra. m k. rtvaa paalitavatii|
22 모세가 애굽 사람의 학술을 다 배워 그 말과 행사가 능하더라
tasmaat sa muusaa misarade"siiyaayaa. h sarvvavidyaayaa. h paarad. r.svaa san vaakye kriyaayaa nca "saktimaan abhavat|
23 나이 사십이 되매 그 형제 이스라엘 자손을 돌아볼 생각이 나더니
sa sampuur. nacatvaari. m"sadvatsaravayasko bhuutvaa israayeliiyava. m"sanijabhraat. rn saak. saat kartu. m mati. m cakre|
24 한 사람의 원통한 일 당함을 보고 보호하여 압제 받는 자를 위하여 원수를 갚아 애굽 사람을 쳐 죽이니라
te. saa. m janameka. m hi. msita. m d. r.s. tvaa tasya sapak. sa. h san hi. msitajanam upak. rtya misariiyajana. m jaghaana|
25 저는 그 형제들이 하나님께서 자기의 손을 빌어 구원하여 주시는 것을 깨달으리라고 생각하였으나 저희가 깨닫지 못하였더라
tasya hastene"svarastaan uddhari. syati tasya bhraat. rga. na iti j naasyati sa ityanumaana. m cakaara, kintu te na bubudhire|
26 이튿날 이스라엘 사람이 싸울 때에 모세가 와서 화목시키려 하여 가로되 너희는 형제라 어찌 서로 해하느냐 하니
tatpare. ahani te. saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa. h samiipa. m gatvaa tayo rmelana. m karttu. m mati. m k. rtvaa kathayaamaasa, he mahaa"sayau yuvaa. m bhraatarau parasparam anyaaya. m kuta. h kurutha. h?
27 그 동무를 해하는 사람이 모세를 밀뜨려 가로되 누가 너를 관원과 재판장으로 우리 위에 세웠느냐
tata. h samiipavaasina. m prati yo jano. anyaaya. m cakaara sa ta. m duuriik. rtya kathayaamaasa, asmaakamupari "saast. rtvavicaarayit. rtvapadayo. h kastvaa. m niyuktavaan?
28 네가 어제 애굽 사람을 죽임과 같이 또 나를 죽이려느냐 하니
hyo yathaa misariiya. m hatavaan tathaa ki. m maamapi hani. syasi?
29 모세가 이 말을 인하여 도주하여 미디안 땅에서 나그네 되어 거기서 아들 둘을 낳으니라
tadaa muusaa etaad. r"sii. m kathaa. m "srutvaa palaayana. m cakre, tato midiyanade"sa. m gatvaa pravaasii san tasthau, tatastatra dvau putrau jaj naate|
30 사십 년이 차매 천사가 시내 산 광야 가시나무 떨기 불꽃 가운데서 그에게 보이거늘
anantara. m catvaari. m"sadvatsare. su gate. su siinayaparvvatasya praantare prajvalitastambasya vahni"sikhaayaa. m parame"svaraduutastasmai dar"sana. m dadau|
31 모세가 이 광경을 보고 기이히 여겨 알아보려고 가까이 가니 주의 소리 있어
muusaastasmin dar"sane vismaya. m matvaa vi"se. sa. m j naatu. m nika. ta. m gacchati,
32 나는 네 조상의 하나님 즉 아브라함과 이삭과 야곱의 하나님이로라 하신대 모세가 무서워 감히 알아보지 못하더라
etasmin samaye, aha. m tava puurvvapuru. saa. naam ii"svaro. arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad. r"sii vihaayasiiyaa vaa. nii babhuuva, tata. h sa kampaanvita. h san puna rniriik. situ. m pragalbho na babhuuva|
33 주께서 가라사대 네 발에 신을 벗으라 너 섰는 곳은 거룩한 땅이니라
parame"svarasta. m jagaada, tava paadayo. h paaduke mocaya yatra ti. s.thasi saa pavitrabhuumi. h|
34 내 백성이 애굽에서 괴로움 받음을 내가 정녕히 보고 그 탄식하는 소리를 듣고 저희를 구원하려고 내려왔노니 시방 내가 너를 애굽으로 보내리라 하시니라
aha. m misarade"sasthaanaa. m nijalokaanaa. m durdda"saa. m nitaantam apa"sya. m, te. saa. m kaataryyokti nca "srutavaan tasmaat taan uddharttum avaruhyaagamam; idaaniim aagaccha misarade"sa. m tvaa. m pre. sayaami|
35 저희 말이 누가 너를 관원과 재판장으로 세웠느냐 하며 거절하던 그 모세를 하나님은 가시나무 떨기 가운데서 보이던 천사의 손을 의탁하여 관원과 속량하는 자로 보내셨으니
kastvaa. m "saast. rtvavicaarayit. rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara. h stambamadhye dar"sanadaatraa tena duutena "saastaara. m muktidaataara nca k. rtvaa pre. sayaamaasa|
