< Marko 12 >

1 Kisha Yesu akayanda kubhafundisya kwa mifano. Akajobha, “Munu apandili n'gonda ghwa mizabibu, akalisyongosela bhuzio, na akagima lilenda lya kusindika mvinyo. Akajenga mnara ni kisha akalipangisya n'gonda ghwa mizabibu kwa bhakulima bha mizabibu. Kisha asafiri safari jha patali.
अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
2 Wakati bho bhufikili, an'tumili n'tumishi kwa bhakulima bha mizabibu kutola kuh'omela kwa bhene baadhi jha matunda gha n'gonda ghwa mizabibu.
तदनन्तरं फलकाले कृषीवलेभ्यो द्राक्षाक्षेत्रफलानि प्राप्तुं तेषां सविधे भृत्यम् एकं प्राहिणोत्।
3 Lakini bhan'kamuili, bhan'tobhili, ni kumb'enga bila kyokyoha.
किन्तु कृषीवलास्तं धृत्वा प्रहृत्य रिक्तहस्तं विससृजुः।
4 Akan'tuma kwa bhene kabhele n'tumishi jhongi, bhakan'jeruhi kumutu ni kun'ketela mambo gha soni.
ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो भङ्क्त्वा सापमानं तं व्यसर्जन्।
5 Bado an'tumili jhongi, ni ojho mmonga bha n'kamili. Bhabhaketili bhangi bhingi mambo kama bhaghabhuene, bhakabhatobha ni bhangi kubhakhoma.
ततः परं सोपरं दासं प्राहिणोत् तदा ते तं जघ्नुः, एवम् अनेकेषां कस्यचित् प्रहारः कस्यचिद् वधश्च तैः कृतः।
6 Ajhe bado ni munu mmonga zaidi ghwa kun'tuma, mwana mpendwa. Ni muene ajhele ghwa mwishu jha atumibhu kwa bhene. Akajobha, “Bhibeta kun'heshimu mwanabhangu”.
ततः परं मया स्वपुत्रे प्रहिते ते तमवश्यं सम्मंस्यन्ते, इत्युक्त्वावशेषे तेषां सन्निधौ निजप्रियम् अद्वितीयं पुत्रं प्रेषयामास।
7 Lakini bhapangaji bhajobhisene bhene kwa bhene, “Ojho ndo mrithi. Mhidayi, hebu na tun'komayi, ni bhurithi bhwibeta kujha bhwa tete.”
किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते ऽधिकारोयम् अस्माकं भविष्यति।
8 Bhakamvamila, bhakan'koma ni kum'tagha kwibhala mu n'gonda ghwa mizabibu.
ततस्तं धृत्वा हत्वा द्राक्षाक्षेत्राद् बहिः प्राक्षिपन्।
9 Henu, Je! ibeta kuketa kiki mmiliki ghwa n'gonda ghwa mizabibu? ibeta kuhida ni kubhajhangamisya bhakulima bha mizabibu kulikabidhi n'gonda ghwa mizabibu kwa bhangi.
अनेनासौ द्राक्षाक्षेत्रपतिः किं करिष्यति? स एत्य तान् कृषीवलान् संहत्य तत्क्षेत्रम् अन्येषु कृषीवलेषु समर्पयिष्यति।
10 Mbwajhilepi kusoma liandiku ele? “Liganga ambalyo bhajenzi bha libelili, limalikujha liganga lya palubhafu.
अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।
11 Ela lyahomili kwa Bwana na lya ajabu pamihu pa tete.”
एतत् कर्म्म परेशस्यांद्भुतं नो दृष्टितो भवेत्॥" इमां शास्त्रीयां लिपिं यूयं किं नापाठिष्ट?
12 Bhakalonda kunikamula Yesu, Lakini bhabhatilili makutano kwani bhamanyili kujha ajobhili mfuano bhola kwandabha jha bhene. Hivyo bhakandeka ni kubhoka.
तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।
13 Kisha bhakabhatuma Mafarisayo ni Maherodia ili kuntegha kwa malobhi.
अपरञ्च ते तस्य वाक्यदोषं धर्त्तां कतिपयान् फिरूशिनो हेरोदीयांश्च लोकान् तदन्तिकं प्रेषयामासुः।
14 Bho bhafikili, bhakan'jobhela, Mwalimu, tumanyili kujha ghwijali lepi maoni gha jhejhioha jhola na ghwilasya lepi bhupendulu kati jha bhanu. Ghwimanyisya njela jha K'yara mu bhukweli. Je! ndo haki kulepa kodi kwa Kaisari au la? Je! Twibhwesya kulepa au la?
त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?
15 Lakini Yesu amanyili bhunafiki bhwa bhene ni kubhajobhela, “Kwa ndajhakiki mkanijaribu? Munipelayi dinari nibhwesiajhi kujhilanga.”
किन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत।
16 Bhakaleta jhimonga kwa Yesu, Akabhajobhela, “Je! ijhe sura jha niani ni maandishi ghaghajhele apa gha niani? Bhakajobha, “Kaisari.”
