< Luka 4 >

1 Kisha, Yesu bho amemili Roho mtakatifu, akerebhwiki kuhoma ku kiholo Jordani, na alongosibhu ni Roho mu jangwa.
tataH paraM yIzuH pavitreNAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSito'bhUt,
2 Kwa magono arobaini, na okhu ajaribibhu ni ibilisi. Wakati obhu alilepi kyokyoha, ni mwisho bhwa wakati akipeliki njala.
kiJca tAni sarvvadinAni bhojanaM vinA sthitatvAt kAle pUrNe sa kSudhitavAn|
3 Ibilisi akan'jobhela, “Kama bhebhe mwana ghwa K'yara, liamuruajhi liganga ele kujha n'kate.”
tataH zaitAnAgatya tamavadat tvaM cedIzvarasya putrastarhi prastarAnetAn AjJayA pUpAn kuru|
4 Yesu akan'jibu, “Jhilembibhu; 'munu ibeta lepi kuishi kwa n'kate bhuene.”
tadA yIzuruvAca, lipirIdRzI vidyate manujaH kevalena pUpena na jIvati kintvIzvarasya sarvvAbhirAjJAbhi rjIvati|
5 Kisha Ibilisi akendongosya panani pa kilele kya kid'onda ni kundasya falme syoha sya dunia kwa muda mfupi.
tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhye jagataH sarvvarAjyAni darzitavAn|
6 Ibilisi akan'jobhela, “Nibetakupela mamlaka gha kutawala falme ese syoha pamonga ni fahari syake. Nibhwesya kuketa naha kwandabha fyoha fikabidhibhu kwa nene nifitawaleyi, na nibhwesya kumpela jhejhioha jha nilonda kumpela.
pazcAt tamavAdIt sarvvam etad vibhavaM pratApaJca tubhyaM dAsyAmi tan mayi samarpitamAste yaM prati mamecchA jAyate tasmai dAtuM zaknomi,
7 Kwa hiyo, kama wibetakunijhinamila ni kuniabudu, fenu efe fyoha fibetakujha fya bhebhe.”
tvaM cenmAM bhajase tarhi sarvvametat tavaiva bhaviSyati|
8 Lakini Yesu ajibili ni kun'jobhela, “Jhilembibhu, “lazima umwabuduajhi Bwana k'yara ghwa jhobhi, na lazima un'tumililayi muene tu.”
tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAste, nijaM prabhuM paramezvaraM bhajasva kevalaM tameva sevasva ca|
9 Baadaye Ibilisi andonguisi Yesu hadi Yerusalemu ni kumbeka sehemu jha panani kabisa jha lijengo lya hekalu ni kun'jobhela, “kama bhebhe ndo mwana ghwa K'yara, kisopayi pasi kuhomela apu.
atha zaitAn taM yirUzAlamaM nItvA mandirasya cUDAyA upari samupavezya jagAda tvaM cedIzvarasya putrastarhi sthAnAdito lamphitvAdhaH
10 Kwandabha jhilembibhu, “Ibetakubhalangisya malaika bha muene bhahidayi kukutunze ni kukul'enda,
pata yato lipirAste, AjJApayiSyati svIyAn dUtAn sa paramezvaraH|
11 na bhibetakujhinula panani mu mabhoko gha bhene ili kwamba usilamasi magono gha jhobhi panani pa maganga.”
rakSituM sarvvamArge tvAM tena tvaccaraNe yathA| na laget prastarAghAtastvAM dhariSyanti te tathA|
12 Yesu ajibili an'jobhili, “Jhinenibhu, “usin'jaribu Bwana K'yara ghwa jhobhi.”
tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parezaM mA parIkSasva|
13 Ibilisi bho amali kun'jaribu Yesu, akabhoka ni kundeka hadi wakati bhongi.
pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvA yayau|
14 Kisha Yesu akerebhwiki Galilaya kwa nghofu sya Roho, ni habari kun'husu muene sya jhemili ni kusambala mu mikoa ghioha ghya jirani.
tadA yIzurAtmaprabhAvAt punargAlIlpradezaM gatastadA tatsukhyAtizcaturdizaM vyAnaze|
15 Afundisi mu masinagogi gha bhene, ni kila mmonga an'sifili.
sa teSAM bhajanagRheSu upadizya sarvvaiH prazaMsito babhUva|
16 Ligono limonga alotili Nazareti, mji ambabho alelibhu ni kukholela. Kama kyajhijhele desturi jha muene ajhingili mu sinagogi ligono lya sabato naajhemili kusoma maandiku.