36 이 사람이 백성을 인도하여 나오게 하고 애굽과 홍해와 광야에서 사십 년간 기사와 표적을 행하였느니라
sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari. m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa. nyadbhutaani karmmaa. ni lak. sa. naani ca dar"sayitvaa taan bahi. h k. rtvaa samaaninaaya|
37 이스라엘 자손을 대하여 하나님이 너희 형제 가운데서 나와 같은 선지자를 세우리라 하던 자가 곧 이 모세라
prabhu. h parame"svaro yu. smaaka. m bhraat. rga. nasya madhye maad. r"sam eka. m bhavi. syadvaktaaram utpaadayi. syati tasya kathaayaa. m yuuya. m mano nidhaasyatha, yo jana israayela. h santaanebhya enaa. m kathaa. m kathayaamaasa sa e. sa muusaa. h|
38 시내 산에서 말하던 그 천사와 및 우리 조상들과 함께 광야 교회에 있었고 또 생명의 도를 받아 우리에게 주던 자가 이 사람이라
mahaapraantarasthama. n.daliimadhye. api sa eva siinayaparvvatopari tena saarddha. m sa. mlaapino duutasya caasmatpit. rga. nasya madhyastha. h san asmabhya. m daatavyani jiivanadaayakaani vaakyaani lebhe|
39 우리 조상들이 모세에게 복종치 아니하고자 하여 거절하며 그 마음이 도리어 애굽으로 행하여
asmaaka. m puurvvapuru. saastam amaanya. m katvaa svebhyo duuriik. rtya misarade"sa. m paraav. rtya gantu. m manobhirabhila. sya haaro. na. m jagadu. h,
40 아론더러 이르되 우리를 인도할 신들을 우리를 위하여 만들라 애굽 땅에서 우리를 인도하던 이 모세는 어떻게 되었는지 알지 못하노라 하고
asmaakam agre. agre gantum asmadartha. m devaga. na. m nirmmaahi yato yo muusaa asmaan misarade"saad bahi. h k. rtvaaniitavaan tasya ki. m jaata. m tadasmaabhi rna j naayate|
41 그 때에 저희가 송아지를 만들어 그 우상 앞에 제사하며 자기 손으로 만든 것을 기뻐하더니
tasmin samaye te govatsaak. rti. m pratimaa. m nirmmaaya taamuddi"sya naivedyamutm. rjya svahastak. rtavastunaa aananditavanta. h|
42 하나님이 돌이키사 저희를 그 하늘의 군대 섬기는 일에 버려 두셨으니 이는 선지자의 책에 기록된 바 이스라엘의 집이여 사십 년을 광야에서 너희가 희생과 제물을 내게 드린 일이 있었느냐
tasmaad ii"svaraste. saa. m prati vimukha. h san aakaa"sastha. m jyotirga. na. m puujayitu. m tebhyo. anumati. m dadau, yaad. r"sa. m bhavi. syadvaadinaa. m granthe. su likhitamaaste, yathaa, israayeliiyava. m"saa re catvaari. m"satsamaan puraa| mahati praantare sa. msthaa yuuyantu yaani ca| balihomaadikarmmaa. ni k. rtavantastu taani ki. m| maa. m samuddi"sya yu. smaabhi. h prak. rtaaniiti naiva ca|
43 몰록의 장막과 신 레판의 별을 받들었음이여 이것은 너희가 절하고자 하여 만든 형상이로다 내가 너희를 바벨론 밖에 옮기리라 함과 같으니라
kintu vo molakaakhyasya devasya duu. syameva ca| yu. smaaka. m rimphanaakhyaayaa devataayaa"sca taarakaa| etayorubhayo rmuurtii yu. smaabhi. h paripuujite| ato yu. smaa. mstu baabela. h paara. m ne. syaami ni"scita. m|
44 광야에서 우리 조상들에게 증거의 장막이 있었으니 이것은 모세에게 말씀하신 이가 명하사 저가 본 그 식대로 만들게 하신 것이라
apara nca yannidar"sanam apa"syastadanusaare. na duu. sya. m nirmmaahi yasmin ii"svaro muusaam etadvaakya. m babhaa. se tat tasya niruupita. m saak. syasvaruupa. m duu. syam asmaaka. m puurvvapuru. sai. h saha praantare tasthau|
45 우리 조상들이 그것을 받아 하나님이 저희 앞에서 쫓아내신 이방인의 땅을 점령할 때에 여호수아와 함께 가지고 들어가사 다윗 때까지 이르니라
pa"scaat yiho"suuyena sahitaiste. saa. m va. m"sajaatairasmatpuurvvapuru. sai. h sve. saa. m sammukhaad ii"svare. na duuriik. rtaanaam anyade"siiyaanaa. m de"saadhik. rtikaale samaaniita. m tad duu. sya. m daayuudodhikaara. m yaavat tatra sthaana aasiit|
