< 디모데후서 1 >

1 하나님의 뜻으로 말미암아 그리스도 예수 안에 있는 생명의 약속대로 그리스도 예수의 사도 된 바울은
khrii. s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so. h khrii. s.tasyaika. h prerita. h paulo. aha. m svakiiya. m priya. m dharmmaputra. m tiimathiya. m prati patra. m likhaami|
2 사랑하는 아들 디모데에게 편지하노니 하나님 아버지와 그리스도 예수 우리 주께로부터 은혜와 긍휼과 평강이 네게 있을지어다
taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi prasaada. m dayaa. m "saanti nca kriyaastaa. m|
3 나의 밤낮 간구하는 가운데 쉬지 않고 너를 생각하여 청결한 양심으로 조상적부터 섬겨 오는 하나님께 감사하고
aham aa puurvvapuru. saat yam ii"svara. m pavitramanasaa seve ta. m dhanya. m vadana. m kathayaami, aham ahoraatra. m praarthanaasamaye tvaa. m nirantara. m smaraami|
4 네 눈물을 생각하여 너 보기를 원함은 내 기쁨이 가득하게 하려함이니
ya"sca vi"svaasa. h prathame loyiinaamikaayaa. m tava maataamahyaam uniikiinaamikaayaa. m maatari caati. s.that tavaantare. api ti. s.thatiiti manye
5 이는 네 속에 거짓이 없는 믿음을 생각함이라 이 믿음은 먼저 네 외조모 로이스와 네 어머니 유니게 속에 있더니 네 속에도 있는 줄을 확신하노라
tava ta. m ni. skapa. ta. m vi"svaasa. m manasi kurvvan tavaa"srupaata. m smaran yathaanandena praphallo bhaveya. m tadartha. m tava dar"sanam aakaa"nk. se|
6 그러므로 내가 나의 안수함으로 네 속에 있는 하나님의 은사를 다시 불일듯 하게 하기 위하여 너로 생각하게 하노니
ato heto rmama hastaarpa. nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu. m tvaa. m smaarayaami|
7 하나님이 우리에게 주신 것은 두려워하는 마음이 아니요 오직 능력과 사랑과 근신하는 마음이니
yata ii"svaro. asmabhya. m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana. m dattavaan|
8 그러므로 네가 우리 주의 증거와 또는 주를 위하여 갇힌 자 된 나를 부끄러워 말고 오직 하나님의 능력을 좇아 복음과 함께 고난을 받으라!
ataevaasmaaka. m prabhumadhi tasya vandidaasa. m maamadhi ca pramaa. na. m daatu. m na trapasva kintvii"svariiya"saktyaa susa. mvaadasya k. rte du. hkhasya sahabhaagii bhava|
9 하나님이 우리를 구원하사 거룩하신 부르심으로 부르심은 우리의 행위대로 하심이 아니요 오직 자기 뜻과 영원한 때 전부터 그리스도 예수 안에서 우리에게 주신 은혜대로 하심이라 (aiōnios g166)
so. asmaan paritraa. napaatraa. ni k. rtavaan pavitre. naahvaanenaahuutavaa. m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa. nasya prasaadasya ca k. rte tat k. rtavaan| sa prasaada. h s. r.s. te. h puurvvakaale khrii. s.tena yii"sunaasmabhyam adaayi, (aiōnios g166)
10 이제는 우리 구주 그리스도 예수의 나타나심으로 말미암아 나타났으니 저는 사망을 폐하시고 복음으로써 생명과 썩지 아니할 것을 드러내신지라
kintvadhunaasmaaka. m paritraatu ryii"so. h khrii. s.tasyaagamanena praakaa"sata| khrii. s.to m. rtyu. m paraajitavaan susa. mvaadena ca jiivanam amarataa nca prakaa"sitavaan|
11 내가 이 복음을 위하여 반포자와 사도와 교사로 세우심을 입었노라
tasya gho. sayitaa duuta"scaanyajaatiiyaanaa. m "sik. saka"scaaha. m niyukto. asmi|
12 이를 인하여 내가 또 이 고난을 받되 부끄러워하지 아니함은 나의 의뢰한 자를 내가 알고 또한 나의 의탁한 것을 그 날까지 저가 능히 지키실 줄을 확신함이라
tasmaat kaara. naat mamaaya. m kle"so bhavati tena mama lajjaa na jaayate yato. aha. m yasmin vi"svasitavaan tamavagato. asmi mahaadina. m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita. m jaanaami|
13 너는 그리스도 예수 안에 있는 믿음과 사랑으로써 내게 들은 바 바른 말을 본받아 지키고
hitadaayakaanaa. m vaakyaanaam aadar"saruupe. na matta. h "srutaa. h khrii. s.te yii"sau vi"svaasapremno. h kathaa dhaaraya|
14 우리 안에 거하시는 성령으로 말미암아 네게 부탁한 아름다운 것을 지키라
aparam asmadantarvaasinaa pavitre. naatmanaa taamuttamaam upanidhi. m gopaya|
15 아시아에 있는 모든 사람이 나를 버린 이 일을 네가 아나니 그 중에 부겔로와 허모게네가 있느니라
aa"siyaade"siiyaa. h sarvve maa. m tyaktavanta iti tva. m jaanaasi te. saa. m madhye phuugillo harmmagini"sca vidyete|
16 원컨대 주께서 오네시보로의 집에 긍휼을 베푸시옵소서! 저가 나를 자주 유쾌케 하고 나의 사슬에 매인 것을 부끄러워 아니하여
prabhuranii. sipharasya parivaaraan prati k. rpaa. m vidadhaatu yata. h sa puna. h puna rmaam aapyaayitavaan
17 로마에 있을 때에 나를 부지런히 찾아 만났느니라
mama "s. r"nkhalena na trapitvaa romaanagare upasthitisamaye yatnena maa. m m. rgayitvaa mamodde"sa. m praaptavaan|
18 (원컨대 주께서 저로 하여금 그 날에 주의 긍휼을 얻게 하여 주옵소서) 또 저가 에베소에서 얼만큼 나를 섬긴 것을 네가 잘 아느니라
ato vicaaradine sa yathaa prabho. h k. rpaabhaajana. m bhavet taad. r"sa. m vara. m prabhustasmai deyaat| iphi. sanagare. api sa kati prakaarai rmaam upak. rtavaan tat tva. m samyag vetsi|

< 디모데후서 1 >