< Luka 18 >

1 Kisha akabhajobhela mfano bhwa namna kyabhilondeka kus'oka daima, not bhasikati tamaa.
अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।
2 akajobha, 'Kwajhele ni hakimu mu mji fulani, ambajhe an'tileghe lepi K'yara na abhaheshimuili lepi bhanu.
कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।
3 Kwajhele ni mjane mu jiji e'lu, ni muene andotili mara jhimehele, akajobha, 'Nitangatilayi kukabha haki dhidi jha mpinzani ghwangu.'
अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास।
4 Kwa muda mrefu ajhelepi tayari kun'saidila, lakini baada jha muda akajobha mu muoyo bhwa muene, `Ingawa nene niken'tila lepi K'yara au kuheshimu munu,
ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
5 Lakini kwa vile ojho mjane akanisumbula nibeta kun'tangatila kukabha haki jha muene, ili asihidi kunitondesya kwa kunihidila mara kwa mara.”
तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति।
6 Kisha Bwana akajobha, 'Pe'lekesiajhi kya ajobhili hakimu ojhu dhalimu.
पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।
7 Je K'yara kabhele ibeta lepi kuleta haki kwa bhateule bha muene ambabho bhakandelele kiru ni musi? Je, muene ibeta lepi kujha mvumilivu kwa bhene?
ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
8 Nikabhajobhela kujha ibeta haki kwa bhene manyata. Lakini mwana ghwa Adamu pa ibeta kuhida, je, ibetakukolela imani paduniani?'
युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
9 Ndipo akabhajobhela mfano obho kwa baadhi jhe bhanu ambabho bhikibhona bhene kujha bhenye haki ni kubhadharau bhanu bhangi.
ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।
10 'Bhanu bhabhele bhakwelili kulota ku hekalu kusali: Jhongi Mfarisayo ni jhongi mtoza ushuru.
एकः फिरूश्यपरः करसञ्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।
11 Farisayo akajhema akasoka mambo agha juu jha muene K'yara nikubhombesya kwandabha nene sio kama bhanu bhamana ambabho bhanyang'anyi, bhanu bhabhabelikujha bhaadilifu bhazinzi, au kama ojho mtoza ushuru.
ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
12 Nifunga mara sibhele khila wiki. Nipisya zaka mu mapato ghoha ghanikabha.
सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
13 Lakini jhola mtoza ushuru, ajhemili patali, abhwesilepi hata kujhinula mihu gha muene kumbinguni, akatobha kifua kya muene akajobha, 'k'yara nirehemu nene mwenye dhambi.
किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
14 Nikabhajobhela, munu ojho abhujhili kunyumba khoni abhalangibhu haki kuliko jhongi jhola, kwandabha kila jhe ikikwesya ibeta kuselesibhwa, lakini khila munu jheikaji nyenyekela ibetakujhinulibhwa.”
युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
15 Bhanu bhandetili bhana bhabhi bhadebe, ili abhwesiajhi kubhagusa, lakini bhanafunzi bha muene bho bhaghabhuene aghu bhabhabesili.
अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
16 Lakini Yesu akabhakuta kwa muene akajobha, 'bhalekayi bhana bhadebe bhahidayi kwa nene, wala musibhabesi. Maana ufalme bhwa K'yara ndo ghwa bhanu kama abhu.
किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
17 Aminiayi, nikabhajobhela, munu jhejhioha jhaabelili kuupokela ufalme bhwa K'yara kama muana ni dhahiri ibeta lepi kujhingila.'
अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
18 Mtawala mmonga akan'kota, akajobha, 'mwalimu n'nofu, niketabhuli ili niurithiajhi uzima bhwa milele?' (aiōnios g166)
अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं? (aiōnios g166)
19 Yesu akan'jobhela, 'Kwandajhakiki ukanikuta mwema? Ajhelepi munu jha ajhe n'nofu, muene.
यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
20 Usimanyili amri- usizini, usikomi, usiheji, usishuhudili udesi, bhaheshimuajhi dadiwaku ni nyinuaku.
परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
21 Mtawala jhola akajobha, 'Mambo agha ghoha nighakamuili kuhomela ne n'songolo.'
तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
22 Yesu bho aghapeliki aghu akan'jobhela, “Up'hong'okibhu lijambo limonga. Lazima uhemelesiajhi fyoha fya ujhenafu na ubhagabhilayi maskini, nabhi wibetakujha ni hazina kumbinguni -kisha hidayi unikesiajhi.'
