< Ufunuo 15 >
1 Kabhele nabhwene ishara jhenge kumbinguni, mbaha na jhajhisyangasya; kwajhele ni malaika saba bhenye mapigo saba, ambagho ghajhele mapigo gha mwishu (Kwa aghu ligoga lya K'yara lyajhele litimiliki).
ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।
2 Nabhwene khela kya kahomili kujha bahari jha bilauri jhajhichanganyibhu ni muoto na jhajhemili palubhafu mwa bahari ambapo bhala bhabhajhele mashahidi ni bhashindi dhidi jha mnyama ni sanamu jha muene, ni panani pa namba jhajhiwakilisha lihina lya muene. Bhajhele bhakamulili finubi fya bhapelibhu ni K'yara.
वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,
3 Bhakajha bhijhemba luembu lwa Musa, mtumishi ghwa K'yara, ni luembu lwa mwanakondoo: “Mbombo sya bhene mbaha na sisyangasya, Bwana K'yara, jhaitawala fyoha. Mwaminifu ni njela sya muene ndo syabhukweli, Mfalme ghwa mataifa.
ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।
4 Niani ibeta kushinda kukuhofu bhebhe Bwana ni lihina lya bhebhe? Kwakujha bhebhe ghwe muene ndo mtakatifu. Mataifa ghoha ghibeta kuhida ni kukuabudu palongolo pa jhobhi kwandabha ghwe n'nofu ni matendo gha jhobhi ghamanyikene.”
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
5 Baada jha mambo agha nalangili, ni sehemu takatifu nesu, ambapo pajhele ni lihema lya ushuhuda, lyalafungukili kumbinguni.
तदनन्तरं मयि निरीक्षमाणे सति स्वर्गे साक्ष्यावासस्य मन्दिरस्य द्वारं मुक्तं।
6 Kuhoma mahali patakatifu nesu bhakahida malaika saba bhenye mapigo saba, bhafwalili mavazi manofu, kitani jhejhing'ara ni mshipi ghwa dhahabu kusyongoka fifua fya bhene.
ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।
7 Mmonga ghwa bhala bhenye uhai bhancheche akapisya kwa malaika saba mabakuli gha dhahabu saba ghaghamemili ghadhahabu jha K'yara mwenye kutama milele ni milele. (aiōn )
अपरं चतुर्णां प्राणिनाम् एकस्तेभ्यः सप्तदूतेभ्यः सप्तसुवर्णकंसान् अददात्। (aiōn )
8 Mahali patakatifu nesu kwamemili liosi kuhoma mu utukufu bhwa K'yara ni kuhoma mu uwezo bhwa muene. Ajhelepi hata mmonga jhaabhwayili kujhingila mpaka mapigo saba gha malaika saba paghakamiliki.
अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।