< Marko 13 >

1 Yesu bho igenda kuh'omela ku lihekalu mmonga ghwa bhanafunzi bha muene akan'kota, “Mwalimu, langayi maganga agha gha kusyangasya ni majengo!”
अनन्तरं मन्दिराद् बहिर्गमनकाले तस्य शिष्याणामेकस्तं व्याहृतवान् हे गुरो पश्यतु कीदृशाः पाषाणाः कीदृक् च निचयनं।
2 Akan'jobhela, ghwilola majengo agha mabhaha? Lijhelepi hata liganga limonga lyalibetakubakila panani pa lenge ambalyo libetakubinisibhwa pasi”.
तदा यीशुस्तम् अवदत् त्वं किमेतद् बृहन्निचयनं पश्यसि? अस्यैकपाषाणोपि द्वितीयपाषाणोपरि न स्थास्यति सर्व्वे ऽधःक्षेप्स्यन्ते।
3 Na muene bho atamili panani pa kidonda kya Mizeituni kunyuma ku lihekalu, Petro, Yakobo, Yohana ni Andrea bhakan'kota kwa siri,
अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,
4 Tujobhilayi, mambo agha ghibeta kujha ndali? Na kiki dalili gha mambo agha kuh'omela?”
एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।
5 Yesu akajhanda kubhajobhela, “Mujhiajhi makini kwamba asihidi munu kubhapotosya.
ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत।
6 Bhingi bhibeta kuhida kwa lihina lya nene bhibeta kujobha, 'Nene ndiye', na bhibetakubhapotosya bhingi.
यतः ख्रीष्टोहमिति कथयित्वा मम नाम्नानेके समागत्य लोकानां भ्रमं जनयिष्यन्ति;
7 Pa mwibeta kup'eleka vita ni tetesi sya vita, musitili; mambo agha ghilondeka kuh'omela lakini mwisho bado.
किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति।
8 Taifa libeta kujhinuka kinyume ni litaifa l'enge, ni bhufalme kinyume ni bhufalme. Pibeta kujha ni matetemeku sehemu mbalimbali ni njala. Obho ndo mwanzo ghwa bhutungu.
देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
9 Mujhelayi mihu. Bhibetakubhapeleka mpaka mabarazani, na mwibetakupingibhwa mu masinagogi. Mwibetakujhemikibhwa mbele jha bhatawala ni bhafalme kwa ndabha jha nene, kama bhushuhuda bhwa bhene.
किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।
10 Lakini injili lazima hoti ihubiribhwayi kwa mataifa ghoha.
शेषीभवनात् पूर्व्वं सर्व्वान् देशीयान् प्रति सुसंवादः प्रचारयिष्यते।
11 Pabhibeta kubhakamula ni kubhakabidhi, musitili kuhusu khela kya mwibeta kujobha. Ndani jha muda obhu, mwibetakupelibhwa kiki kya kujobha; Mwibeta lepi kujha muenga mwilongila, bali Roho mtakatifu.
किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता।
12 Ndugu ibetakun'shtaki ndugu kukomibhwa, Dadi ni mwana munu. Bhana bhibeta kujhama kinyume ni Dadi jhabhi ni kusababisya kukomibhwa.
तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति।
13 Mwibetakudadibhwa ni khila munu kwa ndabha jha lihina lya nene. Lakini jha ibetakuvumilila mpaka kumuisu, munu ojhu ibeta kuokoka.
मम नामहेतोः सर्व्वेषां सविधे यूयं जुगुप्सिता भविष्यथ, किन्तु यः कश्चित् शेषपर्य्यन्तं धैर्य्यम् आलम्बिष्यते सएव परित्रास्यते।
14 Pamwibetakubhona lichukizo lya bhuharibifu lijhemili pala palilondeka lepi kujhema (jhaisoma na amanyayi), ndipo bhabhajhele mugati mwa Yuda bhajumbililayi kukidonda,
दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां;
15 nu muene jha ajhele kunani pa nyumba asiseleli pasi pa nyumba, au kutola kyokyoha kyekijhele kwibhala,
तथा यो नरो गृहोपरि तिष्ठति स गृहमध्यं नावरोहतु, तथा किमपि वस्तु ग्रहीतुं मध्येगृहं न प्रविशतु;
16 na jhaajhele kun'gonda asikerebhuki kulota liguanda lya muene.
