< 사도행전 16 >
1 바울이 더베와 루스드라에도 이르매 거기 디모데라 하는 제자가 있으니 그 모친은 믿는 유대 여자요 부친은 헬라인이라
paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si. sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo. sito garbbhajaata. h kintu tasya pitaanyade"siiyaloka. h|
2 디모데는 루스드라와 이고니온에 있는 형제들에게 칭찬 받는 자니
sa jano lustraa-ikaniyanagarasthaanaa. m bhraat. r.naa. m samiipepi sukhyaatimaan aasiit|
3 바울이 그를 데리고 떠나고자 할 새 그 지경에 있는 유대인을 인하여 그를 데려다가 할례를 행하니 이는 그 사람들이 그의 부친은 헬라인인 줄 다 앎이러라
paulasta. m svasa"ngina. m karttu. m mati. m k. rtvaa ta. m g. rhiitvaa tadde"sanivaasinaa. m yihuudiiyaanaam anurodhaat tasya tvakcheda. m k. rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata|
4 여러 성으로 다녀 갈 때에 예루살렘에 있는 사도와 장로들의 작정한 규례를 저희에게 주어 지키게 하니
tata. h para. m te nagare nagare bhramitvaa yiruu"saalamasthai. h preritai rlokapraaciinai"sca niruupita. m yad vyavasthaapatra. m tadanusaare. naacaritu. m lokebhyastad dattavanta. h|
5 이에 여러 교회가 믿음이 더 굳어지고 수가 날마다 더하니라
tenaiva sarvve dharmmasamaajaa. h khrii. s.tadharmme susthiraa. h santa. h pratidina. m varddhitaa abhavan|
6 성령이 아시아에서 말씀을 전하지 못하게 하시거늘 브루기아와 갈라디아 땅으로 다녀가
te. su phrugiyaagaalaatiyaade"samadhyena gate. su satsu pavitra aatmaa taan aa"siyaade"se kathaa. m prakaa"sayitu. m prati. siddhavaan|
7 무시아 앞에 이르러 비두니아로 가고자 애쓰되 예수의 영이 허락지 아니하시는지라
tathaa musiyaade"sa upasthaaya bithuniyaa. m gantu. m tairudyoge k. rte aatmaa taan naanvamanyata|
tasmaat te musiyaade"sa. m parityajya troyaanagara. m gatvaa samupasthitaa. h|
9 밤에 환상이 바울에게 보이니 마게도냐 사람 하나가 서서 그에게 청하여 가로되 `마게도냐로 건너와서 우리를 도우라' 하거늘
raatrau paula. h svapne d. r.s. tavaan eko maakidaniyalokasti. s.than vinaya. m k. rtvaa tasmai kathayati, maakidaniyaade"sam aagatyaasmaan upakurvviti|
10 바울이 이 환상을 본 후에 우리가 곧 마게도냐로 떠나기를 힘쓰니 이는 하나님이 저 사람들에게 복음을 전하라고 우리를 부르신줄로 인정함이러라
tasyettha. m svapnadar"sanaat prabhustadde"siiyalokaan prati susa. mvaada. m pracaarayitum asmaan aahuuyatiiti ni"scita. m buddhvaa vaya. m tuur. na. m maakidaniyaade"sa. m gantum udyogam akurmma|
11 드로아에서 배로 떠나 사모드라게로 직행하여 이튿날 네압볼리로 가고
tata. h para. m vaya. m troyaanagaraad prasthaaya. rjumaarge. na saamathraakiyopadviipena gatvaa pare. ahani niyaapalinagara upasthitaa. h|
12 거기서 빌립보에 이르니 이는 마게도냐 지경 첫성이요 또 로마의 식민지라 이 성에서 수일을 유하다가
tasmaad gatvaa maakidaniyaantarvvartti romiiyavasatisthaana. m yat philipiinaamapradhaananagara. m tatropasthaaya katipayadinaani tatra sthitavanta. h|
13 안식일에 우리가 기도처가 있는가 하여 문 밖 강가에 나가 거기 앉아서 모인 여자들에게 말하더니
vi"sraamavaare nagaraad bahi rgatvaa nadiita. te yatra praarthanaacaara aasiit tatropavi"sya samaagataa naarii. h prati kathaa. m praacaarayaama|
14 두아디라성의 자주 장사로서 하나님을 공경하는 루디아라 하는 한 여자가 들었는데 주께서 그 마음을 열어 바울의 말을 청종하게 하신지라
tata. h thuyaatiiraanagariiyaa dhuu. saraambaravikraayi. nii ludiyaanaamikaa yaa ii"svarasevikaa yo. sit "srotrii. naa. m madhya aasiit tayaa pauloktavaakyaani yad g. rhyante tadartha. m prabhustasyaa manodvaara. m muktavaan|
15 저와 그 집이 다 세례를 받고 우리에게 청하여 가로되 `만일 나를 주 믿는 자로 알거든 내 집에 들어와 유하라' 하고 강권하여 있게 하니라
ata. h saa yo. sit saparivaaraa majjitaa satii vinaya. m k. rtvaa kathitavatii, yu. smaaka. m vicaaraad yadi prabhau vi"svaasinii jaataaha. m tarhi mama g. rham aagatya ti. s.thata| ittha. m saa yatnenaasmaan asthaapayat|
