< Ufunuo 14 >
1 Nalangili na nabhwene mwanakondoo ajhemili palongolo pa nene panani pa kidonda sayuni. Pamonga ni muene bhajhele 144, 000 bhenye lihina lya muene ni lihina lya Dadi munu lijhandikibhu mu mapaji gha nyuso sya bhene.
tataḥ paraṁ nirīkṣamāṇēna mayā mēṣaśāvakō dr̥ṣṭaḥ sa siyōnaparvvatasyōparyyatiṣṭhat, aparaṁ yēṣāṁ bhālēṣu tasya nāma tatpituśca nāma likhitamāstē tādr̥śāścatuścatvāriṁśatsahasrādhikā lakṣalōkāstēna sārddham āsan|
2 Napeliki sauti kuhoma kumbinguni jhikajha jhipelekeka kama lipajhula lya masi ghamehele ni sauti mbaha jha radi. Sauti jhanajhipeliki ndo kama bhakhobha vinubi bhikhobha vinubi fya bhene.
anantaraṁ bahutōyānāṁ rava iva gurutarastanitasya ca rava iva ēkō ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravō vīṇāvādakānāṁ vīṇāvādanasya sadr̥śaḥ|
3 Bhakajha bhijhemba nyembu mpya palongolo pa kiti kya enzi ni palongolo pa bhene uhai bhancheche ni bhaseya. Ajhelepi mwenye uwezo bhwa kwimanyisya luembu o'lu isipokujha kwa 144, 000 ambabho bhakombolibhu kuhoma kuduniani.
siṁhasanasyāntikē prāṇicatuṣṭayasya prācīnavargasya cāntikē 'pi tē navīnamēkaṁ gītam agāyan kintu dharaṇītaḥ parikrītān tān catuścatvāriṁśatyahasrādhikalakṣalōkān vinā nāparēṇa kēnāpi tad gītaṁ śikṣituṁ śakyatē|
4 Abha ndo bhala ambabho bhakichafuili lepi bhene kwa bhadala, maana bhakilunzili bhene dhidi jha matendo gha zinaa. Ndo abha bhabhan'kesili mwanakondoo popoha paalotili. Abha bhakombolibhu kuhoma kwa bhanadamu bhakajha matunda gha kuanza kwa K'yara ni kwa mwanakondoo.
imē yōṣitāṁ saṅgēna na kalaṅkitā yatastē 'maithunā mēṣaśāvakō yat kimapi sthānaṁ gacchēt tatsarvvasmin sthānē tam anugacchanti yatastē manuṣyāṇāṁ madhyataḥ prathamaphalānīvēśvarasya mēṣaśāvakasya ca kr̥tē parikrītāḥ|
5 Ujhelepi udesi bhwa bhwapatikene mu finywa fya bhene; Bhilaumibhwalepi.
tēṣāṁ vadanēṣu cānr̥taṁ kimapi na vidyatē yatastē nirddōṣā īśvarasiṁhāsanasyāntikē tiṣṭhanti|
6 Nikabhona malaika jhongi iruka pagati pa mbingu ambajhe ajhe ni ujumbe bhwa kumbinguni bhwa habari jhinofu kwa kubhatangasila bhenye kuishi pa duniani kwa khila litaifa, kabila, lugha, ni bhanu. (aiōnios )
anantaram ākāśamadhyēnōḍḍīyamānō 'para ēkō dūtō mayā dr̥ṣṭaḥ sō 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadēśīyāṁśca pr̥thivīnivāsinaḥ prati tēna ghōṣitavyaḥ| (aiōnios )
7 Akabhakuta kwa sauti mbaha, “Muntilayi K'yara na mumpelayi utukufu kwandabha muda bhwa hukumu ukaribili. Mumwabhuduajhi muene, muene jhaabhombili mbingu, ni dunia, ni bahari, ni chemichemi sya.”
sa uccaiḥsvarēṇēdaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pr̥thivyāḥ samudrasya tōyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|
8 Malaika jhongi- malaika ghwa bhubhele- akakesya akajobha, “Ubinili Babeli mbaha, ambajhe ghwabhanywesisi mataifa divai ambajho jhaletili gadhabu panani pa muene.”
tatpaścād dvitīya ēkō dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krōdhamadam apāyayat|
9 Malaika jhongi - malaika ghwa tatu- abhakesisi, akajobha kwa sauti mbaha, “Jhejhioha jhaibeta kumwabudu mnyama ojhu ni sanamu jha muene, ni kupokela alama mu lipaji lya uso bhwa muene au mkibhoko,
tatpaścād tr̥tīyō dūta upasthāyōccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhālē svakarē vā kalaṅkaṁ gr̥hlāti ca
10 Muene kabhele ibeta kunywa divai jha gadhabu jha K'yara, divai ambajho jhiandalibhu ni kujhitisibhwa bila kuchanganyibhwa mu kikombi kya ligoga lya muene. Munu jhaibeta kunywa ibeta kutesibhwa kwa muoto ni muoto bhwa kiberiti palongolo pa malaika bha muene bhatakatifu ni palongolo pa mwanakondoo.