तदा तैरेकस्मिन् मुद्रापादे समानीते स तान् पप्रच्छ, अत्र लिखितं नाम मूर्त्ति र्वा कस्य? ते प्रत्यूचुः, कैसरस्य।
17 Yesu akabhajobhela, “Mumpelayi Kaisari fenu fya Kaisari ni K'yara fenu fya K'yara.” Bhakan'staajabu.
तदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, ईश्वरस्य द्रव्याणि तु ईश्वराय दत्त; ततस्ते विस्मयं मेनिरे।
18 Kisha Masadukayo, bhabhijobha bhujhelepi bhufufuo, bhakandotela. Bhakan'kota, bhakajobha,
अथ मृतानामुत्थानं ये न मन्यन्ते ते सिदूकिनो यीशोः समीपमागत्य तं पप्रच्छुः;
19 “Mwalimu, Musa atujhandikili kujha, 'Ndongo ghwa munu afuili ni kundeka n'dala munu kumbele kwa muene, lakini aleki lepi muana, munu ibetakun'tola n'dala ghwa ndongo munu, ni kwikabhela bhana kwandabha jha ndongo munu.'
हे गुरो कश्चिज्जनो यदि निःसन्ततिः सन् भार्य्यायां सत्यां म्रियते तर्हि तस्य भ्राता तस्य भार्य्यां गृहीत्वा भ्रातु र्वंशोत्पत्तिं करिष्यति, व्यवस्थामिमां मूसा अस्मान् प्रति व्यलिखत्।
20 Kwajhele ni bhanandugu saba ghwa kwanza atolili n'dala ni kisha akafwa, alekili lepi bhana.
किन्तु केचित् सप्त भ्रातर आसन्, ततस्तेषां ज्येष्ठभ्राता विवह्य निःसन्ततिः सन् अम्रियत।
21 Kisha ghwa pili an'tolili ni muene akafwa alekilepi bhana. Ni ghwa tatu jhajhe mebhu.
ततो द्वितीयो भ्राता तां स्त्रियमगृहणत् किन्तु सोपि निःसन्ततिः सन् अम्रियत; अथ तृतीयोपि भ्राता तादृशोभवत्।
22 Ni ghwa saba afuili bila kuleka bhana. Mwishowe ni n'dala ni muene akafwa.
इत्थं सप्तैव भ्रातरस्तां स्त्रियं गृहीत्वा निःसन्तानाः सन्तोऽम्रियन्त, सर्व्वशेषे सापि स्त्री म्रियते स्म।
23 Wakati ghwa bhufufuo, pabhibeta kufufuka kabhele He! ibeta kujha n'dala, ghwa niani? Kwani bhala bhanandugu bhoha saba bhajhele bhagosi munu.”
अथ मृतानामुत्थानकाले यदा त उत्थास्यन्ति तदा तेषां कस्य भार्य्या सा भविष्यति? यतस्ते सप्तैव तां व्यवहन्।
24 Yesu akabhajobhela, “Je! Ejhe sababu lepi kujha mu potosibhu, kwa ndabha mumanyilepi mayandiku wala ngofu sya K'yara?”
ततो यीशुः प्रत्युवाच शास्त्रम् ईश्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न?
25 Wakati bhwa kufufuka kuh'omela kwa bhafu, bhibeta lepi kugega, wala kujhingila mu ndobho, bali bhibeta kujha kama malaika bha kumbinguni.
मृतलोकानामुत्थानं सति ते न विवहन्ति वाग्दत्ता अपि न भवन्ति, किन्तु स्वर्गीयदूतानां सदृशा भवन्ति।
26 Lakini, kuhusu bhafu bha bhifufulibhwa, Je! Mwasomilepi kuhomela kitabu kya Musa, Mu bahari sya kichaka, jinsi K'yara kyaajobhili ni kun'jobhela, 'Nene ndo K'yara ghwa Ibrahimu ni K'yara ghwa Isaka, ni K'yara ghwa Yakobo?'
पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?
27 Muene K'yara ghwa bhafulepi, bali bhabhajhe hai. Ndo bhukweli mupotuiki.”
ईश्वरो जीवतां प्रभुः किन्तु मृतानां प्रभु र्न भवति, तस्माद्धेतो र्यूयं महाभ्रमेण तिष्ठथ।
28 Mmonga ghwa bhaandishi akahida ni kup'elekesya mazungumzo gha bhene; abhwene kujha Yesu abhajitili kinofu. “Je! amri jheleku jha muhimu zaidi kuliko senge?”
एतर्हि एकोध्यापक एत्य तेषामित्थं विचारं शुश्राव; यीशुस्तेषां वाक्यस्य सदुत्तरं दत्तवान् इति बुद्व्वा तं पृष्टवान् सर्व्वासाम् आज्ञानां का श्रेष्ठा? ततो यीशुः प्रत्युवाच,
29 Yesu akan'jibu, “Jhaijhele jha muhimu ejhe, “Pelekayi, Israeli, Bwana K'yara ghwitu, Bwana ndo mmonga.
"हे इस्रायेल्लोका अवधत्त, अस्माकं प्रभुः परमेश्वर एक एव,
30 Lazima un'ganayi Bwana K'yara ghwa jhobhi muoyo ghwa jhobhi bhuoha, kwa roho jha jhobhi, kwa luhala kwa jhobhi lwoha, ni kwa ngofu sya jhobhi syoha.'