16 우리가 기도하는 곳에 가다가 점하는 귀신 들린 여종 하나를 만나니 점으로 그 주인들을 크게 이(利)하게 하는지라
yasyaa ga. nanayaa tadadhipatiinaa. m bahudhanopaarjana. m jaata. m taad. r"sii ga. nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak. saat k. rtavatii|
17 바울과 우리를 좇아와서 소리 질러 가로되 `이 사람들은 지극히 높은 하나님의 종으로 구원의 길을 너희에게 전하는 자라' 하며
saasmaaka. m paulasya ca pa"scaad etya proccai. h kathaamimaa. m kathitavatii, manu. syaa ete sarvvoparisthasye"svarasya sevakaa. h santo. asmaan prati paritraa. nasya maarga. m prakaa"sayanti|
18 이같이 여러 날을 하는지라 바울이 심히 괴로와하여 돌이켜 그 귀신에게 이르되 `예수 그리스도의 이름으로 내가 네게 명하노니 그에게서 나오라' 하니 귀신이 즉시 나오니라
saa kanyaa bahudinaani taad. r"sam akarot tasmaat paulo du. hkhita. h san mukha. m paraavartya ta. m bhuutamavadad, aha. m yii"sukhrii. s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk. sa. naat sa bhuutastasyaa bahirgata. h|
19 종의 주인들은 자기 이익의 소망이 끊어진 것을 보고 바울과 실라를 잡아 가지고 저자로 관원들에게 끌어 갔다가
tata. h sve. saa. m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa. h prabhava. h paula. m siila nca dh. rtvaak. r.sya vicaarasthaane. adhipatiinaa. m samiipam aanayan|
20 상관들 앞에 데리고 가서 말하되 `이 사람들이 유대인인데 우리 성을 심히 요란케 하여
tata. h "saasakaanaa. m nika. ta. m niitvaa romilokaa vayam asmaaka. m yad vyavahara. na. m grahiitum aacaritu nca ni. siddha. m,
21 로마 사람인 우리가 받지도 못하고 행치도 못할 풍속을 전한다' 하거늘
ime yihuudiiyalokaa. h santopi tadeva "sik. sayitvaa nagare. asmaakam atiiva kalaha. m kurvvanti,
22 무리가 일제히 일어나 송사하니 상관들이 옷을 찢어 벗기고 매로 치라 하여
iti kathite sati lokanivahastayo. h praatikuulyenodati. s.that tathaa "saasakaastayo rvastraa. ni chitvaa vetraaghaata. m karttum aaj naapayan|
23 많이 친 후에 옥에 가두고 간수에게 분부하여 `든든히 지키라' 하니
apara. m te tau bahu prahaaryya tvametau kaaraa. m niitvaa saavadhaana. m rak. sayeti kaaraarak. sakam aadi"san|
24 그가 이러한 영을 받아 저희를 깊은 옥에 가두고 그 발을 착고에 든든히 채웠더니
ittham aaj naa. m praapya sa taavabhyantarasthakaaraa. m niitvaa paade. su paadapaa"siibhi rbaddhvaa sthaapitaavaan|
25 밤중쯤 되어 바울과 실라가 기도하고 하나님을 찬미하매 죄수들이 듣더라
atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa. m gaana nca k. rtavantau, kaaraasthitaa lokaa"sca tada"s. r.nvan
26 이에 홀연히 큰 지진이 나서 옥터가 움직이고 문이 곧 다 열리며 모든 사람의 매인 것이 다 벗어진지라
tadaakasmaat mahaan bhuumikampo. abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk. sa. naat sarvvaa. ni dvaaraa. ni muktaani jaataani sarvve. saa. m bandhanaani ca muktaani|
27 간수가 자다가 깨어 옥문들이 열린 것을 보고 죄수들이 도망한 줄 생각하고 검을 빼어 자결하려 하거늘
ataeva kaaraarak. sako nidraato jaagaritvaa kaaraayaa dvaaraa. ni muktaani d. r.s. tvaa bandilokaa. h palaayitaa ityanumaaya ko. saat kha"nga. m bahi. h k. rtvaatmaghaata. m karttum udyata. h|
28 바울이 크게 소리질러 가로되 `네 몸을 상하지 말라 우리가 다 여기 있노라' 하니
kintu paula. h proccaistamaahuuya kathitavaan pa"sya vaya. m sarvve. atraasmahe, tva. m nijapraa. nahi. msaa. m maakaar. sii. h|
29 간수가 등불을 달라고 하며 뛰어 들어가 무서워 떨며 바울과 실라 앞에 부복하고
tadaa pradiipam aanetum uktvaa sa kampamaana. h san ullampyaabhyantaram aagatya paulasiilayo. h paade. su patitavaan|
30 저희를 데리고 나가 가로되 `선생들아, 내가 어떻게 하여야 구원을 얻으리이까?' 하거늘
pa"scaat sa tau bahiraaniiya p. r.s. tavaan he mahecchau paritraa. na. m praaptu. m mayaa ki. m karttavya. m?
