< Filemoni 1 >

1 Pauli, mfungwa ghwa Kristu Yesu ndo ndongo Timoti ghwa Filemoni, ndongobhitu n'ganwa ndo mmbomba mahengu pamonga ni tete,
khrIShTasya yIsho rbandidAsaH paulastIthiyanAmA bhrAtA cha priyaM sahakAriNaM philImonaM
2 ni kwa Afia nd'hombo bhitu, ni kwa Arkipas asikari njitu, na mulikanisa lela alibhonana munyumba ya y'obhi.
priyAm AppiyAM sahasenAm ArkhippaM philImonasya gR^ihe sthitAM samiti ncha prati patraM likhataH|
3 Neema iyelayi kway'homo ni amani iyo'homelahi kwa K'yara Dadi ijhitu ni kwa Bwana bhitu Yesu Kiristu.
asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn prati shAntim anugraha ncha kriyAstAM|
4 Muda bhuoha nikambombeysa K'yara. Nikutaja mu bhus'omelu bhuangu.
prabhuM yIshuM prati sarvvAn pavitralokAn prati cha tava premavishvAsayo rvR^ittAntaM nishamyAhaM
5 Nipeliki uganifu ni imani ya uyenayu mwa Bwana Yesu ndo kwa ndabha ya bhaumini bhoha.
prArthanAsamaye tava nAmochchArayan nirantaraM mameshvaraM dhanyaM vadAmi|
6 Nis'oma kuya kwa ushirika hwa imani ya muenga iyelahi ni ufanisi mu ujuzi bhwa kila lihengu linofu la liyele mugati mwa tete mu Kiristu.
asmAsu yadyat saujanyaM vidyate tat sarvvaM khrIShTaM yIshuM yat prati bhavatIti j nAnAya tava vishvAsamUlikA dAnashIlatA yat saphalA bhavet tadaham ichChAmi|
7 Kwandahba niyelena nihobhuiki ni fanja kwa ndabha ya uganu bhwa yhobhi, kwa ndabha mit'eema ghiya bhaumini yitulisibhwa nabhi, ndongo.
he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA cha jAtaH|
8 H'enu, ndabha njele ni lukakara bhuoha mu Kiristu nikulasimisya bhebhe kuk'heta k'hela kyawibhuwesya kuk'heta,
tvayA yat karttavyaM tat tvAm Aj nApayituM yadyapyahaM khrIShTenAtIvotsuko bhaveyaM tathApi vR^iddha
9 lakini kwa ndabha ya luganu, badala yiake nikujobhela - nene, Pauli ne n'see na henu nifungibhu kwa ndabha jha Kristu Yesu.
idAnIM yIshukhrIShTasya bandidAsashchaivambhUto yaH paulaH so. ahaM tvAM vinetuM varaM manye|
10 Nikus'homa kwa ndabha jha mwanabhangu Onesmo, yanin'hoguili mu fifungu fya nene.
ataH shR^i Nkhalabaddho. ahaM yamajanayaM taM madIyatanayam onIShimam adhi tvAM vinaye|
11 Kwa ndabha muandi akakufwayi lepi lakini henu ikufwayi bhebhe ni nene.
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama chopakArI bhavati|
12 Nintumili- muene ndo wa mu nt'eema bhuangu - kuk'herebhuka kwa bhebhe.
tamevAhaM tava samIpaM preShayAmi, ato madIyaprANasvarUpaH sa tvayAnugR^ihyatAM|
13 Nitarajileghe uyendelelayi kubakila pamonga ni nene, ndo anitumikilayi badala j'ha bhebhe, wakati bhwa yobhi kufungibhwa kwa ndabha j'ha injili.
susaMvAdasya kR^ite shR^i Nkhalabaddho. ahaM parichArakamiva taM svasannidhau varttayitum aichChaM|
14 Lakini nilondelepi kubhomba lijambo lyolyoha bila ruhusa jha jhobhi. Nabhombi naha ili kwamba lijambo lyolyoha linofu lisibhombeki kwa ndabha nakulasimisi, bali kwa ndabha uganili ghwa muene kukheta.
kintu tava saujanyaM yad balena na bhUtvA svechChAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|
15 Labda kwa kujha ghwatengibhu nabhi kwa muda, jhajhele naha ili ujhiaghe pamonga ni muene milele. (aiōnios g166)
ko jAnAti kShaNakAlArthaM tvattastasya vichChedo. abhavad etasyAyam abhiprAyo yat tvam anantakAlArthaM taM lapsyase (aiōnios g166)
16 Ili kwamba usijhi naku kabhele n'tumwa, bali mbanga jha n'tumwa, kama ndongobhu mpendwa, hasa kwa nene, nesu kwa bhebhe mu mb'ele ni kwa Bwana.
puna rdAsamiva lapsyase tannahi kintu dAsAt shreShThaM mama priyaM tava cha shArIrikasambandhAt prabhusambandhAchcha tato. adhikaM priyaM bhrAtaramiva|
17 Ni kama bhanitolili nene ne mshirika unjamb'elayi kama kya unijhambelili nene.
ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugR^ihANa|
18 Lakini kama akukosili khenu kyokyoha khela, au ukan'dai khenu kyokoha khela, kidayayi ekhu kuhomela kwa nene.
tena yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyate vA tarhi tat mameti viditvA gaNaya|
19 Nene Paulo, nijhandika kwa kibhoko kyangu ne muene: nene nibetakulepa. Nijobhalepi kwa bhebhe kujha nikudai maisha gha jhobhi nesu.
ahaM tat parishotsyAmi, etat paulo. ahaM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nechChAmi|
20 Naam ndongo, lekayi nikabhayi furaha jha Bwana kuhoma kwa bhebhe: uhobhosiajhi muoyo ghwa nene mu Kristu.
bho bhrAtaH, prabhoH kR^ite mama vA nChAM pUraya khrIShTasya kR^ite mama prANAn ApyAyaya|
21 Nikajhelayi ni imani kuhusu utii bhwa bhebhe, nikujhandikila nimanyili kujha wibetakubhomba hata zaidi jha fela fyanikus'oka.
tavAj nAgrAhitve vishvasya mayA etat likhyate mayA yaduchyate tato. adhikaM tvayA kAriShyata iti jAnAmi|
22 Bhwakati bhobhuobhu jhandalayi kichumba kya bhahesiya kwandabha jha nene, kwa kujha nitumaini kup'etela maombi gha bhebhe nibetakugendela karibuni naha.
tatkaraNasamaye madarthamapi vAsagR^ihaM tvayA sajjIkriyatAM yato yuShmAkaM prArthanAnAM phalarUpo vara ivAhaM yuShmabhyaM dAyiShye mameti pratyAshA jAyate|
23 Epafra, mfungwa njangu mu Kristu Yesu ikuponesya,
khrIShTasya yIshAH kR^ite mayA saha bandiripAphrA
24 ni kama kyaibhomba Marko, Aristarko, Dema, Luka, bhabhomba mbombo pamonga ni nene.
mama sahakAriNo mArka AriShTArkho dImA lUkashcha tvAM namaskAraM vedayanti|
25 Neema jha Bwana Yesu Kristu ijhelayi pamonga ni roho jha bhebhe. Amina.
asmAkaM prabho ryIshukhrIShTasyAnugraho yuShmAkam AtmanA saha bhUyAt| Amen|

< Filemoni 1 >