यूयं सर्व्वन्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च तस्मिन् प्रभौ परमेश्वरे प्रीयध्वं," इत्याज्ञा श्रेष्ठा।
31 Amri jha pili ejhe, 'Lazima un'ganayi jirani ghwa jhobhi kama kyaukigana ghwa jobhi.' Ijhelepi amri jhenge mbaha zaidi jha e'se.”
तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।
32 Mwandishi akajobha, “Knofu Mwalimu! Ujobhili bhukweli kujha K'yara ni mmonga, ni kujha ajhelepi jhongi zaidi jha muene.
तदा सोध्यापकस्तमवदत्, हे गुरो सत्यं भवान् यथार्थं प्रोक्तवान् यत एकस्माद् ईश्वराद् अन्यो द्वितीय ईश्वरो नास्ति;
33 Kun'gana muene kwa muoyo bhuoha, ni kwa bhufahamu bhuoha, ni kwa nghofu syoha nikun'gana jirani kama muene ni muhimu kuliko matoleo gha dhabihu sya kuteketesibhwa.”
अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति।
34 Wakati Yesu abhuene ahomisi lijibu lya busara akan'jobhela, “Bhebhe ujhelepi patali ni bhufalme bhwa K'yara.” Baada jha hapo ajhelepi hata mmonga jhe athubutiuli kun'kota Yesu maswali ghoghoha.
ततो यीशुः सुबुद्धेरिव तस्येदम् उत्तरं श्रुत्वा तं भाषितवान् त्वमीश्वरस्य राज्यान्न दूरोसि।इतः परं तेन सह कस्यापि वाक्यस्य विचारं कर्त्तां कस्यापि प्रगल्भता न जाता।
35 Ni Yesu akajibu bho ifundisya mu hekalu, akajobha, “Je! bhaandishi bhijobha bhuli kujha Kristu ndo mwana ghwa Daudi?
अनन्तरं मध्येमन्दिरम् उपदिशन् यीशुरिमं प्रश्नं चकार, अध्यापका अभिषिक्तं (तारकं) कुतो दायूदः सन्तानं वदन्ति?
36 Daudi muene mu Roho mtakatifu, ajobhili, 'Bwana ajobhili kwa Bwana ghwa nene tamayi mu kibhoko kya nene kya kuume, mpaka nibhabhombajhi maaduibha bhebhe kujha pasi pa magolo gha bhebhe.'
स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।"
37 Daudi muene akan'kuta Kristu, 'Bwana' Je! ni mwana ghoa Daudi kwa jinsi gani?” Ni likusanyiku libhala lyamp'elekisi kwa furaha.
यदि दायूद् तं प्रभूं वदति तर्हि कथं स तस्य सन्तानो भवितुमर्हति? इतरे लोकास्तत्कथां श्रुत्वाननन्दुः।
38 Mu mafundisho gha muene na Yesu ajobhili, “Mukitahadhariajhi ni bhaandishi, bhabhinoghela kugenda ni likanzu litali ni kusalimibhwa mu masoko.
तदानीं स तानुपदिश्य कथितवान् ये नरा दीर्घपरिधेयानि हट्टे विपनौ च
39 ni kutama mu fiti fya bha bhaha mu masinagogi ni mu sikukuu mu maeneo gha bhabhaha.
लोककृतनमस्कारान् भजनगृहे प्रधानासनानि भोजनकाले प्रधानस्थानानि च काङ्क्षन्ते;
40 Pia bhilya nyumba sya bhajana bhis'oma maombi matali ili bhanu bha bhabhonayi. Bhanu abha bhibeta kupokela hukumu mbaha.”
विधवानां सर्व्वस्वं ग्रसित्वा छलाद् दीर्घकालं प्रार्थयन्ते तेभ्य उपाध्यायेभ्यः सावधाना भवत; तेऽधिकतरान् दण्डान् प्राप्स्यन्ति।
41 Kisha Yesu atumili pasi karibu ni lisanduku lya sadaka mugati mu lihekalu; ajhele ilola bhanu bha bhajhele bhisopa hela sya bhene mu kisanduku. Bhanu bhingi matajiri bhabhekili kiasi kibhaha kya pesa.
तदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्।
42 Kisha n'dala mjane maskini akahida ni kus'opa fipandi fibhele, thamani jha senti.
पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।
43 Kisha akabhakuta bhanafunzi bha muene ni kubhajobhela, “Muaminiajhi nikabhajobhela, N'dala ojho mjane asopili kiasi kibhaha zaidi jha bhuoha ambabho bhamalikusopa lya sadaka.
तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।
44 Kwani bhoha bhasopili kutokana ni bhwingi bhwa mapato gha bhene. Lakini n'dala mjane ojho, kutokana ni umasikini bhwa muene, asopili hela jhioha ambajho alondekeghe kuitumila kwa maisha gha muene.”
यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।

< Marko 12 >