< 사도행전 16 >
1 바울이 더베와 루스드라에도 이르매 거기 디모데라 하는 제자가 있으니 그 모친은 믿는 유대 여자요 부친은 헬라인이라
paulo darbbīlustrānagarayorupasthitobhavat tatra tīmathiyanāmā śiṣya eka āsīt; sa viśvāsinyā yihūdīyāyā yoṣito garbbhajātaḥ kintu tasya pitānyadeśīyalokaḥ|
2 디모데는 루스드라와 이고니온에 있는 형제들에게 칭찬 받는 자니
sa jano lustrā-ikaniyanagarasthānāṁ bhrātṛṇāṁ samīpepi sukhyātimān āsīt|
3 바울이 그를 데리고 떠나고자 할 새 그 지경에 있는 유대인을 인하여 그를 데려다가 할례를 행하니 이는 그 사람들이 그의 부친은 헬라인인 줄 다 앎이러라
paulastaṁ svasaṅginaṁ karttuṁ matiṁ kṛtvā taṁ gṛhītvā taddeśanivāsināṁ yihūdīyānām anurodhāt tasya tvakchedaṁ kṛtavān yatastasya pitā bhinnadeśīyaloka iti sarvvairajñāyata|
4 여러 성으로 다녀 갈 때에 예루살렘에 있는 사도와 장로들의 작정한 규례를 저희에게 주어 지키게 하니
tataḥ paraṁ te nagare nagare bhramitvā yirūśālamasthaiḥ preritai rlokaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusāreṇācarituṁ lokebhyastad dattavantaḥ|
5 이에 여러 교회가 믿음이 더 굳어지고 수가 날마다 더하니라
tenaiva sarvve dharmmasamājāḥ khrīṣṭadharmme susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|
6 성령이 아시아에서 말씀을 전하지 못하게 하시거늘 브루기아와 갈라디아 땅으로 다녀가
teṣu phrugiyāgālātiyādeśamadhyena gateṣu satsu pavitra ātmā tān āśiyādeśe kathāṁ prakāśayituṁ pratiṣiddhavān|
7 무시아 앞에 이르러 비두니아로 가고자 애쓰되 예수의 영이 허락지 아니하시는지라
tathā musiyādeśa upasthāya bithuniyāṁ gantuṁ tairudyoge kṛte ātmā tān nānvamanyata|
tasmāt te musiyādeśaṁ parityajya troyānagaraṁ gatvā samupasthitāḥ|
9 밤에 환상이 바울에게 보이니 마게도냐 사람 하나가 서서 그에게 청하여 가로되 `마게도냐로 건너와서 우리를 도우라' 하거늘
rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|
10 바울이 이 환상을 본 후에 우리가 곧 마게도냐로 떠나기를 힘쓰니 이는 하나님이 저 사람들에게 복음을 전하라고 우리를 부르신줄로 인정함이러라
tasyetthaṁ svapnadarśanāt prabhustaddeśīyalokān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādeśaṁ gantum udyogam akurmma|
11 드로아에서 배로 떠나 사모드라게로 직행하여 이튿날 네압볼리로 가고
tataḥ paraṁ vayaṁ troyānagarād prasthāya ṛjumārgeṇa sāmathrākiyopadvīpena gatvā pare'hani niyāpalinagara upasthitāḥ|
12 거기서 빌립보에 이르니 이는 마게도냐 지경 첫성이요 또 로마의 식민지라 이 성에서 수일을 유하다가
tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|
13 안식일에 우리가 기도처가 있는가 하여 문 밖 강가에 나가 거기 앉아서 모인 여자들에게 말하더니
viśrāmavāre nagarād bahi rgatvā nadītaṭe yatra prārthanācāra āsīt tatropaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
14 두아디라성의 자주 장사로서 하나님을 공경하는 루디아라 하는 한 여자가 들었는데 주께서 그 마음을 열어 바울의 말을 청종하게 하신지라
tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasevikā yoṣit śrotrīṇāṁ madhya āsīt tayā pauloktavākyāni yad gṛhyante tadarthaṁ prabhustasyā manodvāraṁ muktavān|
15 저와 그 집이 다 세례를 받고 우리에게 청하여 가로되 `만일 나를 주 믿는 자로 알거든 내 집에 들어와 유하라' 하고 강권하여 있게 하니라
ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|
16 우리가 기도하는 곳에 가다가 점하는 귀신 들린 여종 하나를 만나니 점으로 그 주인들을 크게 이(利)하게 하는지라
yasyā gaṇanayā tadadhipatīnāṁ bahudhanopārjanaṁ jātaṁ tādṛśī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kṛtavatī|
17 바울과 우리를 좇아와서 소리 질러 가로되 `이 사람들은 지극히 높은 하나님의 종으로 구원의 길을 너희에게 전하는 자라' 하며
sāsmākaṁ paulasya ca paścād etya proccaiḥ kathāmimāṁ kathitavatī, manuṣyā ete sarvvoparisthasyeśvarasya sevakāḥ santo'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18 이같이 여러 날을 하는지라 바울이 심히 괴로와하여 돌이켜 그 귀신에게 이르되 `예수 그리스도의 이름으로 내가 네게 명하노니 그에게서 나오라' 하니 귀신이 즉시 나오니라
sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19 종의 주인들은 자기 이익의 소망이 끊어진 것을 보고 바울과 실라를 잡아 가지고 저자로 관원들에게 끌어 갔다가
tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|