तथा च यो नरः क्षेत्रे तिष्ठति सोपि स्ववस्त्रं ग्रहीतुं परावृत्य न व्रजतु।
17 Lakini ole bhabhi bhadala bha bhajhele ni luleme ni bhabhijhong'esya mu magono aghu!
तदानीं गर्ब्भवतीनां स्तन्यदात्रीणाञ्च योषितां दुर्गति र्भविष्यति।
18 Mus'omelayi kujha jhisih'omeli wakati bhwa mepu.
युष्माकं पलायनं शीतकाले यथा न भवति तदर्थं प्रार्थयध्वं।
19 Kwani pibeta kujha ni malombosi mabhaha, ambagho ghabhwayilepi kuh'omela, kuhomela K'yara abhubhombili bhulimwengu, mpaka henu, ijhelepi, wala jhibetalepi kuh'omela kabhele.
यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च।
20 Mpaka Bwana paibetakup'ongosya magono, ghujhelepi mb'ele ghwa ghwibeta kuokoka, lakini kwa ndabha jha bhateule, jhaibeta kubhahagula, ibetakup'ongosya namba sya magono.
अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति।
21 Wakati obhu kama munu jhejhioha ibetakubhajobhela, langai, Kristu ajhele apa!' au 'Langai, ajhe pala!' musiamini.
अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित।
22 Kwani bhakristu bha bhudesi ni manabii bha bhudesi bhibeta kuh'omela ni kulasya ishara ni maajabu ili kwamba, bhabhakofiajhi, yamkini hata bhateule.
यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।
23 Mujhiaji mihu! Nimelikubhajobhela agha ghoha kabla jha bhwakati.
पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।
24 Lakini baada jha mal'ombosi gha magono aghu, lijobha libeta kus'opibhwa ngisi, muesi ghwibeta lepi kupisya mwanga ghwake,
अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति।
25 Matondo ghibeta kubina kuh'omela kunani ni nghofu syasijhele kumbinguni sibetakutikisika.
नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति।
26 Ndipo pabhibeta kumbona mwana ghwa Adamu ihida mumabhengu kwa nghofu mbaha ni bhutukufu.
तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।
27 Ndipo paibeta kutuma malaika bha muene na ibeta kubhabhonganya pamonga bhateule bha muene kuh'omela pande mbaha nne sya dunia, kuh'omela mwisho ghwa dunia mpaka mwisho ghwa mbingu.
अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।
28 Kwa mtini mwikimanyisijhi. Kama tawi kyalibhwesya kupisya ni kubheka haraka mat'ondo ghake, ndipo mwibeta kumanya kujha kilolelu kijhe karibu.
उडुम्बरतरो र्दृष्टान्तं शिक्षध्वं यदोडुम्बरस्य तरो र्नवीनाः शाखा जायन्ते पल्लवादीनि च र्निगच्छन्ति, तदा निदाघकालः सविधो भवतीति यूयं ज्ञातुं शक्नुथ।
29 Ndo kyajhijhele pamwibetakubhona mambo agha ghih'omela, mumanyayi kujha ajhele karibu, ni malango.
तद्वद् एता घटना दृष्ट्वा स कालो द्वार्य्युपस्थित इति जानीत।
30 Bhokweli, nikabhajobhela, kizazi ekhe kibetap'etalepi patali kabla mambo agha ghah'omili lepi.
युष्मानहं यथार्थं वदामि, आधुनिकलोकानां गमनात् पूर्व्वं तानि सर्व्वाणि घटिष्यन्ते।
31 Mbingu ni nchi sibeta kup'eta, lakini malobhi ghangu ghibeta lepi kup'eta kamwe.
द्यावापृथिव्यो र्विचलितयोः सत्यो र्मदीया वाणी न विचलिष्यति।
32 Lakini kuhusu ligono elu au saa ajhelepi jha ibeta kumanya, hata malaika bha kumbinguni, wala mwana, ila Dadi.
अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति।
33 Mujhelayi mihu Langayi, kwa ndabha mumanyilepi ni muda bholoki ghibeta kuh'omela. (zingatilayi: N'sitari obho, “Mujhelayi bhaangalifu, mulangayi na mus'okayi kwa ndabha...” bhujhelepi mu nakala sya muandi).
अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं;
34 Ni kama munu jhailota ku safuari: alekili nyumba jha muene, ni kumbeka n'tumwa ghwa muene kujha ntawala ghwa nyumba, khila mmonga ni mbombo jha muene. Ni kumwamuru mlinzi kutama mihu.
यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः।
35 Henu mujhelayi mihu! kwani mumanyilepi bwana ghwa nyumba pa ibeta kubhujhe kunyumba, jhibhwesekana kimihi kilukya manane, wakati likongobha palibeta kubheka, au lukhela.
गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;
36 Kama ahidili ghafla, asikukoleli ugonili.
स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत।
37 Khela kyanikakijobha kwa bhebhe, nikakijobha kwa kila munu: Mukeshayi”!
युष्मानहं यद् वदामि तदेव सर्व्वान् वदामि, जागरितास्तिष्ठतेति।

< Marko 13 >