31 가로되 `주 예수를 믿으라! 그리하면 너와 네 집이 구원을 얻으리라!' 하고
pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
32 주의 말씀을 그 사람과 그 집에 있는 모든 사람에게 전하더라
tasmai tasya g. rhasthitasarvvalokebhya"sca prabho. h kathaa. m kathitavantau|
33 밤 그 시에 간수가 저희를 데려다가 그 맞은 자리를 씻기고 자기와 그 권속이 다 세례를 받은 후
tathaa raatrestasminneva da. n.de sa tau g. rhiitvaa tayo. h prahaaraa. naa. m k. sataani prak. saalitavaan tata. h sa svaya. m tasya sarvve parijanaa"sca majjitaa abhavan|
34 저희를 데리고 자기 집에 올라가서 음식을 차려 주고 저와 온 집이 하나님을 믿었으므로 크게 기뻐하니라
pa"scaat tau svag. rhamaaniiya tayo. h sammukhe khaadyadravyaa. ni sthaapitavaan tathaa sa svaya. m tadiiyaa. h sarvve parivaaraa"sce"svare vi"svasanta. h saananditaa abhavan|
35 날이 새매 상관들이 아전을 보내어 `이 사람들을 놓으라' 하니
dina upasthite tau lokau mocayeti kathaa. m kathayitu. m "saasakaa. h padaatiga. na. m pre. sitavanta. h|
36 간수가 이 말대로 바울에게 고하되 `상관들이 사람을 보내어 너희를 놓으라 하였으니 이제는 나가서 평안히 가라' 하거늘
tata. h kaaraarak. saka. h paulaaya taa. m vaarttaa. m kathitavaan yuvaa. m tyaajayitu. m "saasakaa lokaana pre. sitavanta idaanii. m yuvaa. m bahi rbhuutvaa ku"salena prati. s.thetaa. m|
37 바울이 이르되 `로마 사람인 우리를 죄도 정치 아니하고 공중 앞에서 때리고 옥에 가두었다가 이제는 가만히 우리를 내어 보내고자 하느냐? 아니라 저희가 친히 와서 우리를 데리고 나가야 하리라' 한대
kintu paulastaan avadat romilokayoraavayo. h kamapi do. sam na ni"scitya sarvve. saa. m samak. sam aavaa. m ka"sayaa taa. dayitvaa kaaraayaa. m baddhavanta idaanii. m kimaavaa. m gupta. m vistrak. syanti? tanna bhavi. syati, svayamaagatyaavaa. m bahi. h k. rtvaa nayantu|
38 아전들이 이 말로 상관들에게 고하니 저희가 로마 사람이라 하는 말을 듣고 두려워하여
tadaa padaatibhi. h "saasakebhya etadvaarttaayaa. m kathitaayaa. m tau romilokaaviti kathaa. m "srutvaa te bhiitaa. h
39 와서 권하여 데리고 나가 성에서 떠나기를 청하니
santastayo. h sannidhimaagatya vinayam akurvvan apara. m bahi. h k. rtvaa nagaraat prasthaatu. m praarthitavanta. h|
40 두 사람이 옥에서 나가 루디아의 집에 들어가서 형제들을 만나 보고 위로하고 가니라
tatastau kaaraayaa nirgatya ludiyaayaa g. rha. m gatavantau tatra bhraat. rga. na. m saak. saatk. rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|