20 상관들 앞에 데리고 가서 말하되 `이 사람들이 유대인인데 우리 성을 심히 요란케 하여
tataḥ śāsakānāṁ nikaṭaṁ nītvā romilokā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21 로마 사람인 우리가 받지도 못하고 행치도 못할 풍속을 전한다' 하거늘
ime yihūdīyalokāḥ santopi tadeva śikṣayitvā nagare'smākam atīva kalahaṁ kurvvanti,
22 무리가 일제히 일어나 송사하니 상관들이 옷을 찢어 벗기고 매로 치라 하여
iti kathite sati lokanivahastayoḥ prātikūlyenodatiṣṭhat tathā śāsakāstayo rvastrāṇi chitvā vetrāghātaṁ karttum ājñāpayan|
23 많이 친 후에 옥에 가두고 간수에게 분부하여 `든든히 지키라' 하니
aparaṁ te tau bahu prahāryya tvametau kārāṁ nītvā sāvadhānaṁ rakṣayeti kārārakṣakam ādiśan|
24 그가 이러한 영을 받아 저희를 깊은 옥에 가두고 그 발을 착고에 든든히 채웠더니
ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādeṣu pādapāśībhi rbaddhvā sthāpitāvān|
25 밤중쯤 되어 바울과 실라가 기도하고 하나님을 찬미하매 죄수들이 듣더라
atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan
26 이에 홀연히 큰 지진이 나서 옥터가 움직이고 문이 곧 다 열리며 모든 사람의 매인 것이 다 벗어진지라
tadākasmāt mahān bhūmikampo'bhavat tena bhittimūlena saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvveṣāṁ bandhanāni ca muktāni|
27 간수가 자다가 깨어 옥문들이 열린 것을 보고 죄수들이 도망한 줄 생각하고 검을 빼어 자결하려 하거늘
ataeva kārārakṣako nidrāto jāgaritvā kārāyā dvārāṇi muktāni dṛṣṭvā bandilokāḥ palāyitā ityanumāya koṣāt khaṅgaṁ bahiḥ kṛtvātmaghātaṁ karttum udyataḥ|
28 바울이 크게 소리질러 가로되 `네 몸을 상하지 말라 우리가 다 여기 있노라' 하니
kintu paulaḥ proccaistamāhūya kathitavān paśya vayaṁ sarvve'trāsmahe, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
29 간수가 등불을 달라고 하며 뛰어 들어가 무서워 떨며 바울과 실라 앞에 부복하고
tadā pradīpam ānetum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayoḥ pādeṣu patitavān|
30 저희를 데리고 나가 가로되 `선생들아, 내가 어떻게 하여야 구원을 얻으리이까?' 하거늘
paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
31 가로되 `주 예수를 믿으라! 그리하면 너와 네 집이 구원을 얻으리라!' 하고
paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
32 주의 말씀을 그 사람과 그 집에 있는 모든 사람에게 전하더라
tasmai tasya gṛhasthitasarvvalokebhyaśca prabhoḥ kathāṁ kathitavantau|
33 밤 그 시에 간수가 저희를 데려다가 그 맞은 자리를 씻기고 자기와 그 권속이 다 세례를 받은 후
tathā rātrestasminneva daṇḍe sa tau gṛhītvā tayoḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvve parijanāśca majjitā abhavan|
34 저희를 데리고 자기 집에 올라가서 음식을 차려 주고 저와 온 집이 하나님을 믿었으므로 크게 기뻐하니라
paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
35 날이 새매 상관들이 아전을 보내어 `이 사람들을 놓으라' 하니
dina upasthite tau lokau mocayeti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ preṣitavantaḥ|
36 간수가 이 말대로 바울에게 고하되 `상관들이 사람을 보내어 너희를 놓으라 하였으니 이제는 나가서 평안히 가라' 하거늘
tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lokāna preṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalena pratiṣṭhetāṁ|
37 바울이 이르되 `로마 사람인 우리를 죄도 정치 아니하고 공중 앞에서 때리고 옥에 가두었다가 이제는 가만히 우리를 내어 보내고자 하느냐? 아니라 저희가 친히 와서 우리를 데리고 나가야 하리라' 한대
kintu paulastān avadat romilokayorāvayoḥ kamapi doṣam na niścitya sarvveṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kṛtvā nayantu|
38 아전들이 이 말로 상관들에게 고하니 저희가 로마 사람이라 하는 말을 듣고 두려워하여
tadā padātibhiḥ śāsakebhya etadvārttāyāṁ kathitāyāṁ tau romilokāviti kathāṁ śrutvā te bhītāḥ
39 와서 권하여 데리고 나가 성에서 떠나기를 청하니
santastayoḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kṛtvā nagarāt prasthātuṁ prārthitavantaḥ|
40 두 사람이 옥에서 나가 루디아의 집에 들어가서 형제들을 만나 보고 위로하고 가니라
tatastau kārāyā nirgatya ludiyāyā gṛhaṁ gatavantau tatra bhrātṛgaṇaṁ sākṣātkṛtya tān sāntvayitvā tasmāt sthānāt prasthitau|