< Bharumi 1 >
1 Paulo ntumishi ghwa Yesu Kritu jha akutibhu kujha mfalme, ni kutengibhwa kwa ndabha jha injili jha K'yara.
ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः
2 Ejhe ndo jhela Injili jhaaihaidi muandi kup'etela manabii bha muene mu maj'handiku matakatifu.
स रोमानगरस्थान् ईश्वरप्रियान् आहूतांश्च पवित्रलोकान् प्रति पत्रं लिखति।
3 Ndo kwandabha jha mwanabhe, jha ahogoliki mu lukholo lwa Daudi ku namna j'ha mbhele.
अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः
4 Muene atangasibhu kuj'ha mwana ghwa K'yara kwa ng'hofo j'ha Roho mtakatifu kwa bhufufuo bhwa bhafu Yesu Kristu Bwana bhitu.
पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।
5 Kup'etela muene tuj'hamb'elili neema ni bhutme bhwa utii bhwa imani kati j'ha mataifa ghoha kwa ndabha jha lihina lya muene.
अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति
6 Kati jha mataifa agha, muenga kabhele mukkutibhu kujha bha Yesu Kristu.
तदभिप्रायेण वयं तस्माद् अनुग्रहं प्रेरितत्वपदञ्च प्राप्ताः।
7 Barua ejhe jha kwa bhoha bhabhajhele rumi bhabhaganikibhu ni K'yara, bhakutibhu kujha bhanu bhatakatifu. Neema jhijhafayi kwa muenga ni amani kuhoma kwa K'yara Dadi jhitu ni Bwana Yesu Kristu.
तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।
8 Hoti nikambombesya K'yara ghwangu kwa Yesu Kristu kwandabha jha muenga mwebhoha kwandabha imani jha muenga jhihubiribhwa pa dunia jhioha.
प्रथमतः सर्व्वस्मिन् जगति युष्माकं विश्वासस्य प्रकाशितत्वाद् अहं युष्माकं सर्व्वेषां निमित्तं यीशुख्रीष्टस्य नाम गृह्लन् ईश्वरस्य धन्यवादं करोमि।
9 Kwandabha K'yara ndo shahidi ghwa nene ambajhe nan'tumikili kwa roho jha nene mu Injili jha mwanamunu, namna kyenitamisya kubhataja.
अपरम् ईश्वरस्य प्रसादाद् बहुकालात् परं साम्प्रतं युष्माकं समीपं यातुं कथमपि यत् सुयोगं प्राप्नोमि, एतदर्थं निरन्तरं नामान्युच्चारयन् निजासु सर्व्वप्रार्थनासु सर्व्वदा निवेदयामि,
10 Daima nisoma mu sala sya nene kujha kwa njela jhejhioha nikabhaikwa kumalikili kujha ni mafanikilu henu kwa mapenzi gha K'yara kwa kuhida kwa jhomu.
एतस्मिन् यमहं तत्पुत्रीयसुसंवादप्रचारणेन मनसा परिचरामि स ईश्वरो मम साक्षी विद्यते।
11 Ndabha ninoghela kubhabhona ili nibhwesiajhi kubhapela muenga karama sya mu roho, nibhwesiajhi kubhasindamalisya.
यतो युष्माकं मम च विश्वासेन वयम् उभये यथा शान्तियुक्ता भवाम इति कारणाद्
12 Yaani nilolelela kupelibhwa muoyo ni muenga, kwa njela jha imani jha khila mmonga bhitu, muenga ni nene.
युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।
13 Henu bhalongo bhangu nilondalepi musindwayi kmanya kujha, mara simehele nilondeghe kuhida kwa muenga lakini nibesibhu hadi henu. Nilondeghe naha ili kujha ni matunda kwa muenga kama kyajhijhele kabhele miongoni mwa bhanu bha mataifa.
हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।
14 Nimalibhwa ni Bhayunani ni bhahesya kabhele, bherevu ni bhajinga.
अहं सभ्यासभ्यानां विद्वदविद्वताञ्च सर्व्वेषाम् ऋणी विद्ये।
15 Henu, kwa nene, nene nijhe tayari kutangasya Injili kwa muenga kabhele muenga jha mujhele okhu Roma.
अतएव रोमानिवासिनां युष्माकं समीपेऽपि यथाशक्ति सुसंवादं प्रचारयितुम् अहम् उद्यतोस्मि।
16 Kwa ndabha nikajhibhonela lepi soni Injili, kwa kujha ndo bhuweza bhwa K'yara bhwawileta bhwokovu kwa khila jhaiamini kwa Myahudi hoti ni kwa Muyunani kabhele.
यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।
17 Kwandabha haki jha K'yara j'hidhihirishibhu kuhoma imani hata imani, kama kyajhilembibhu, “Jhaajhele ni haki ibeta kuishi kwa imani.”
यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।
18 ndabha ghadhabu jha K'yara jhidhihirishibhu kuhoma kumbinguni dhidi jha bhuasi ni bhuovu bhwoha bhwa bhanu, ambabho kwa njela jha bhudhalimu jhifigha bhukweli.
अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।
19 Ejhe kwandabha, ghoha ghaghibhwesye kumanyikana panani pa K'yara ghajhe bhwasi kwa bhene. Ndabha K'yara abhabholili.
यत ईश्वरमधि यद्यद् ज्ञेयं तद् ईश्वरः स्वयं तान् प्रति प्रकाशितवान् तस्मात् तेषाम् अगोचरं नहि।
20 Ndabha mambo gha muene ghaghabhonekeneghelepi kinofu ghajhele bhwasi kuhomela kubhombibhwa kwa ulimwengu. Ghijhelabhweka kup'etela fenu fyafibhombibhu. mambo agha ndo bhuweza bhwa muene bhwa milele ni asili jha bhu K'yara. Matokeo ghake, bhanu abha bhajhelepi ni bhudhuru. (aïdios )
फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति। (aïdios )
21 Ejhe kwandabha, ingabhwa bhamanyili kuhusu K'yara bhabeli kun'tukusya muene kama K'yara bhwala bhampeli lepi kabhombeselu. Badala jhiake, bhajhe bhapumbafu mu mabhuasu gha bhene, ni mioyo ghya bhene ghyaghijhele ni ujinga bhwa sopibhu ngisi.
अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।
22 Bhakikuteghe bhaervu, lakini bhajhele bhajinga.
ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन्
23 Bhaugeusi bhutukufu bhwa K'yara jha abeli kujha ni bhuharibifu kwa mfuanu bhwa sura jha binadamu jhaajhele ni bhuharibifu, ni jha fidege jha bhanyama bhenye magolo mancheche, ni fiumbe fyafiboya.
अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।
24 Henu, Kyara abhalekhili bhakhesiajhi tamaa sya mioyo ghya bhene kwa bhuchafu, kwa mibhele ghya bhene kukosibhwa soni baina jha bhene.
इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः; (aiōn )
25 Ndo bhene bhabhajhisanuisi kweli jha K'yara kujha bhudesi, na bhabhaabuili ni kutumikila fiumbe badala jha muumbaji ambajhe isifibhwa milele. Amina (aiōn )
इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
26 Kwa ndabha ejhe k'yara abhalekili bhakhesiajhi tamaa sya bhene sya soni kwa kujha bhadala bhabhi bhasanuisi matumizi gha bhene gha asili kwa khele kyakijhele kinyume ni asili.
ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त;
27 Hali mabhu bhadosi ni bhene kabhele bhalekili matumizi gha bhene gha asili kwa bhadala ni kujha ni tamaa dhidi jha bhene Abha bhajhele bhagosi ambabho bhabhombibhu ni bhagosi bhajhine ghaghilondeka lepi, ni ambabho bhapokili adhabu jhajhiondeghe bhukonyofu bhwa bhene.
तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।
28 Kwa ndabha bhabelili kujha ni K'yara mu fahamu sya bhene, abhalekhili bhakhasiajhi akili sya bhene syasifuajhi lepi, bhabhombayi mambo ghala ghaghifuajhilepi.
ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।
29 Bhamemili bhudhalimu bhuoha, bhuovu, tamaa ni bhubhibhi. Bhamemibhu ni bhuifu, bhukhomi, Ngondo, bhudesi, ni nia jhibhibhi.
अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः
30 Bhene kabhele ndo bhadesi bhasomani, na bhakan'dadisya K'yara bhajhe ni fuju, kiburi ni kwifuna. Bhene bhatonga mabhibhi, na bhabhitii lepi bhazazi bha bhene.
कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका
31 Bhene bhajhelepi ni bhufahamu: bhabhijhaminika lepi, bhajhepi ni mapenzi gha asili, na bhajhelepi ni ke'sa.
अविचारका नियमलङ्घिनः स्नेहरहिता अतिद्वेषिणो निर्दयाश्च जाताः।
32 Bhijhelebhwa kanuni sya K'yara, jha kujha bhanu bhabhibhomba mambo gha namna ejhu bhilondeka kufwa. Lakini sio tubhibhomba mambo aghu, bhene kabhele bhijhetekelana ni bhala bhabhibhomba mambo agha.
ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।