< 데살로니가전서 3 >

1 이러므로 우리가 참다 못하여 우리만 아덴에 머물기를 좋게 여겨
ato. aha. m yadaa sandeha. m puna. h so. dhu. m naa"saknuva. m tadaaniim aathiiniinagara ekaakii sthaatu. m ni"scitya
2 우리 형제 곧 그리스도 복음의 하나님의 일군인 디모데를 보내노니 이는 너희를 굳게 하고 너희 믿음에 대하여 위로함으로
svabhraatara. m khrii. s.tasya susa. mvaade sahakaari. na nce"svarasya paricaaraka. m tiimathiya. m yu. smatsamiipam apre. saya. m|
3 누구든지 이 여러 환난 중에 요동치 않게 하려 함이라 우리로 이것을 당하게 세우신 줄을 너희가 친히 알리라
varttamaanai. h kle"sai. h kasyaapi caa ncalya. m yathaa na jaayate tathaa te tvayaa sthiriikriyantaa. m svakiiyadharmmamadhi samaa"svaasyantaa nceti tam aadi"sa. m|
4 우리가 너희와 함께 있을 때에 장차 받을 환난을 너희에게 미리 말하였더니 과연 그렇게 된 것을 너희가 아느니라
vayametaad. r"se kle"se niyuktaa aasmaha iti yuuya. m svaya. m jaaniitha, yato. asmaaka. m durgati rbhavi. syatiiti vaya. m yu. smaaka. m samiipe sthitikaale. api yu. smaan abodhayaama, taad. r"sameva caabhavat tadapi jaaniitha|
5 이러므로 나도 참다 못하여 너희 믿음을 알기 위하여 보내었노니 이는 혹 시험하는 자가 너희를 시험하여 우리 수고를 헛되게 할까 함일러니
tasmaat pariik. sake. na yu. smaasu pariik. site. svasmaaka. m pari"sramo viphalo bhavi. syatiiti bhaya. m so. dhu. m yadaaha. m naa"saknuva. m tadaa yu. smaaka. m vi"svaasasya tattvaavadhaara. naaya tam apre. saya. m|
6 지금은 디모데가 너희에게로부터 와서 너희 믿음과 사랑의 기쁜 소식을 우리에게 전하고 또 너희가 항상 우리를 잘 생각하여 우리가 너희를 간절히 보고자 함과 같이 너희도 우리를 간절히 보고자 한다 하니
kintvadhunaa tiimathiyo yu. smatsamiipaad asmatsannidhim aagatya yu. smaaka. m vi"svaasaprema. nii adhyasmaan suvaarttaa. m j naapitavaan vaya nca yathaa yu. smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra. nayena smaratha dra. s.tum aakaa"nk. sadhve ceti kathitavaan|
7 이러므로 형제들아! 우리가 모든 궁핍과 환난 가운데서 너희 믿음으로 말미암아 너희에게 위로를 받았노라
he bhraatara. h, vaarttaamimaa. m praapya yu. smaanadhi vi"se. sato yu. smaaka. m kle"sadu. hkhaanyadhi yu. smaaka. m vi"svaasaad asmaaka. m saantvanaajaayata;
8 그러므로 너희가 주 안에 굳게 선즉 우리가 이제는 살리라
yato yuuya. m yadi prabhaavavati. s.thatha tarhyanena vayam adhunaa jiivaama. h|
9 우리가 우리 하나님 앞에서 너희를 인하여 모든 기쁨으로 기뻐하니 너희를 위하여 능히 어떠한 감사함으로 하나님께 보답할꼬
vaya ncaasmadiiye"svarasya saak. saad yu. smatto jaatena yenaanandena praphullaa bhavaamastasya k. rtsnasyaanandasya yogyaruupe. ne"svara. m dhanya. m vaditu. m katha. m "sak. syaama. h?
10 주야로 심히 간구함은 너희 얼굴을 보고 너희 믿음의 부족함을 온전케 하려 함이라
vaya. m yena yu. smaaka. m vadanaani dra. s.tu. m yu. smaaka. m vi"svaase yad asiddha. m vidyate tat siddhiikarttu nca "sak. syaamastaad. r"sa. m vara. m divaani"sa. m praarthayaamahe|
11 하나님 우리 아버지와 우리 주 예수는 우리 길을 너희에게로 직행하게 하옵시며
asmaaka. m taatene"svare. na prabhunaa yii"sukhrii. s.tena ca yu. smatsamiipagamanaayaasmaaka. m panthaa sugama. h kriyataa. m|
12 또 주께서 우리가 너희를 사랑함과 같이 너희도 피차간과 모든 사람에 대한 사랑이 더욱 많아 넘치게 하사
paraspara. m sarvvaa. m"sca prati yu. smaaka. m prema yu. smaan prati caasmaaka. m prema prabhunaa varddhyataa. m bahuphala. m kriyataa nca|
13 너희 마음을 굳게 하시고 우리 주 예수께서 그의 모든 성도와 함께 강림하실 때에 하나님 우리 아버지 앞에서 거룩함에 흠이 없게 하시기를 원하노라
aparamasmaaka. m prabhu ryii"sukhrii. s.ta. h svakiiyai. h sarvvai. h pavitralokai. h saarddha. m yadaagami. syati tadaa yuuya. m yathaasmaaka. m taatasye"svarasya sammukhe pavitratayaa nirdo. saa bhavi. syatha tathaa yu. smaaka. m manaa. msi sthiriikriyantaa. m|

< 데살로니가전서 3 >