< 고린도후서 8 >
1 형제들아 하나님께서 마게도냐 교회들에게 주신 은혜를 우리가 너희에게 알게 하노니
he bhraatara. h, maakidaniyaade"sasthaasu samiti. su prakaa"sito ya ii"svarasyaanugrahastamaha. m yu. smaan j naapayaami|
2 환난의 많은 시련 가운데서 저희 넘치는 기쁨과 극한 가난이 저희로 풍성한 연보를 넘치도록 하게 하였느니라
vastuto bahukle"sapariik. saasamaye te. saa. m mahaanando. atiivadiinataa ca vadaanyataayaa. h pracuraphalam aphalayataa. m|
3 내가 증거하노니 저희가 힘대로 할 뿐 아니라 힘에 지나도록 자원하여
te svecchayaa yathaa"sakti ki ncaati"sakti daana udyuktaa abhavan iti mayaa pramaa. niikriyate|
4 이 은혜와 성도 섬기는 일에 참여함에 대하여 우리에게 간절히 구하니
vaya nca yat pavitralokebhyaste. saa. m daanam upakaaraarthakam a. m"sana nca g. rhlaamastad bahununayenaasmaan praarthitavanta. h|
5 우리의 바라던 것뿐 아니라 저희가 먼저 자신을 주께 드리고 또 하나님 뜻을 좇아 우리에게 주었도다
vaya. m yaad. rk pratyaiQk. saamahi taad. rg ak. rtvaa te. agre prabhave tata. h param ii"svarasyecchayaasmabhyamapi svaan nyavedayan|
6 이러므로 우리가 디도를 권하여 너희 가운데서 시작하였은즉 이 은혜를 그대로 성취케 하라 하였노라
ato hetostva. m yathaarabdhavaan tathaiva karinthinaa. m madhye. api tad daanagraha. na. m saadhayeti yu. smaan adhi vaya. m tiita. m praarthayaamahi|
7 오직 너희는 믿음과 말과 지식과 모든 간절함과 우리를 사랑하는 이 모든 일에 풍성한 것 같이 이 은혜에도 풍성하게 할지니라
ato vi"svaaso vaakpa. tutaa j naana. m sarvvotsaaho. asmaasu prema caitai rgu. nai ryuuya. m yathaaparaan ati"sedhve tathaivaitena gu. nenaapyati"sedhva. m|
8 내가 명령으로 하는 말이 아니요 오직 다른 이들의 간절함을 가지고 너희의 사랑의 진실함을 증명코자 함이로라
etad aham aaj nayaa kathayaamiiti nahi kintvanye. saam utsaahakaara. naad yu. smaakamapi premna. h saaralya. m pariik. situmicchataa mayaitat kathyate|
9 우리 주 예수 그리스도의 은혜를 너희가 알거니와 부요하신 자로서 너희를 위하여 가난하게 되심은 그의 가난함을 인하여 너희로 부요케 하려 하심이니라
yuuya ncaasmatprabho ryii"sukhrii. s.tasyaanugraha. m jaaniitha yatastasya nirdhanatvena yuuya. m yad dhanino bhavatha tadartha. m sa dhanii sannapi yu. smatk. rte nirdhano. abhavat|
10 이 일에 내가 뜻만 보이노니 이것은 너희에게 유익함이라 너희가 일 년 전에 행하기를 먼저 시작할 뿐 아니라 원하기도 하였은즉
etasmin aha. m yu. smaan svavicaara. m j naapayaami| gata. m sa. mvatsaram aarabhya yuuya. m kevala. m karmma kartta. m tannahi kintvicchukataa. m prakaa"sayitumapyupaakraabhyadhva. m tato heto ryu. smatk. rte mama mantra. naa bhadraa|
11 이제는 행하기를 성취할지니 마음에 원하던 것과 같이 성취하되 있는 대로 하라
ato. adhunaa tatkarmmasaadhana. m yu. smaabhi. h kriyataa. m tena yadvad icchukataayaam utsaahastadvad ekaikasya sampadanusaare. na karmmasaadhanam api jani. syate|
12 할 마음만 있으면 있는 대로 받으실 터이요 없는 것을 받지 아니하시리라
yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so. anug. rhyata iti nahi kintu yad dhaaryyate tasmaadeva|