sō 'pīśvarasya krōdhapātrē sthitam amiśritaṁ madat arthata īśvarasya krōdhamadaṁ pāsyati pavitradūtānāṁ mēṣaśāvakasya ca sākṣād vahnigandhakayō ryātanāṁ lapsyatē ca|
11 Ni liosi lya maumivu gha bhene ukalota milele, na bhajhelepi ni mapomoseku pamusi ni pakilu - abhu bhabhiabudu mnyama ni sanamu jha muene, ni khila munu jhaapokili alama jha lihina lya muene. (aiōn )
tēṣāṁ yātanāyā dhūmō 'nantakālaṁ yāvad udgamiṣyati yē ca paśuṁ tasya pratimāñca pūjayanti tasya nāmnō 'ṅkaṁ vā gr̥hlanti tē divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn )
12 Obho ndo mwito bhwa subira ni uvumilivu kwa bhaamini, bhala bhabhitii amri sya K'yara ni imani kwa Yesu.”
yē mānavā īśvarasyājñā yīśau viśvāsañca pālayanti tēṣāṁ pavitralōkānāṁ sahiṣṇutayātra prakāśitavyaṁ|
13 Napeliki sauti kuhoma kumbinguni jhijobha, “jhandikayi agha: Heri bhafu bha bhifwa ni Bwana.” “Ena,” ijobha Roho, “ili bhabhwesiajhi kup'omoseka kuhoma mu mbombo sya bhene ndabha malombosi gha bhene ghibeta kubhakesya.”
aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|
14 Nalangili na nabhuene kwajhele ni libhengu libhalafu, na jhaatamili mu libhengu ajhele ni mfuano bhwa mwana bhwa munu. Ajhele ni taji jha dhahabu pa mutu pa muene ni kisyengelu kikali mu kibhoko kya muene.
tadanantaraṁ nirīkṣamāṇēna mayā śvētavarṇa ēkō mēghō dr̥ṣṭastanmēghārūḍhō janō mānavaputrākr̥tirasti tasya śirasi suvarṇakirīṭaṁ karē ca tīkṣṇaṁ dātraṁ tiṣṭhati|
15 Malaika jhongi kabhele akahida kuhoma mu hekalu na akutili kwa sauti mbaha kulota kwa jhola jhaatamili mu libhengu: “Tolayi kisyengelu kya jhobhi na ujhandayi kuvuna. Kwakujha muda ghwa mavuno uwadili ndabha mavuno ghaghajhele mu dunia ghamalikufunda.”
tataḥ param anya ēkō dūtō mandirāt nirgatyōccaiḥsvarēṇa taṁ mēghārūḍhaṁ sambhāṣyāvadat tvayā dātraṁ prasāryya śasyacchēdanaṁ kriyatāṁ śasyacchēdanasya samaya upasthitō yatō mēdinyāḥ śasyāni paripakkāni|
16 Kabhele jhola jhaajhele mu libhengu abhup'etisi mundu bhwa muene panani pa dunia, ni dunia jhavunibhu.
tatastēna mēghārūḍhēna pr̥thivyāṁ dātraṁ prasāryya pr̥thivyāḥ śasyacchēdanaṁ kr̥taṁ|
17 Ni malaika jhongi akahida kuhoma mu hekalu lya kumbinguni; ni muene ajhele ni kisengelu kikali.
anantaram apara ēkō dūtaḥ svargasthamandirāt nirgataḥ sō 'pi tīkṣṇaṁ dātraṁ dhārayati|
18 Na bado malaika jhongi akahida kuhoma mu madhabahu, ni malaika jhaajhele ni mamlaka juu jha muoto. Akan'kuta kwa sauti mbaha malaika ambajhe ajhele ni kisengelu kikali, “tolayi kisengelu kikali na ughabhonganiayi matafi gha mzabibu bhwa nchi, kwandabha zabibu henu sifundili.”
aparam anya ēkō dūtō vēditō nirgataḥ sa vahnēradhipatiḥ sa uccaiḥsvarēṇa taṁ tīkṣṇadātradhāriṇaṁ sambhāṣyāvadat tvayā svaṁ tīkṣṇaṁ dātraṁ prasāryya mēdinyā drākṣāgucchacchēdanaṁ kriyatāṁ yatastatphalāni pariṇatāni|
19 Malaika apeliki kisengelu kya muene mu dunia na abhongeniye mavuno gha zabibu jha dunia na asopili mu lipipa libhaha lya divai jha gadhabu jha K'yara.
tataḥ sa dūtaḥ pr̥thivyāṁ svadātraṁ prasāryya pr̥thivyā drākṣāphalacchēdanam akarōt tatphalāni cēśvarasya krōdhasvarūpasya mahākuṇḍasya madhyaṁ nirakṣipat|
20 Lichujio lya divai lyapondibhu kwibhala jha mji ni damu jhajhitiki kuhoma mu kimo e'ku kya hatamu jha farasi, kwa stadia 1, 600.
tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krōśaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnōt|