< Marko 4 >

1 Kabhele ajhandili kumanyisya kandokando jha bahari. Ni bhumati mbaha bhwakibhongeniye bhwanzunguiki bhukajhingila mugati mu bhuatu mu bahari, ni kutama. Bhumati bhuoha bhwajhele pembeni mu bahari bhufukweni.
अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।
2 Ni kubhafundisya mambo mingi kwa mifuanu, ni kujobha kwa bhene kwa mafundisu ghake.
तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्,
3 Mup'elekesiajhi, mpanzi alotili kupanda.
अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;
4 Bhoipanda, baadhi jha mbeyu syabinili munjela, ni fidege fikahida fikalya.
वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।
5 Mbeyu senge syabinili mu muamba, ambako kwa jhelepi ni bhud'opi bhwingi. Mara syajhomili, kwa ndabha syajhelepi ni bhud'opi bhwa kutosya.
कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि;
6 Lakini lijobha bho lih'omili, syajhomili, na kwandabha syajhelepi ni mizizi, syajhomili.
किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च।
7 Mbeyu senge syabinili katikati jha mifwa. Mifwa ghyakhotili ghikasizuila, na syahoguili lepi matunda ghoghoha ghala
कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।
8 Mbeyu s'enge syabinili mu bhud'opi bhunofu na syahogwili matunda bhwakati syahogwili ni kujhongeseka, s'enge syahoghwili mara thelathini zaidi, ni s'enge sitini, ni s'enge mia”.
तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।
9 Na akajobha, “Jhejhioha jha ajhele ni mbolokoto na apelekayi!”
अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
10 Yesu bho ajhemuene, bhala bhabhajhe karibu nakhu ni bhala kumi ni bhabhele bhakan'kotili kuhusu mifuano.
तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।
11 Akabhajobha kwa bhene, “Kwa muenga mupelibhu siri sya bhufalme bhwa K'yara. Lakini kwa bhajhele kwibhala khila khenu mifuanu,
तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;
12 ili bhakalangajhi, ndo bhilola, lakini bhilola lepi, ni kwa ejhu pa bhip'eleka, lakini bhijhelebhwa lepi, amasivo bhabhayeli ni K'yara ngaabhasamee.”
किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।
13 Na akajobha kwa bhene,” Je mwijhelebhwa lepi mifuano obho? Mwibeta mu bhuli mifuano ghenge?
अथ स कथितवान् यूयं किमेतद् दृष्टान्तवाक्यं न बुध्यध्वे? तर्हि कथं सर्व्वान् दृष्टान्तान भोत्स्यध्वे?
14 Mpanzi apandili lilobhi.
बीजवप्ता वाक्यरूपाणि बीजानि वपति;
15 Baadhi ndo bhaka bhabhabinili palubhafu mu nj'hela, mahali lilobhi pa lipandibhu. Na bho bhalip'eliki, mara lisyetani likahida ni kulotela lilobhi ambalyo lapandibhu mugati mwa bhene.
तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।
16 Na baadhi ndo bhala bha bhapandibhu panani pa muamba, ambabho pabhakalipheleka lilobhi, manyata bhakalipokela kwa furaha.
ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः
17 Na bhajhelepi ni mizizi ghyoghyoha mugati mwa bhene, lakini bhuvumilivu kwa muda bhufupi. Halafu tabu ni malombosi pafihida kwa ndabha jha lilobhi, mara bhikwikungufula.
कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।
18 Na bhangi ndo bhala bhanandibhu mu mifwa, bha kalip'eleka lilobhi,
ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति (aiōn g165)
19 lakini malombosi gha dunia, bhusiobhi bhwa mali, ni tamaa sya mambo ghangi ghakabhajhingila ni kulijhoghaniya lilobhi na lisindwa kuhogola matunda. (aiōn g165)
तएव उप्तबीजसकण्टकभूमिस्वरूपाः।
20 Kisha bhajhele bhala ambabho bhapandibhu mu bhud'opi bhunofu. Bhikalipeleka lilobhi nikulipokela ni kuhogola matunda: baadhi thelathini, ni baadhi sitini, ni baadhi miamoja.”
ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।
21 Yesu akabhajobhela,”Je huwa ghwilela taa mugati mu nyumba ni kujhibheka basi pa kind'onga au pasi pa kitanda? Jhiletibhwa mugati ni kubhekibhwa panani pa kiango.
तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः खट्वाया अधे वा स्थापयितुं दीपमानयति किं?
22 Kwa kujha kyalepi khenu kyokyoha kyakikifighili ambakyo kibetalepi kumanyikana na jhijhelepi siri ambayo jhibetalepi kubhakibhwa bhwasi.
अतोहेतो र्यन्न प्रकाशयिष्यते तादृग् लुक्कायितं किमपि वस्तु नास्ति; यद् व्यक्तं न भविष्यति तादृशं गुप्तं किमपि वस्तु नास्ति।
23 Akajhelayi mwenye mb'olokoto na apelekajhi!”
यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
24 Akabhajobhela,”Mujhelayi makini kwa khela kya mukakip'eleka, kwa kujha kup'emu kya mwip'ema, ndo kyamwibeta kup'emibhwa na jhibetakujhongesibhwa kwa muenga.
अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
25 Kwandabha muene jha ajhe nakhu ibetakukabha zaidi, na jhola jha abelili kujha nakhu ibetakunyakibhwa ni fela fidebe fya aj'he nakhu.”
यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।
26 Na akajobha, “Bhufalme bhwa K'yara bhufananisibhu ni munu jha apandili mbeyu mu bhud'opi.
अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा
27 Bho alili pakilu ni kujhumuka lukhela, ni mbeyu sikachipula ni kukhola ingawa amanyilepi Kya jhitokili.
जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
28 Dunia jhipisya mbeyu jhiene; kwanza matondo, halafu maua, halafu mbeyu syasikomele.
यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
29 Ni bhwakati mbeyu pa jhibetakujha jhifundili mara jhipelekibhwa mundu, kwa ndabha mavuno ghawadili.”
किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
30 Na akajobha, “tubhufananisiajhi bhufalme bhwa K'yara ni khenu gani, au titumilajhi mfuanu bholoki kubhujhelesela?
पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
31 Ni Kama mbeyu jha haradali, ambapo bho jhipandibhu jhidusu kuliko mbeyu sioha paduniani.
तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं
32 Hata, bhwakati jhipandibhu, j'hikhola ni kujha mbaha zaidi jha mimea ghioha ghya pa bustani, na jhibhomba matafi mabhaha hata fidege fya kumbinguni fibhwesya kubhomba fisuisi fya kubhene mu kivuli lyake.”
किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
33 Kwa mifuanu mingi jhafundisi na ajobhili lilobhi kwa bhene Kwa kadiri kyabhabhwesili kujhelebhwa,
इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्,
34 na ajobhili lepi nabhu bila mifano. Lakini bhwakati bho ajhele muene, akabhajhelesya kila khenu bhanafunzi bha muene.
दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
35 Mu ligono e'lu, bhwakati bhwa kimihi bho bhufikili kwa bhene, “Tubhoki lubhafu longi”.
तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम।
36 Hivyo bhakabhuleka bhumati, bhakan'tola Yesu, bhwakati obhu bhajhele mugati mu bhuatu, Miatu jhenge jhajhele pamonga ni muene.
तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
37 Ni mpongo bhukali bhwa linyegha bhukajha bhwijhingisya masi mu bhuatu ni bhuatu tayari bhwa melili masi.
ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।
38 Lakini Yesu muene ajhele mu shetri, agonili mu mto, bhakan'jobhela, bhakajhanda kun'jhumusiya, “Mwalimu, ghwijali lepi tete twifwa?”
तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?
39 Na akajhumuka akabhukemela mp'ongo ni kujhijobhela bahari, “' J'higudamayi amani”. Mp'ongo ukagudama, na kwajhele ni bhutulivu ghubhakibhu.
तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।
40 Na akabhajobhela, “Kwa ndabha jha kiki mwitila? Je mjhelepi ni imani bado?”
तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?
41 Bhajhingilibhu ni hofu mbaha mugati mwa bhene na bhakajobhesana bhene kwa bhene, “Ojho niani kabhele, kwa ndabha hata mp'ongo ghwa bhahari bhukan'tii?”.
तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।

< Marko 4 >