13 이는 다른 사람들은 평안하게 하고 너희는 곤고하게 하려는 것이 아니요 평균케 하려 함이니
yata itare. saa. m viraame. na yu. smaaka nca kle"sena bhavitavya. m tannahi kintu samatayaiva|
14 이제 너희의 유여한 것으로 저희 부족한 것을 보충함은 후에 저희 유여한 것으로 너희 부족한 것을 보충하여 평균하게 하려 함이라
varttamaanasamaye yu. smaaka. m dhanaadhikyena te. saa. m dhananyuunataa puurayitavyaa tasmaat te. saamapyaadhikyena yu. smaaka. m nyuunataa puurayi. syate tena samataa jani. syate|
15 기록한 것 같이 많이 거둔 자도 남지 아니하였고 적게 거둔 자도 모자라지 아니하였느니라
tadeva "saastre. api likhitam aaste yathaa, yenaadhika. m sa. mg. rhiita. m tasyaadhika. m naabhavat yena caalpa. m sa. mg. rhiita. m tasyaalpa. m naabhavat|
16 너희를 위하여 같은 간절함을 디도의 마음에도 주시는 하나님께 감사하노니
yu. smaaka. m hitaaya tiitasya manasi ya ii"svara imam udyoga. m janitavaan sa dhanyo bhavatu|
17 저가 권함을 받고 더욱 간절함으로 자원하여 너희에게 나아갔고
tiito. asmaaka. m praarthanaa. m g. rhiitavaan ki nca svayam udyukta. h san svecchayaa yu. smatsamiipa. m gatavaan|
18 또 저와 함께 한 형제를 보내었으니 이 사람은 복음으로서 모든 교회에서 칭찬을 받는 자요
tena saha yo. apara eko bhraataasmaabhi. h pre. sita. h susa. mvaadaat tasya sukhyaatyaa sarvvaa. h samitayo vyaaptaa. h|
19 이뿐 아니라 저는 동일한 주의 영광과 우리의 원을 나타내기 위하여 여러 교회의 택함을 입어 우리의 맡은 은혜의 일로 우리와 동행하는 자라
prabho rgauravaaya yu. smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka. m sa"ngitve nyayojyata|
20 이것을 조심함은 우리가 맡은 이 거액의 연보로 인하여 아무도 우리를 훼방하지 못하게 하려 함이니
yato yaa mahopaayanasevaasmaabhi rvidhiiyate taamadhi vaya. m yat kenaapi na nindyaamahe tadartha. m yataamahe|
21 이는 우리가 주 앞에서만 아니라 사람 앞에서도 선한 일에 조심하려 함이라
yata. h kevala. m prabho. h saak. saat tannahi kintu maanavaanaamapi saak. saat sadaacaara. m karttum aalocaamahe|
22 또 저희와 함께 우리의 한 형제를 보내었노니 우리가 여러 가지 일에 그 간절한 것을 여러 번 시험하였거니와 이제 저가 너희를 크게 믿은 고로 더욱 간절하니라
taabhyaa. m sahaapara eko yo bhraataasmaabhi. h pre. sita. h so. asmaabhi rbahuvi. saye. su bahavaaraan pariik. sita udyogiiva prakaa"sita"sca kintvadhunaa yu. smaasu d. r.dhavi"svaasaat tasyotsaaho bahu vav. rdhe|
23 디도로 말하면 나의 동무요 너희를 위한 나의 동역자요 우리 형제들로 말하면 여러 교회의 사자들이요 그리스도의 영광이니라
yadi ka"scit tiitasya tattva. m jij naasate tarhi sa mama sahabhaagii yu. smanmadhye sahakaarii ca, aparayo rbhraatrostattva. m vaa yadi jij naasate tarhi tau samitiinaa. m duutau khrii. s.tasya pratibimbau ceti tena j naayataa. m|
24 그러므로 너희는 여러 교회 앞에서 너희의 사랑과 너희를 대한 우리 자랑의 증거를 저희에게 보이라
ato heto. h samitiinaa. m samak. sa. m yu. smatpremno. asmaaka. m "slaaghaayaa"sca praamaa. nya. m taan prati yu. smaabhi. h prakaa"sayitavya. m|