< 마가복음 16 >
1 안식일이 지나매 막달라 마리아와 야고보의 어머니 마리아와 또 살로메가 가서 예수께 바르기 위하여 향품을 사다 두었다가
atha viśrāmavārē gatē magdalīnī mariyam yākūbamātā mariyam śālōmī cēmāstaṁ marddayituṁ sugandhidravyāṇi krītvā
2 안식 후 첫날 매우 일찌기 해 돋은 때에 그 무덤으로 가며
saptāhaprathamadinē'tipratyūṣē sūryyōdayakālē śmaśānamupagatāḥ|
3 서로 말하되 `누가 우리를 위하여 무덤 문에서 돌을 굴려 주리요' 하더니
kintu śmaśānadvārapāṣāṇō'tibr̥han taṁ kō'pasārayiṣyatīti tāḥ parasparaṁ gadanti!
4 눈을 들어 본즉 돌이 벌써 굴려졌으니 그 돌이 심히 크더라
ētarhi nirīkṣya pāṣāṇō dvārō 'pasārita iti dadr̥śuḥ|
5 무덤에 들어가서 흰 옷을 입은 한 청년이 우편에 앉은 것을 보고 놀라매
paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ|
6 청년이 이르되 `놀라지 말라 너희가 십자가에 못 박히신 나사렛 예수를 찾는구나 그가 살아나셨고 여기 계시지 아니하니라 보라 그를 두었던 곳이니라
sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|
7 가서 그의 제자들과 베드로에게 이르기를 예수께서 너희보다 먼저 갈릴리로 가시나니 전에 너희에게 말씀하신 대로 너희가 거기서 뵈오리라 하라' 하는지라
kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata|
8 여자들이 심히 놀라 떨며 나와 무덤에서 도망하고 무서워하여 아무에게 아무 말도 하지 못하더라
tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) (예수께서 안식 후 첫날 이른 아침에 살아나신 후 전에 일곱 귀신을 쫓아 내어 주신 막달라 마리아에게 먼저 보이시니
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaṁ yīśuḥ saptāhaprathamadinē pratyūṣē śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyamē prathamaṁ darśanaṁ dadau|
10 마리아가 가서 예수와 함께 하던 사람들의 슬퍼하며 울고 있는 중에 이 일을 고하매
tataḥ sā gatvā śōkarōdanakr̥dbhyō'nugatalōkēbhyastāṁ vārttāṁ kathayāmāsa|
11 그들은 예수의 살으셨다는 것과 마리아에게 보이셨다는 것을 듣고도 믿지 아니하니라
kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā tē na pratyayan|
12 그 후에 저희 중 두사람이 걸어서 시골로 갈 때에 예수께서 다른 모양으로 저희에게 나타나시니
paścāt tēṣāṁ dvāyō rgrāmayānakālē yīśuranyavēśaṁ dhr̥tvā tābhyāṁ darśana dadau!
13 두사람이 가서 남은 제자들에게 고하였으되 역시 믿지 아니하니라
tāvapi gatvānyaśiṣyēbhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayōḥ kathāmapi tē na pratyayan|
14 그 후에 열 한 제자가 음식 먹을 때에 예수께서 저희에게 나타나사 저희의 믿음 없는 것과 마음이 완악한 것을 꾸짖으시니 이는 자기의 살아난 것을 본 자들의 말을 믿지 아니함일러라
śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān|
15 또 가라사대 `너희는 온 천하에 다니며 만민에게 복음을 전파하라
atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|
16 믿고 세례를 받는 사람은 구원을 얻을 것이요 믿지 않는 사람은 정죄를 받으리라
tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē|
17 믿는 자들에게는 이런 표적이 따르리니 곧 저희가 내 이름으로 귀신을 쫓아 내며 새 방언을 말하며
kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|
18 뱀을 집으며 무슨 독을 마실지라도 해를 받지 아니하며 병든 사람에게 손을 얹은즉 나으리라' 하시더라
aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca|
19 주 예수께서 말씀을 마치신 후에 하늘로 올리우사 하나님 우편에 앉으시니라
atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|
20 제자들이 나가 두루 전파할새 주께서 함께 역사하사 그 따르는 표적으로 말씀을 확실히 증거하시니라)
tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|