< Yohana 15 >

1 Nene na mzabibu ghwa bhukweli, ni dadi jhangu ndo n'kulima ghwa mizabibu.
ahaṁ satyadrākṣālatāsvarūpō mama pitā tūdyānaparicārakasvarūpañca|
2 Kila litafi mugati mwa nene ambalyo lihogola lepi litunda libhosibhwa ili libhwesiyi kuhogola zaidi.
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|
3 Muenga tayari mujhele mwebhanofu kwandabha jha bhujumbe ambabho ni bhajobhili.
idānīṁ mayōktōpadēśēna yūyaṁ pariṣkr̥tāḥ|
4 Mtamayi mgati mwa nene ni nene mwa muenga. Kama litafi kyalibhwesyalepi kuhogola lyene palibelikujha mu mzabibu, kadhalika namu, mkabelayi kutama mwanene.
ataḥ kāraṇāt mayi tiṣṭhata tēnāhamapi yuṣmāsu tiṣṭhāmi, yatō hētō rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknōti tathā yūyamapi mayyatiṣṭhantaḥ phalavantō bhavituṁ na śaknutha|
5 Nene na mzabibu; muenga matafi. Jhaibetakudumu mugati mwa nene nani nibetakujha mwa muene, munu ojho ihogola matunda mini, kwa kujha pasipo nene wibhwesyalepi kubhomba khenu kyokyoha khela.
ahaṁ drākṣālatāsvarūpō yūyañca śākhāsvarūpōḥ; yō janō mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 Ikajhiajhi munu jhejhioha ibetalepi kusalila mugati mwa nene ibetakutaghibhwa kama litafi ni kujhoma; bhanu bhibhonganya matafi ni kutagha mu muoto, ni kuteketela.
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|
7 Ikajhiayi mwibetakudumu mugati mwa nene, ni kama malobhi ghangu ghatamisyi mwa muenga, mus'okayi lyolyoha lya mwilonda namu mwibetakubhombibhwa.
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhvē yuṣmākaṁ tadēva saphalaṁ bhaviṣyati|
8 Katika e'le Dadi jhangu atukusibhu, kwamba mwihogola matunda mingi ni kwamba bhanafunzi bhanene.
yadi yūyaṁ pracūraphalavantō bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyatē tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhvē|
9 Kama dadijhangu kya aniganili nene, nani pia nibhaganili muenga; mudumumuayi mu lipendo lyangu.
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān atō hētō ryūyaṁ nirantaraṁ mama prēmapātrāṇi bhūtvā tiṣṭhata|
10 Ikajhiajhi mwibeta kusikamula amri sya nene, mwibeta kutamisya mu lipendo lya muene.
ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha|
11 Nijobhili mambo agha kwa muenga ili furaha jha nene jhijhelayi mugati mwa muenga ili kwamba furaha jha muenga jhibhombekayi kujha timilifu.
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyatē tadarthaṁ yuṣmabhyam ētāḥ kathā atrakatham|
12 Ejhe ndo amri jha nene, kwamba mgananayi jhomu kwa jhomu kama kyanibhaganili nene.
ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparaṁ tathā prīyadhvam ēṣā mamājñā|
13 Ajhelepi munu jha ajhe ni bhupendo mbaha kuliko obho, kujha aghapisiayi maisha gha muene kwandabha jha bhalongomunu.
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prēma tasmān mahāprēma kasyāpi nāsti|
14 Muenga bhalongobhangu kama mwibetakubhomba ghala ghanibhalaghisi.
ahaṁ yadyad ādiśāmi tattadēva yadi yūyam ācarata tarhi yūyamēva mama mitrāṇi|
15 Nikabhakuta lepi bhatumwa, kwa kujha n'tumwa amanyilepi khela kyaibhomba bwana ghwa muene. Nibhakutili muenga marafiki, kwa ndabha nibhajobhili muenga mambo ghoha ambagho ni ghap'eliki kuhomela kwa Dadi.
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karōti dāsastad na jānāti; kintu pituḥ samīpē yadyad aśr̥ṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi prōktavān|
16 Mwanichuguili lepi nene, bali nene nabhachaguili muenga ni kubhabheka mlotayi kuhogola matunda ni litunda lya muega libhwesyayi kutama. E'le lijhele naha ili kyamwis'oka kwa Dadi kwa lihina lya nene, ibetakubhapela.
yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|
17 Mambo agha nikabhalaghisya, kujha mgananayi khila munu ni njhinu.
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 Kamam ulimwengu ghwibetakubhadadila, mmanyayi kujha bhwanidadila nene kabla jha kubhadadila muenga.
jagatō lōkai ryuṣmāsu r̥tīyitēṣu tē pūrvvaṁ māmēvārttīyanta iti yūyaṁ jānītha|
19 Kama ngamujhele bha ulimwengu, ulimwengu gha ubhaganili kama ghwa bhene; Lakini kwa ndabha bhaulimwengu lepi na kwa ndabha nabhachaguili kuh'omela ku ulimwengu, kwandabha ejhe ulimwengu ukabhachukila.
yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē|
20 Mkhombokayi lilobhi lya nabhajobhili, 'N'tumwa mbaha lepi kuliko bwana ghwa muene.' Ikajhelayi bhanitesisi nene, bhibetakubhatesya ni muenga pia; kama bhakamuili lilobhi lya nene, ngabhalikamuili lya jhomu pia.
dāsaḥ prabhō rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; tē yadi māmēvātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gr̥hlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 Bhibetakubhabhombela mbombo agha ghoha kwandabha jha lihina lya nene, kwa ndabha bhammanyilepi jhola jhaanilaghisi.
kintu tē mama nāmakāraṇād yuṣmān prati tādr̥śaṁ vyavahariṣyanti yatō yō māṁ prēritavān taṁ tē na jānanti|
22 Kama nganihidilepi ni kubhajobhela, ngabhajhelepi bhabhomba dhambi; lakini henu bhajhelepi ni udhuru kwa dhambi sya bhene.
tēṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tēṣāṁ pāpamācchādayitum upāyō nāsti|
23 Jhaakanida dila nene akan'dadila ni Dadi pia.
yō janō mām r̥tīyatē sa mama pitaramapi r̥tīyatē|
24 Ikajhiajhi nibhombilepi mbombo miongoni mwa bhene ambayo ajhelepi hata mmonga jha ajhibhombili, ngabhajhele bhaduli dhambi; lakini henu bhabhombili ghoha mabhele bhabhuene na bhanidadili nene ni Dadi jhangu.
yādr̥śāni karmmāṇi kēnāpi kadāpi nākriyanta tādr̥śāni karmmāṇi yadi tēṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tē dr̥ṣṭvāpi māṁ mama pitarañcārttīyanta|
25 E'le lihomlea ili lilobhi litimilayi ambalyo lilembibhu mu sheria sya bhene: 'Bhakanidadila nene bila sababu.'
tasmāt tē'kāraṇaṁ mām r̥tīyantē yadētad vacanaṁ tēṣāṁ śāstrē likhitamāstē tat saphalam abhavat|
26 Wakati mfariji ahidili, ambajhe nikandaghisya kwa muenga kuhomela kwa Dadi, ojho ndo, Roho ghwa kweli, ambajhe ihomela kwa Dadi, ibetakunishuhudila.
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpē prēṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 Namu pia mwibetakunishuhudila kwa ndabha nijhele pamonga nani kuhomela kubhwandelu.
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|

< Yohana 15 >