< 로마서 2 >

1 그러므로 남을 판단하는 사람아! 무론 누구든지 네가 핑계치 못할 것은 남을 판단하는 것으로 네가 너를 정죄함이니 판단하는 네가 같은 일을 행함이니라
he paraduu. saka manu. sya ya. h ka"scana tva. m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma. na. h parastvayaa duu. syate tasmaat tvamapi duu. syase, yatasta. m duu. sayannapi tva. m tadvad aacarasi|
2 이런 일을 행하는 자에게 하나님의 판단이 진리대로 되는 줄 우리가 아노라
kintvetaad. rgaacaaribhyo ya. m da. n.dam ii"svaro ni"scinoti sa yathaartha iti vaya. m jaaniima. h|
3 이런 일을 행하는 자를 판단하고도 같은 일을 행하는 사람아 네가 하나님의 판단을 피할 줄로 생각하느냐
ataeva he maanu. sa tva. m yaad. rgaacaari. no duu. sayasi svaya. m yadi taad. rgaacarasi tarhi tvam ii"svarada. n.daat palaayitu. m "sak. syasiiti ki. m budhyase?
4 혹 네가 하나님의 인자하심이 너를 인도하여 회개케 하심을 알지 못하여 그의 인자하심과 용납하심과 길이 참으심의 풍성함을 멸시하느뇨
apara. m tava manasa. h parivarttana. m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva. m ki. m tadiiyaanugrahak. samaacirasahi. s.nutvanidhi. m tucchiikaro. si?
5 다만 네 고집과 회개치 아니한 마음을 따라 진노의 날 곧 하나님의 의로우신 판단이 나타나는 그 날에 임할 진노를 네게 쌓는도다
tathaa svaanta. hkara. nasya ka. thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina. m yaavat ki. m svaartha. m kopa. m sa ncino. si?
6 하나님께서 각 사람에게 그 행한 대로 보응하시되
kintu sa ekaikamanujaaya tatkarmmaanusaare. na pratiphala. m daasyati;
7 참고 선을 행하여 영광과 존귀와 썩지 아니함을 구하는 자에게는 영생으로 하시고 (aiōnios g166)
vastutastu ye janaa dhairyya. m dh. rtvaa satkarmma kurvvanto mahimaa satkaaro. amaratva ncaitaani m. rgayante tebhyo. anantaayu rdaasyati| (aiōnios g166)
8 오직 당을 지어 진리를 좇지 아니하고 불의를 좇는 자에게는 노와 분으로 하시리라
apara. m ye janaa. h satyadharmmam ag. rhiitvaa vipariitadharmmam g. rhlanti taad. r"saa virodhijanaa. h kopa. m krodha nca bhok. syante|
9 악을 행하는 각 사람의 영에게 환난과 곤고가 있으리니 첫째는 유대인에게요 또한 헬라인에게며
aa yihuudino. anyade"sina. h paryyanta. m yaavanta. h kukarmmakaari. na. h praa. nina. h santi te sarvve du. hkha. m yaatanaa nca gami. syanti;
10 선을 행하는 각 사람에게는 영광과 존귀와 평강이 있으리니 첫째는 유대인에게요 또한 헬라인에게라
kintu aa yihuudino bhinnade"siparyyantaa yaavanta. h satkarmmakaari. no lokaa. h santi taan prati mahimaa satkaara. h "saanti"sca bhavi. syanti|
11 이는 하나님께서 외모로 사람을 취하지 아니하심이니라
ii"svarasya vicaare pak. sapaato naasti|
12 무릇 율법 없이 범죄한 자는 또한 율법 없이 망하고 무릇 율법이 있고 범죄한 자는 율법으로 말미암아 심판을 받으리라
alabdhavyavasthaa"saastrai ryai. h paapaani k. rtaani vyavasthaa"saastraalabdhatvaanuruupaste. saa. m vinaa"so bhavi. syati; kintu labdhavyavasthaa"saastraa ye paapaanyakurvvan vyavasthaanusaaraadeva te. saa. m vicaaro bhavi. syati|
13 하나님 앞에서는 율법을 듣는 자가 의인이 아니요 오직 율법을 행하는 자라야 의롭다 하심을 얻으리니
vyavasthaa"srotaara ii"svarasya samiipe ni. spaapaa bhavi. syantiiti nahi kintu vyavasthaacaari. na eva sapu. nyaa bhavi. syanti|
14 (율법 없는 이방인이 본성으로 율법의 일을 행할 때는 이 사람은 율법이 없어도 자기가 자기에게 율법이 되나니
yato. alabdhavyavasthaa"saastraa bhinnade"siiyalokaa yadi svabhaavato vyavasthaanuruupaan aacaaraan kurvvanti tarhyalabdha"saastraa. h santo. api te sve. saa. m vyavasthaa"saastramiva svayameva bhavanti|
