< 요한계시록 22 +

1 또 저가 수정같이 맑은 생명수의 강을 내게 보이니 하나님과 및 어린 양의 보좌로부터 나서
anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|
2 길 가운데로 흐르더라 강 좌우에 생명나무가 있어 열 두 가지 실과를 맺히되 달마다 그 실과를 맺히고 그 나무 잎사귀들은 만국을 소성하기 위하여 있더라
nagaryyā mārgamadhyē tasyā nadyāḥ pārśvayōramr̥tavr̥kṣā vidyantē tēṣāṁ dvādaśaphalāni bhavanti, ēkaikō vr̥kṣaḥ pratimāsaṁ svaphalaṁ phalati tadvr̥kṣapatrāṇi cānyajātīyānām ārōgyajanakāni|
3 다시 저주가 없으며 하나님과 그 어린 양의 보좌가 그 가운데 있으리니 그의 종들이 그를 섬기며
aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya mēṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ sēviṣyantē|
4 그의 얼굴을 볼 터이요 그의 이름도 저희 이마에 있으리라
tasya vadanadarśanaṁ prāpsyanti bhālēṣu ca tasya nāma likhitaṁ bhaviṣyati|
5 다시 밤이 없겠고 등불과 햇빛이 쓸데 없으니 이는 주 하나님이 저희에게 비취심이라 저희가 세세토록 왕노릇하리로다 (aiōn g165)
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē| (aiōn g165)
6 또 그가 내게 말하기를 이 말은 신실하고 참된 자라 주 곧 선지자들의 영의 하나님이 그의 종들에게 결코 속히 될 일을 보이시려고 그의 천사를 보내셨도다
anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ paramēśvaraḥ svadūtaṁ prēṣitavān|
7 보라, 내가 속히 오리니 이 책의 예언의 말씀을 지키는 자가 복이 있으리라 하더라
paśyāhaṁ tūrṇam āgacchāmi, ētadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa ēva dhanyaḥ|
8 이것들을 보고 들은 자는 나 요한이니 내가 듣고 볼 때에 이 일을 내게 보이던 천사의 발 앞에 경배하려고 엎드렸더니
yōhanaham ētāni śrutavān dr̥ṣṭavāṁścāsmi śrutvā dr̥ṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayōrantikē 'pataṁ|
9 저가 내게 말하기를 나는 너와 네 형제 선지자들과 또 이 책의 말을 지키는 자들과 함께 된 종이니 그리하지 말고 오직 하나님께 경배하라 하더라
tataḥ sa mām avadat sāvadhānō bhava maivaṁ kr̥ru, tvayā tava bhrātr̥bhi rbhaviṣyadvādibhirētadgranthasthavākyapālanakāribhiśca sahadāsō 'haṁ| tvam īśvaraṁ praṇama|
10 또 내게 말하되 이 책의 예언의 말씀을 인봉하지 말라 때가 가까우니라
sa puna rmām avadat, ētadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayō nikaṭavarttī|
11 불의를 하는 자는 그대로 불의를 하고 더러운 자는 그대로 더럽고 의로운 자는 그대로 의를 행하고 거룩한 자는 그대로 거룩되게 하라
adharmmācāra itaḥ paramapyadharmmam ācaratu, amēdhyācāra itaḥ paramapyamēdhyam ācaratu dharmmācāra itaḥ paramapi dharmmam ācaratu pavitrācāraścētaḥ paramapi pavitram ācaratu|
12 보라, 내가 속히 오리니 내가 줄 상이 내게 있어 각 사람에게 그의 일한 대로 갚아 주리라
paśyāhaṁ tūrṇam āgacchāmi, ēkaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|
13 나는 알파의 오메가요 처음과 나중이요 시작과 끝이라
ahaṁ kaḥ kṣaśca prathamaḥ śēṣaścādirantaśca|
14 그 두루마기를 빠는 자들은 복이 있으니 이는 저희가 생명나무에 나아가며 문들을 통하여 성에 들어갈 권세를 얻으려 함이로다
amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|
15 개들과 술객들과 행음자들과 살인자들과 우상 숭배자들과 및 거짓말을 좋아하며 지어내는 자마다 성 밖에 있으리라
kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥bhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|
16 나 예수는 교회들을 위하여 내 사자를 보내어 이것들을 너희에게 증거하게 하였노라 나는 다윗의 뿌리요 자손이니 곧 광명한 새벽별이라 하시더라
maṇḍalīṣu yuṣmabhyamētēṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ prēṣitavān, ahamēva dāyūdō mūlaṁ vaṁśaśca, ahaṁ tējōmayaprabhātīyatārāsvarūpaḥ|
17 성령과 신부가 말씀하시기를 오라 하시는도다 듣는 자도 오라 할 것이요 목마른 자도 올 것이요 또 원하는 자는 값없이 생명수를 받으라 하시더라
ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|
18 내가 이 책의 예언의 말씀을 듣는 각인에게 증거하노니 만일 누구든지 이것들 외에 더하면 하나님이 이 책에 기록된 재앙들을 그에게 더하실 터이요
yaḥ kaścid ētadgranthasthabhaviṣyadvākyāni śr̥ṇōti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyētēṣu yōjayati tarhīśvarōgranthē'smin likhitān daṇḍān tasminnēva yōjayiṣyati|
19 만일 누구든지 이 책의 예언의 말씀에서 제하여 버리면 하나님이 이 책에 기록된 생명나무와 및 거룩한 성에 참여함을 제하여 버리시리라
yadi ca kaścid ētadgranthasthabhaviṣyadvākyēbhyaḥ kimapyapaharati tarhīśvarō granthē 'smin likhitāt jīvanavr̥kṣāt pavitranagarācca tasyāṁśamapahariṣyati|
20 이것들을 증거하신 이가 가라사대 내가 진실로 속히 오리라! 하시거늘 아멘 주 예수여! 오시옵소서
ētat sākṣyaṁ yō dadāti sa ēva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabhō yīśō, āgamyatāṁ bhavatā|
21 주 예수의 은혜가 모든 자들에게 있을지어다! 아멘
asmākaṁ prabhō ryīśukhrīṣṭasyānugrahaḥ sarvvēṣu yuṣmāsu varttatāṁ|āmēn|

< 요한계시록 22 +