< Yohana 4 >

1 Basi Yesu bho amanyili kujha Mafarisayo bhap'eliki kujha Yesu ajhele ni bhafuasi ni kubhabatisya zaidi jha Yohana,
यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,
2 (ingabhwa Yesu muene abatisighe lepi bali bhanafunzi bha muene),
फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य
3 abhoki Yudea ni kulota Galilaya.
यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।
4 Hivyo jhajhele muhimu kup'etela Samaria.
ततः शोमिरोणप्रदेशस्य मद्येन तेन गन्तव्ये सति
5 Ni kufika ku mji ghwa Samaria, ghwaghwikutibhwa Sikari, karibu ni lieneo ambalyo Yakobo ampelili mwanamunu Yusufu.
याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।
6 Ni kisima kya Yakobo kyajhele apu. Yesu ajhele atondili kwa ndabha jha safuari ni kutama karibu ni kisima. Ghwajhele muda ghwa pamusi.
तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।
7 N'dala n'samaria ahidili kunegha masi, ni Yesu akan'jobhela, “Nipelayi masi ninyuayi.”
एतर्हि काचित् शोमिरोणीया योषित् तोयोत्तोलनार्थम् तत्रागमत्
8 Kwa ndabha bhanafunzi bha muene bhalotili kumjini kuh'emela kya kulya.
तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्।
9 N'dala y'ola akan'jobhela, “Jhijhabhuli bhebhe Myahudi, kunisoma nene masi n'dala N'samaria, khenu kya kunywa?” Kwandabha Bhayahudi bhichangamana lepi ni Bhasamaria.
यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?
10 Yesu akan'jibu, “Kama ngaumanyi karama jha K'yara, ni jhola jhaikujobhela 'Nipelayi masi,' ngaun'somili, na ngaakupelili masi gha uzima.”
ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।
11 N'dala akajibu, “Bwana ujhelepi ni lidoo lya kuneghela, ni kisima kitali. Ghwibeta kughakabha ndaku masi gha uzima?
तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?
12 Je bhebhe ndo mbaha, kuliko dadi jhitu Yakobo, ambajhe atupelili kisima ekhe ni muene ni bhanamunu pamonga ni mifugo ghya muene kunywa masi gha kisima ekhe?”
योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?
13 Yesu akajibu, “Jhejhioha jha ibetakunywa masi agha ibetakukabha kiu kabhele,
ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति,
14 lakini muene jha nibetakumpela nene masi anyuayi ibetalepi kukabha kiu kabhele. Badala yiake masi gha nibetakumpela ghibetakujha chemichemi jhajhibubujika hata milele.” (aiōn g165, aiōnios g166)
किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति। (aiōn g165, aiōnios g166)
15 N'dala jhola akan'jobhela, “Bwana, nikaghas'oma masi aghu ili nisikabhi kiu kabhele, na nisihangaiki kuhida apa kunenga masi.”
तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही।
16 Yesu akan'jobhela, “Lotayi kan'kutayi n'gosibhu, kisha kerebhutayi.”
ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।
17 N'dala akan'jobhela, “Nijhelepi ni n'gosi.” Yesu akajibu, “Ujobhili kinofu, 'Nijhelepi n'gosi;'
सा वामावदत् मम पतिर्नास्ति। यीशुरवदत् मम पतिर्नास्तीति वाक्यं भद्रमवोचः।
18 kwa maana ujhele ni bhagosi bhahanu, ni mmonga ambajhe ujhe naku henu n'gosibhu lepi. Kwa e'le ujobhi bhukweli!”
यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः।
19 N'dala akan'jobhela, “Bwana nibhona kujha bhebhe ndo nabii.
तदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया।
20 Bha dadijhitu bhaabuduili pa kid'onda ekhe. Lakini muenga mwijobha kujha Yerusalemu ndiyo sehemu ambajho bhanu bhilondeka kuabudu.”
अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते।
21 Yesu akan'jibu, “N'dala, niaminiayi, wakati wihida ambapo mwibetalepi kumwabudu dadi pa kid'onda ekhe au Yerusalemu.
यीशुरवोचत् हे योषित् मम वाक्ये विश्वसिहि यदा यूयं केवलशैलेऽस्मिन् वा यिरूशालम् नगरे पितुर्भजनं न करिष्यध्वे काल एतादृश आयाति।
22 Muenga bhanu mwiabudu khila kyamukimanyi lepi, lakini tete twiabudu kyatukimanyili, kwa ndabha bhwokovu bhwihoma kwa bhayahudi.”
यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।
23 Hata ivyo, wakati ihida, na henu ujhele apa, wakati bhabhiabudu kweli bhibeta kumwabudu Dadi mu roho ni kweli, kwa ndabha Dadi akabhalonda bhanu bha namna ejhu kujha bhanu bha muene bhabhikamwabudu.
किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते; यत एतादृशो भत्कान् पिता चेष्टते।
24 K'yara ndo roho, ni bhala bhobhakamwabudu bhilondeka kumwabudu kwa roho ni kweli.”
ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।
25 N'dala akan'jobhela, “Nimanyili kujha Masihi ihida, (jhaikutibhwa Kristu). Ojhu pa ibetakuhida ibetakutujobhela ghoha.”
तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।
26 Yesu akan'jobhela, “Nene jhaghwijobha nani ndo nene.”
ततो यीशुरवदत् त्वया सार्द्धं कथनं करोमि योऽहम् अहमेव स पुरुषः।
27 Wakati bhobhuobhu bhanafunzi bha muene bhakakerebhuka. Ni bhene bhakasyangala kwa ndabha jhakiki alongeleghe ni n'dala, lakini ajhelepi jhaathubutu ili kun'kota, “Ghwilonda kiki?” au “Kwa ndabha jhakiki ghwilonda nakhu?”
एतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्।
28 Naha n'dala akabhuleka pala kibhegha kya masi ni kulota kumjini ni kubhajobhela bhanu,
ततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद्
29 “Muhidayi mundangayi munu jha anijobhili mambo gha nene ghoha ghanighabhombili, je jhibhwesekana kujha ndo Kristu?”
अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति?
30 Bhakabhoka ku mjini bhakahida kwa muene.
ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्।
31 Wakati ghwa pamusi bhanafunzi bha muene bhakan'sihi bhakajobha, “Rabi lyajhi kyakulya.”
एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।
32 lakini muene abhajobhili, “Nene ni jhele ni kyakulya kya mukimanyilepi muenga.”
ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते।
33 Bhanafunzi bhakajobhesana, ajhelepi munu jha andetili khenu kyokyoha kulya, “Je bhalatili?”
तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
34 Yesu akabhajobhela, “Kyakulya kya nene ndo kubhomba mapenzi gha muene jha anitumili ni kutimisya mbombo jha muene.
यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।
35 Je, mwijobhalepi, 'Jhakhona miesi mihanu ni mavuno ghibetakujha tayari?' Nikabhajobhela mulangayi mig'onda kyaghijha tayari kwa mavuno!
मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।
36 Muene jhaivuna ipokela mishahara ni kukusanya matunda kwa ndabha jha bhusima bhwa milele, ili kwamba muene jha ipanda ni jha ivuna bhahobhelelayi pamonga. (aiōnios g166)
यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः। (aiōnios g166)
37 Kwa kujha msemo obho ni wa bhukweli, 'Mmonga ipanda ni jhongi ivuna.'
इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।
38 Nikabhatumili kuvuna ambakyo mkakihangaikili lepi, bhangi bhabhombili mbombo ni muenga mujhingili mu furaha jha kazi jha bhene.”
यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।
39 Bhasamaria bhingi mu mji bhola bha mwamini kwa ndabha jha taarifa jha n'dala jhola jhaashuhudili, “Jhaanijobhili mambo ghoha ghanighabhombili.”
यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
40 Hivyo bhasamaria bho bhahidili bhan'sokili atamayi naku na atamili kwa bhene kwa magono mabhele.
तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
41 Ni bhingi zaidi bhakajhanda kumwamini kwa ndabha jha lilobhi lya muene.
ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य
42 bhakan'jobhela muene n'dala, “Tunaamini sio tu kwa maneno yak0o, kwa ndabha twebhene tup'eliki, ni henu tumanyili kujha hakika muene ndo mwokozi ghwa bhulimwengu.”
तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।
43 Baada jha magono aghu mabhele, akabhoka ni kulota Galilaya.
स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत्
44 Kwandabha muene atangasili kujha nabii ajhelepi ni heshima mu hali jha muene.
तथापि दिवसद्वयात् परं स तस्मात् स्थानाद् गालीलं गतवान्।
45 Bho ahidili kuh'oma Galilaya, Bhagalilaya bhakan'karibisya. Bhabhuene mambo ghoha gha aghabhombili Yerusalemu ku sikukuu, kwa ndabha ni bhene pia bhahuzulili ku sikukuu.
अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।
46 Ahidili kabhele Kana jha Galilaya okhu aghabadilisi masi kujha divai. Pajhele ni ofisa ambajhe mwana munu ajhele n'tamu okhu Kapernaumu.
ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।
47 Bho ap'eliki Yesu ah'omili Yudea ni kulota Galilaya, akalota kwa Yesu ni kun'sihi aselelayi amponesi mwanamunu, ambajhe ajhele karibu kufwa.
स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।
48 Ndipo Yesu akan'jobhela, “Muenga mukabelayi kubhona ishara ni maajabu mwibhwesya lepi kuamini.
तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।
49 Nndongosi akajobha, “Bwana selelayi pasi kabla mwanabhangu kufwa.”
ततः स सभासदवदत् हे महेच्छ मम पुत्रे न मृते भवानागच्छतु।
50 Yesu akan'jobhela, “Lotayi mwanabhu mzima.” Munu jhola akaamini lilobhi lyaalijobhili Yesu ni kwilotela.
यीशुस्तमवदद् गच्छ तव पुत्रोऽजीवीत् तदा यीशुनोक्तवाक्ये स विश्वस्य गतवान्।
51 Bho iselela, bhatumishi bha muene bhakampokelela ni kun'jobhela mwanamunu ajhe n'sima.
गमनकाले मार्गमध्ये दासास्तं साक्षात्प्राप्यावदन् भवतः पुत्रोऽजीवीत्।
52 Hivyo akabhakhota ndo mda bholoki ghwa kabhili nafuu. Bhakajibu, “Golo muda ghwa saa saba homa jhagudeme.”
ततः कं कालमारभ्य रोगप्रतीकारारम्भो जाता इति पृष्टे तैरुक्तं ह्यः सार्द्धदण्डद्वयाधिकद्वितीययामे तस्य ज्वरत्यागोऽभवत्।
53 Ndipo dadimunu akamanya kujha ndo muda bholabhola Yesu pa ajobhili, “Mwana ghwa jhobhi ndo n'sima.” Hivyo muene ni familia jha muene bhakaamini.
तदा यीशुस्तस्मिन् क्षणे प्रोक्तवान् तव पुत्रोऽजीवीत् पिता तद्बुद्ध्वा सपरिवारो व्यश्वसीत्।
54 Ejhe jhajhele ndo ishara jha bhubhele jhaajhibhombili Yesu bhoahomili Yudea kul'ota Galilaya.
यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्।

< Yohana 4 >