15 이런 이들은 그 양심이 증거가 되어 그 생각들이 서로 혹은 송사하며 혹은 변명하여 그 마음에 새긴 율법의 행위를 나타내느니라)
te. saa. m manasi saak. sisvaruupe sati te. saa. m vitarke. su ca kadaa taan do. si. na. h kadaa vaa nirdo. saan k. rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa. na. m svayameva dadati|
16 곧 내 복음에 이른 바와 같이 하나님이 예수 그리스도로 말미암아 사람들의 은밀한 것을 심판하시는 그날이라
yasmin dine mayaa prakaa"sitasya susa. mvaadasyaanusaaraad ii"svaro yii"sukhrii. s.tena maanu. saa. naam anta. hkara. naanaa. m guu. dhaabhipraayaan dh. rtvaa vicaarayi. syati tasmin vicaaradine tat prakaa"si. syate|
17 유대인이라 칭하는 네가 율법을 의지하며 하나님을 자랑하며
pa"sya tva. m svaya. m yihuudiiti vikhyaato vyavasthopari vi"svaasa. m karo. si,
18 율법의 교훈을 받아 하나님의 뜻을 알고 지극히 선한 것을 좋게 여기며
ii"svaramuddi"sya sva. m "slaaghase, tathaa vyavasthayaa "sik. sito bhuutvaa tasyaabhimata. m jaanaasi, sarvvaasaa. m kathaanaa. m saara. m vivi. mk. se,
19 네가 율법에 있는 지식과 진리의 규모를 가진 자로서 소경의 길을 인도하는 자요 어두움에 있는 자의 빛이요
apara. m j naanasya satyataayaa"scaakarasvaruupa. m "saastra. m mama samiipe vidyata ato. andhalokaanaa. m maargadar"sayitaa
20 어리석은 자의 훈도요 어린 아이의 선생이라고 스스로 믿으니
timirasthitalokaanaa. m madhye diiptisvaruupo. aj naanalokebhyo j naanadaataa "si"suunaa. m "sik. sayitaahameveti manyase|
21 그러면 다른 사람을 가르치는 네가 네 자신을 가르치지 아니하느냐? 도적질 말라 반포하는 네가 도적질하느냐?
paraan "sik. sayan svaya. m sva. m ki. m na "sik. sayasi? vastuta"scauryyani. sedhavyavasthaa. m pracaarayan tva. m ki. m svayameva corayasi?
22 간음하지 말라 말하는 네가 간음하느냐? 우상을 가증히 여기는 네가 신사 물건을 도적질하느냐?
tathaa paradaaragamana. m prati. sedhan svaya. m ki. m paradaaraan gacchasi? tathaa tva. m svaya. m pratimaadve. sii san ki. m mandirasya dravyaa. ni harasi?
23 율법을 자랑하는 네가 율법을 범함으로 하나님을 욕되게 하느냐?
yastva. m vyavasthaa. m "slaaghase sa tva. m ki. m vyavasthaam avamatya ne"svara. m sammanyase?
24 기록된 바와 같이 하나님의 이름이 너희로 인하여 이방인 중에서 모독을 받는도다
"saastre yathaa likhati "bhinnade"sinaa. m samiipe yu. smaaka. m do. saad ii"svarasya naamno nindaa bhavati|"
25 네가 율법을 행한즉 할례가 유익하나 만일 율법을 범한즉 네 할례가 무할례가 되었느니라
yadi vyavasthaa. m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa. m la"nghase tarhi tava tvakchedo. atvakchedo bhavi. syati|
26 그런즉 무할례자가 율법의 제도를 지키면 그 무할례를 할례와 같이 여길 것이 아니냐
yato vyavasthaa"saastraadi. s.tadharmmakarmmaacaarii pumaan atvakchedii sannapi ki. m tvakchedinaa. m madhye na ga. nayi. syate?
27 또한 본래 무할례자가 율법을 온전히 지키면 의문과 할례를 가지고 율법을 범하는 너를 판단치 아니하겠느냐?
kintu labdha"saastra"schinnatvak ca tva. m yadi vyavasthaala"nghana. m karo. si tarhi vyavasthaapaalakaa. h svaabhaavikaacchinnatvaco lokaastvaa. m ki. m na duu. sayi. syanti?
28 대저 표면적 유대인이 유대인이 아니요 표면적 육신의 할례가 할례가 아니라
tasmaad yo baahye yihuudii sa yihuudii nahi tathaa"ngasya yastvakcheda. h sa tvakchedo nahi;
29 오직 이면적 유대인이 유대인이며 할례는 마음에 할지니 신령에 있고 의문에 있지 아니한 것이라 그 칭찬이 사람에게서가 아니요 다만 하나님에게서니라
kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa. msaa manu. syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda. h|

< 로마서 2 >