atha sa svapAlanasthAnaM nAsaratpurametya vizrAmavAre svAcArAd bhajanagehaM pravizya paThitumuttasthau|
17 Akabidhibhu gombo lya nabii Isaya, hivyo, afunguili gombo na alondili sehemu jha jhilembibhu,
tato yizayiyabhaviSyadvAdinaH pustake tasya karadatte sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|
18 Roho ghwa Bwana ajhele panani pa nene, kwandabha anisopili mafuta kuhubiri habari jhinofu kwa maskini. Anilaghisi kutangasya uhuru kwa bhafungwa, ni kubhafuanya bhabhibela bhabhwesiajhi kulola kabhele. kubhabheka huru bhala bhabhigandamisibhwa,
AtmA tu paramezasya madIyopari vidyate| daridreSu susaMvAdaM vaktuM mAM sobhiSiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva ca| bandIkRteSu lokeSu mukte rghoSayituM vacaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|
19 Kubhutangasya mwaka ambabho Bwana ibetakulasya wema bhwa muene.”
parezAnugrahe kAlaM pracArayitumeva ca| sarvvaitatkaraNArthAya mAmeva prahiNoti saH||
20 Kisha akalifunga gombo, akan'kerebhusila ndongosi ghwa sinagogi ni kutama pasi. Mihu gha bhanu bhoha bha bhajhele mu sinagogi ghanda ngili muene.
tataH pustakaM badvvA paricArakasya haste samarpya cAsane samupaviSTaH, tato bhajanagRhe yAvanto lokA Asan te sarvve'nanyadRSTyA taM vilulokire|
21 Akajhanda kulongela nabhu akajobha, “Lelu lijhandiku e'le litimisibhu mu mb'olokoto sya jhomu.”
anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhye siddhAni sa imAM kathAM tebhyaH kathayitumArebhe|
22 Khila mmonga pala ashuhudili kya ajobhili Yesu, na bhingi miongoni mwa bhene bhasyangesibhu ni malobhi gha hekima ghaghajhele ghihomela mu kinywa kya muene. Bhakajha bhijobha, “ojho ndo n'songolo tu ghwa Yusufu, naha lepi?”
tataH sarvve tasmin anvarajyanta, kiJca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putro na?
23 Yesu akabhajobhela, “hakika mwibeta kujobha methali ejhe kwa nene, “Tabibu, ukiponesijhi ghwe muene. Kyokyoha kyatupeliki wibhombha Karperinaumu, kibhombayi hapa kabhele pakijiji kya jhobhi.”
tadA so'vAdId he cikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadeze kuru kathAmetAM yUyamevAvazyaM mAM vadiSyatha|
24 Kabhele ajobhili, “hakika nikabhajobhela muenga, ajhelepi nabii jha ikakubalika mu nchi jha muene.”
punaH sovAdId yuSmAnahaM yathArthaM vadAmi, kopi bhaviSyadvAdI svadeze satkAraM na prApnoti|
25 Lakini nikabhajobhela ukweli muenga kujha kwajhele ni bhajane bhingi Israeli mu kipindi kya Eliya, wakati mbingu jhidendibhu kusijhi ni fula kwa miaka midatu ni nusu, wakati kujhele ni njala mbaha mu nchi jhioha.
aparaJca yathArthaM vacmi, eliyasya jIvanakAle yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin deze mahAdurbhikSam ajaniSTa tadAnIm isrAyelo dezasya madhye bahvyo vidhavA Asan,
26 Lakini Eliya atumibhu lepi kwa jhejhioha mmonga ghwa bhene, lakini kwa mjane mmonga tu jhaatameghe sarepta karibu ni mji bhwa Sidoni.
kintu sIdonpradezIyasAriphatpuranivAsinIm ekAM vidhavAM vinA kasyAzcidapi samIpe eliyaH prerito nAbhUt|
27 Kabhele, kwajhele ni bhakoma bhamehele Israeli katika kipindi kya Elisha nabii, lakini ajhelepi hata mmonga bhabhi jha aponyisibhu isipokujha Naamani munu ghwa Siria.
aparaJca ilIzAyabhaviSyadvAdividyamAnatAkAle isrAyeldeze bahavaH kuSThina Asan kintu surIyadezIyaM nAmAnkuSThinaM vinA kopyanyaH pariSkRto nAbhUt|
28 Bhanu bhoha mu sinagogi bhamemibhu ni gadhabu bho bhaghapheliki agha ghoha.
imAM kathAM zrutvA bhajanagehasthitA lokAH sakrodham utthAya
29 Bhajhemili ni kun'sukumila kwibhala jhe mji nikundongosya hadi kuligema lya kundonda bhwa mji ambabho mji bhwa bhene ghwajengibhu panani pake, ili bhabhwesiajhi kun'tegha pasi.