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
23 Lakini tajiri bho ap'eliki aghu, ahuzuniki sana, kwandabha ajhele tajiri sana.
किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
24 Kisha Yesu, akambona kyaahuzuniki nesu akajobha, 'Jinsi gani kyajhibetakujha panonono kwa tajiri kujhingila mu ufalme bhwa K'yara!
तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
25 Mana ni rahisi muni kwa ngamia kup'eta mu lilende lya sindanu, kuliko tajiri kujhingila mu ufalme bhwa K'yara.'
ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
26 Bhala bhabhap'eliki aghu, bhakajobha, 'Niani basi, jhaibeta kuokolibhwa?'
श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
27 Yesu ajibili, 'Mambo ghaghabelili kubhwesekana kwa mwanadamu kwa K'yara ghibhwesekana.”
स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
28 Petro akajobha, 'Naam, tete tukilekili khila khenu na tukukesisi bhebhe.'
तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम।
29 Kisha Yesu akabhajobhela, Muaminiajhi nikabhajobhela kujha ajhelepi munu jha alekhili nyumba au n'dala, au ndongo, au bhazazi au bhana, kwandabha jha ufalme bhwa K'yara,
ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा
30 ambajhe jhaibeta lepi kupokela ghamehele zaidi mu ulimwengu obho, ni mu ulimwengu bhwawihida uzima bhwa milele.' (aiōn g165, aiōnios g166)
इह काले ततोऽधिकं परकाले ऽनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति। (aiōn g165, aiōnios g166)
31 Baada jha kubhabhonganiya bhala kumi ni bhabhele akabhajobhela, 'Langayi, twikwela kulota Yerusalemu, ni mambo ghoha ambagho ghalembibhu ni manabii kuhusu Mwana ghwa Adamu ghibeta kukamilisibhwa.
अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
32 Kwa mana ibeta kupokelibhwa mu mabhoko gha bhanu bha mataifa ni kubhombibhwa dhihaka ni jeuri ni kufunyibhwa mata.
वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
33 Baada jhe kun'tobha fiboko bhibeta kun'koma ni ligono lya tatu ibeta kufufuka.'
किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति।
34 Bhajhelibhu lepi mambo agha, ni lilobhi ele lyafighibhu kwa bhene, nabhajhelibhu lepi mambo ghaghajobhibhu.
एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।
35 Ikajha Yesu bho akaribili Yeriko, munu mmonga kipofu ajhele atamili kando jha barabara isoka msaada,
अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्
36 bho ap'eliki umati bhwa bhanu bhip'eta akotili kitokela kiki.
स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्।
37 Bhakan'jobhela Yesu ghwa Nazareti ip'eta.
नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
38 Hivyo kipofu jhola akalela kwa sauti, akajobha, 'Yesu, mwana ghwa Daudi, unirehemu.'
हे दायूदः सन्तान यीशो मां दयस्व।
39 Bhala bhabhagendeghe bhakanjwangila kipofu ojhu, bhakan'jobhela agudamayi. Lakini muene ajhendelili kulela kwa sauti, Mwana ghwa Daudi unirehemu.
ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
40 Yesu akajhema akaamuru munu jhola aletibhwayi kwa muene. Kisha jhola kipofu bho an'karibili, Yesu akan'kota,
तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
41 'Wilonda nikuketalayi kiki?' Akajobha, 'Bwana, nilonda kulola.'
ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै।
42 Yesu akan'jobhela, 'Ubhwesiajhi kulola. Imani jha jhobhi ikuponyisi.'
तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
43 Mara jhejhuejhu akabhwesya kulola, akan'kesya Yesu ni kun'tukusya k'yara. Bhobhalibhwene e'le bhanu bhoha bhan'sifiri K'yara.
ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

< Luka 18 >