46 다윗이 하나님 앞에서 은혜를 받아 야곱의 집을 위하여 하나님의 처소를 준비케 하여 달라 하더니
sa daayuud parame"svarasyaanugraha. m praapya yaakuub ii"svaraartham eka. m duu. sya. m nirmmaatu. m vavaa ncha;
47 솔로몬이 그를 위하여 집을 지었느니라
kintu sulemaan tadartha. m mandiram eka. m nirmmitavaan|
48 그러나 지극히 높으신 이는 손으로 지은 곳에 계시지 아니하시나니 선지자의 말한 바
tathaapi ya. h sarvvoparistha. h sa kasmi. m"scid hastak. rte mandire nivasatiiti nahi, bhavi. syadvaadii kathaametaa. m kathayati, yathaa,
49 주께서 가라사대 하늘은 나의 보좌요 땅은 나의 발등상이니 너희가 나를 위하여 무슨 집을 짓겠으며 나의 안식할 처소가 어디뇨
pare"so vadati svargo raajasi. mhaasana. m mama| madiiya. m paadapii. tha nca p. rthivii bhavati dhruva. m| tarhi yuuya. m k. rte me ki. m pranirmmaasyatha mandira. m| vi"sraamaaya madiiya. m vaa sthaana. m ki. m vidyate tviha|
50 이 모든 것이 다 내 손으로 지은 것이 아니냐 함과 같으니라
sarvvaa. nyetaani vastuuni ki. m me hastak. rtaani na||
51 목이 곧고 마음과 귀에 할례를 받지 못한 사람들아 너희가 항상 성령을 거스려 너희 조상과 같이 너희도 하는도다
he anaaj naagraahakaa anta. hkara. ne "srava. ne caapavitralokaa. h yuuyam anavarata. m pavitrasyaatmana. h praatikuulyam aacaratha, yu. smaaka. m puurvvapuru. saa yaad. r"saa yuuyamapi taad. r"saa. h|
52 너희 조상들은 선지자 중에 누구를 핍박지 아니하였느냐 의인이 오시리라 예고한 자들을 저희가 죽였고 이제 너희는 그 의인을 잡아준 자요 살인한 자가 되나니
yu. smaaka. m puurvvapuru. saa. h ka. m bhavi. syadvaadina. m naataa. dayan? ye tasya dhaarmmikasya janasyaagamanakathaa. m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta. m dhaarmmika. m janam ahata|
53 너희가 천사의 전한 율법을 받고도 지키지 아니하였도다 하니라
yuuya. m svargiiyaduutaga. nena vyavasthaa. m praapyaapi taa. m naacaratha|
54 저희가 이 말을 듣고 마음에 찔려 저를 향하여 이를 갈거늘
imaa. m kathaa. m "srutvaa te mana. hsu biddhaa. h santasta. m prati dantaghar. sa. nam akurvvan|
55 스데반이 성령이 충만하여 하늘을 우러러 주목하여 하나님의 영광과 및 예수께서 하나님 우편에 서신 것을 보고
kintu stiphaana. h pavitre. naatmanaa puur. no bhuutvaa gaga. na. m prati sthirad. r.s. ti. m k. rtvaa ii"svarasya dak. si. ne da. n.daayamaana. m yii"su nca vilokya kathitavaan;
56 말하되 보라 하늘이 열리고 인자가 하나님 우편에 서신 것을 보노라 한대
pa"sya, meghadvaara. m muktam ii"svarasya dak. si. ne sthita. m maanavasuta nca pa"syaami|
57 저희가 큰 소리를 지르며 귀를 막고 일심으로 그에게 달려들어
tadaa te proccai. h "sabda. m k. rtvaa kar. ne. sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|
58 성 밖에 내치고 돌로 칠새 증인들이 옷을 벗어 사울이라 하는 청년의 발 앞에 두니라
pa"scaat ta. m nagaraad bahi. h k. rtvaa prastarairaaghnan saak. si. no laakaa. h "saulanaamno yuuna"scara. nasannidhau nijavastraa. ni sthaapitavanta. h|
59 저희가 돌로 스데반을 치니 스데반이 부르짖어 가로되 주 예수여 내 영혼을 받으시옵소서 하고
anantara. m he prabho yii"se madiiyamaatmaana. m g. rhaa. na stiphaanasyeti praarthanavaakyavadanasamaye te ta. m prastarairaaghnan|
60 무릎을 꿇고 크게 불러 가로되 주여 이 죄를 저들에게 돌리지 마옵소서 이 말을 하고 자니라
tasmaat sa jaanunii paatayitvaa proccai. h "sabda. m k. rtvaa, he prabhe paapametad ete. su maa sthaapaya, ityuktvaa mahaanidraa. m praapnot|

< 사도행전 7 >