nagarAttaM bahiSkRtya yasya zikhariNa upari teSAM nagaraM sthApitamAste tasmAnnikSeptuM tasya zikharaM taM ninyuH
30 Lakini ap'etili salama pagati pa bhene kwilotela.
kintu sa teSAM madhyAdapasRtya sthAnAntaraM jagAma|
31 Kisha aselelili Kapernaumu, mu mji ghwa Galilaya. Sabato jhimonga akajha ifundisya bhanu mu lisinagogi.
tataH paraM yIzurgAlIlpradezIyakapharnAhUmnagara upasthAya vizrAmavAre lokAnupadeSTum ArabdhavAn|
32 Bhasiyangesibhu ni mafundisu gha muene, kwandabha afundisi kwa mamlaka.
tadupadezAt sarvve camaccakru ryatastasya kathA gurutarA Asan|
33 Henu ligono elu mu sinagogi, kwajhele ni muene ghe ajhele ni roho chafu jha pepo, na alelili kwa sauti jha panani,
tadAnIM tadbhajanagehasthito'medhyabhUtagrasta eko jana uccaiH kathayAmAsa,
34 “Tujhe ni kiki nabhi, Yesu ghwa Nazareti? Uhidili kutujhangamisya? Nimanyili kujha bhebhe ndo niani! Bhebhe ghwe mtakatifu ghwa K'yara!”
he nAsaratIyayIzo'smAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? kimasmAn vinAzayitumAyAsi? tvamIzvarasya pavitro jana etadahaM jAnAmi|
35 Yesu an'kemili pepo akajobha, “Gudamayi kununu, na umbo kayimunu ojho!” Pepo jhola bho an'sopili munu jhola pasi pagati pa bhene, ambokili munu jhola bila jha kun'sababishila maumivu ghoghoha ghala.
tadA yIzustaM tarjayitvAvadat maunI bhava ito bahirbhava; tataH somedhyabhUtastaM madhyasthAne pAtayitvA kiJcidapyahiMsitvA tasmAd bahirgatavAn|
36 Bhanu bhoha bha syangele, na bhajhendelili kulongelela lijambo elu kila mmonga ni njinu. Bhakajobha, “Ndo malobhi gha aina jheleku agha?” Akabhaamuru roho kwa mamlaka ni nghofu na bhibhoka.”
tataH sarvve lokAzcamatkRtya parasparaM vaktumArebhire koyaM camatkAraH| eSa prabhAveNa parAkrameNa cAmedhyabhUtAn AjJApayati tenaiva te bahirgacchanti|
37 Efyo, habari juu jha Yesu syajhenili khila sehemu mu maeneo ghaghisyonghoka mkoa oghu.
anantaraM caturdiksthadezAn tasya sukhyAtirvyApnot|
38 Kisha Yesu akabhoka mu mji obhu ni kujhingila mu nyumba jha Simoni. Henu, n'kwibhi ghwa Simoni akajha ilwala homa jhikali, na bhakan'sihi kwa niaba jha muene.
tadanantaraM sa bhajanagehAd bahirAgatya zimono nivezanaM praviveza tadA tasya zvazrUrjvareNAtyantaM pIDitAsIt ziSyAstadarthaM tasmin vinayaM cakruH|
39 Efyo, Yesu akan'hegelela, akajhikemela home jhela ni kupona. Ghafla akajhema ni kujhanda kubhatumikila.
tataH sa tasyAH samIpe sthitvA jvaraM tarjayAmAsa tenaiva tAM jvaro'tyAkSIt tataH sA tatkSaNam utthAya tAn siSeve|
40 Lijobha bho lijhibhela, bhanu bhake ndetela Yesu khila n'tamu ni kubhaponesya bhohba.
atha sUryyAstakAle sveSAM ye ye janA nAnArogaiH pIDitA Asan lokAstAn yIzoH samIpam AninyuH, tadA sa ekaikasya gAtre karamarpayitvA tAnarogAn cakAra|
41 Mapepo kabhele ghabhapitili bhamehele ghakajhe ghilela kwa sauti ni kujobha, “bhebhe ndo mwana ghwa K'yara!” Yesu abhakemili mapepo ni kubharuhusu bhalongelayi, kwandabha bhamanyili kwamba muene ajhele ndo Kristu.
tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|
42 Bho kubhebhele, alotili lieneo lya libeli kujha ni bhanu. Makutano gha bhanu bhajhele bhakandonda na bhakahida mu lieneo lya ajhele. Bhakajaribu kun'besya asiloti patali ni bhene.
aparaJca prabhAte sati sa vijanasthAnaM pratasthe pazcAt janAstamanvicchantastannikaTaM gatvA sthAnAntaragamanArthaM tamanvarundhan|
43 Lakini akabhajobhela, “Lazima kabhele nihubiriajhi habari sinofu sya ufalme bhwa K'yara mu miji ghenge, ghimehele kwandabha ejhe ndo sababu nalaghisibhu apa.”
kintu sa tAn jagAda, IzvarIyarAjyasya susaMvAdaM pracArayitum anyAni purANyapi mayA yAtavyAni yatastadarthameva preritohaM|
44 Kisha ajhendelili kuhubiri mumasinagogi mu uyahudi jhioha.
atha gAlIlo bhajanageheSu sa upadideza|

< Luka 4 >