< Matayo 25 >
1 Ndipo bhufalme bhwa kumbinguni bhwibetakufananisibhwa ni bhanabhali kumi bhabhatolili taa sya bhene ni kulota kunjambelela bwana harusi.
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
2 Bhahanu miongoni mwa bhene bhajhele bhapumbafu na bhahanu bhangi bhajhele bherevu.
तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्।
3 Bhanabhali bhapumbafu bhatolili taa sya bhene, bhatolili lepi mafuta ghoghoha ghala.
या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः,
4 Bali bhanabhali bherevu bhatolili fenu fyafijhele ni mafuta pamonga ni taa sya bhene.
किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।
5 Hene bho bwana harusi akabhili kuhida bhoha bhakamuliki ni ligono na bhakagona.
अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।
6 Lakini bho jhijhingili ngisi pakilu pajhele ni njweghu, 'Langayi, bwana harusi! Muhomayi kwibhala kunjamb'elela.'
अनन्तरम् अर्द्धरात्रे पश्यत वर आगच्छति, तं साक्षात् कर्त्तुं बहिर्यातेति जनरवात्
7 Ndipo abhu bhana bhali bhakajhumuka bhoha ni kubhwasya taa sya bhene.
ताः सर्व्वाः कन्या उत्थाय प्रदीपान् आसादयितुं आरभन्त।
8 Bhala bhapumbafu bhakabhajobhela bhala bherevu, 'mutupelayi sehemu jha mafuta gha muenga kwandabha taa syitu sisimika.'
ततो दुर्धियः सुधिय ऊचुः, किञ्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।
9 Lakini bhala bherevu bhakabhajibu ni kubhajobhela, 'Kwa kujha ghibetalepi kututosya tete ni muenga badala jhiakhe mulotayi kwa bhabhihemetesya mkahemelayi kiasi kwa ndabha jha muenga.'
किन्तु सुधियः प्रत्यवदन्, दत्ते युष्मानस्मांश्च प्रति तैलं न्यूनीभवेत्, तस्माद् विक्रेतृणां समीपं गत्वा स्वार्थं तैलं क्रीणीत।
10 Bho bhatolili okhu kuhemela, Bwana harusi akahida, na bhoha bhajhele tayari bhakalota nakhu ku sherehe jha harusi, ni ndiangu ukadendibhwa.
तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।
11 Baadaye bhala bhana bhali bhangi pia bhakahida ni kujobha, 'Bwana, bwana, tudendulilayi.'
अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
12 Lakini ajibili ni kujobha, 'Kweli nikabhajobhela, Nene nibhamanyili lepi.'
किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।
13 Henu mulangayi, kwandabha mumanyilepi ligono au lisaa.
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
14 Kwa kujha ni sawa ni munu jhaalondeghe kusafiri kulota nchi yenge. Akabhakuta bhatumwa bhwa muene ni kubhakabidhi bhutajiri bhwa muene.
अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम्
15 Mmonga kati jha bhene ampelili talanta sihanu, jhongi ampelili sibhele, nu jhongi ampelili talanta jhimonga. Kila mmonga ampelili kul'engana ni bhuwezo bhwa muene, nu munu jhola akasafiri kwilotela.
एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
16 Manyata jhola jhaajhambelili talanta sihanu alotili kusijhandisila ni kusihogolesya taanta sengi sihanu.
अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार।
17 Vilevile jhola jhaapokili talanta sibhele asihogolisi senge sibhele.
यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार।
18 Lakini n'tumwa j'haapokili talanta jhimonga, akilotili, akagima lilende pasi ni kufigha talanta jha bwana ghwa muene.
किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार।
19 Na baada jha muda ufupi, bwana ghwa bhatumwa abhu akherebhwiki ni kutengenesiya mahesabu nabhu.
तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार।
20 Jhola n'tumwa jhaapokili talanta sihanu ahidi ni kusileta kabhele senge sihanu, akajobha, 'Bwana, wanipelili talanta sihanu. Langayi, nikabhili faida jha talanta senge sihanu.'
तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः।
21 Bwana ghwa muene akan'jobhela, 'Hongera, n'tumwa nnofu na mwaminifu! Ujhele mwaminofu kwa fenu fidebe. Nibetakupela madaraka kufenu fibhaha fingi. Jhingilayi mu furaha jha bwana ghwakhu!
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
22 N'tumwa jha apokili talanta sibhele akahida ni kujobha, 'Bwana, ghwanibelili talanta sibhele. Langayi, nikabhili kabhele faida jha talanta sijhele,'
ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते।
23 Bwana ghwa muene akan'jobhela, 'Hongera, n'tumwa nnofu na mwaminifu! Ujhele ghwa mwaminifu kwa fenu fidebe. Nibetakupela madaraka juu jha fenu fingi. Jhingilayi mu furaha jha bwana bhwakhu.'
तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।
24 Baadajhe n'tumwa jhaapokili talanta jhimonga akahida ni kujobha, 'Bwana, nimanyili kujha bhebhe ghwe nkali. Ghwijhabhe ambapo upandilepi, na ghwivuna mahali ambapo usiyelili lepi.
अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।
25 Nene natilili nalotili kuifigha talanta jha jhobhi mu bhudongo. Langayi, ujhenajhu apa jhele jhaijhele jhajhobhi.'
अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।
26 Lakini bwana ghwake akajibu akajibu ni kujobha, 'Bhebhe n'tumwa mwovu na mzembe ghwamanyili kujha nijhabha mahali ambapo nipandilepi ni kuvuna mahali ambapo nisyelili lepi.
तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि
27 Henu ulondekeghe kubhapela hela jhangu bhanu bha benki, na bhwakati bhwa kubhujha kwa nene nganijhipokili jhela jha nene pamonga ni faida jhiakhe.
वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्।
28 Henu munyakayi talanta ejhu na mumpelayi jhola jha ajhele ni talanta kumi.
अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत।
29 Kila munu jha ajhenaku, ibetakujhongesibhwa zaidi-hata kwa kujhongesibhwa kabhele. Lakini kwa jhejhioha jhaibetalepi kujha naku na hata khela kya ajhe nakhu inyakibhwa.
येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।
30 Mun'sopayi kwibhala kukitita n'tumwa ojhu jhailondeka lepi, ambako kubetakujha ni kilelu ni kusiagha minu.'
अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
31 Bwakati Mwana ghwa Adamu paibetakuhida mu bhutukufu bhwa muene, ni malaika bhoha pamonga nu muene, ndipo paibetakutama panani pa kiti kwa muene kya bhutukufu.
यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
32 Mataifa ghoha ghibetakwibhongeniya mbele sya muene, nu muene ibetakubhatangenisya bhanu, kama vile n'chungaji kyaikabhatenganisya kondoo ni mmene.
तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्
33 Ibetakubheka kondoo kibhoko kyamuene kya kuume, bali mmene ibetakubhabheka kibhoko kya kushoto.
दक्षिणे छागांश्च वामे स्थापयिष्यति।
34 Kisha mfalme ibetakubhajobhela bhala bha bhajhele kibhoko kya kulia, 'Muhidayi, mwamubarikibhu ni tata ghwa ghwanene, mubhulithiayi bhufalme bhwabhujhandalibhu kwa ndabha jhinu kuhomela kubhakibhwa msingi bhwa bhulimwengu.
ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
35 Kwa kujha najhele ni njala na mwanipelili kyakulya; Najhele na n'geni na mwanikaribisi;
यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,
36 Najhele ngholi, na mwanifwatiki nghobho; Najhele na n'tamu na mwan'tunzili; Najhele mu kifungu na mwahidili kunilota.
वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
37 Ndipo bhenye haki bhibetakun'jibu ni kun'jobhela, 'Bwana, ndali twakubhwene ujhe ni njala ni kukulesya? Au kujha ni kiu na tukakupela masi?
तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम?
38 Na ndali twakubhwene ghwe n'geni, na tukakukaribisya? Au ujhe ngholi na tukakufweka nghobho?
कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम?
39 Na ndali tubetakubhona ghwiluala kama wiluala, au mu kifungu, tukahida kulola?
कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम?
40 Na mfalme ibetakubhajibu ni kubhajobhela, 'bhukweli nikabhajobhela, kyamkibhombili apa kwa mmonga ghwa bhalongo bhangu bhadebe, munibhombili nene.'
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
41 Ndipo ibetakubhajobhela abhu bhabhajhele kibhokho kya muene kya kushoto, 'Mubhokayi kwa nene, mwamulaanibhu, mulotayi mu muoto bhwa milele bhwabhujhandalibhu kwa ndabha jha lisyetani ni malaika bha muene, (aiōnios )
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत। (aiōnios )
42 kwa ndabha najhele ni njala lakini mwanijhimili kyakulya; najhele ni kiu lakini mwanjimili masi;
यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,
43 Najhele ne n'geni lakini mwabelili kunikaribisya; najhele ngholi lakini mwanipelili lepi nghobho; najhele nen'tamu na nikajhelayi mu kifungu, lakini mwan'tunzi lepi.'
विदेशिनं मां स्वस्थानं नानयत, वसनहीनं मां वसनं न पर्य्यधापयत, पीडितं कारास्थञ्च मां वीक्षितुं नागच्छत।
44 Ndipo bhene pia bhibetakun'jibu ni kujobha, 'Bwana, ndali twakubhwene ujhele ni njala au kiu au n'geni, au ngholi, au n'tamu, au afungibhu, na twakuhudumili lepi?
तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?
45 Kisha ibetakubhajibu ni kubhajobhela, 'Kweli nikabhajobhela, khela ambakyo mwakibhombili lepi kwa mmonga ghwa abha bhadebe, munibhombilepi nene.'
तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां कञ्चन क्षोदिष्ठं प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।
46 Abha bhibetakulota mu adhabu jha milele bali bhenye haki mu bhusima bhwa milele. (aiōnios )
पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति। (aiōnios )