< Yakobo 4 >
1 Ngondo ni migogoro miongoni mwa muenga fihomela ndaku? Fijhinuka lepi kuhoma mu tamaa sya muenga sibhibhi sya sileta ngondo mugati mwa bhashirika bha jhomu?
युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?
2 Mwinoghela khela kya mubelili kujha naku. Mwikoma na mwijumbisya khela kyamwibhwe syalepi kujha nakhu. Mwikomana ni kujhwangana na mwakona mwikabhalepi kwandabha jha kutokun's'oka K'yara.
यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
3 Mwis'oka na mwijhambelelalepi kwa ndabha mwis'oka, kwa ndabha jha mambo mabhibhi, ili kwamba mubhwesiajhi kufitumila kwa tamaa sya muenga sibhibhi.
यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।
4 Muenga bhazinzi mumanyililepi kujha urafiki ni ulimwengu ndo bhuadui dhidi jha K'yara? Henu jhejhioha jhaiamula kujha rafiki ghwa ulimwengu ikwibheka muene adui ghwa K'yara.
हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।
5 Au mwifikilila majhandiku ghajhelepi ni maana paghijobha kujha Roho jhaabhekhili mugati mwa tete ajhe ni bhuifu nesu kwandabha jha tete?
यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?
6 Lakini K'yara ihomesya neema nesu, ndo maana majhandiku ghijobha,”K'yara akampinga jha ajhe ni kiburi, lakini akampela neema mnyenyekevu.”
तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
7 Efyo, mukihomessiajhi kwa K'yara. Mumpengajhi ibilisi ni muene ibetakujumba kuhoma kwa muenga.
अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।
8 Muhengelekayi palubhafu ni K'yara ni muene ibetakuhengelela palubhafu lwa muenga, musambajhi mabhoko gha muenga, muengajha mujhele ni dhambi, na mutakasiajhi mioyo ghya muenga, muenga jha mujhe ni nia sibhele.
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
9 Mukilombosiajhi, muombolesiajhi ni kulela! Musanusiajhi luhekhu lwa muenga kujha huzuni ni furaha jha muenga kujha maombolesu.
यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।
10 Mukitengolelayi mwebhene palongolo pa K'yara Bwana, na ibetakubhajhinula panani.
प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
11 Musijobhani kinyume muenga jhomu kwa jhomu, mwebhalukholo. Munu jhaijobha kinyume ni ndongo munu, au kun'hukumula ndongomunu ikheta kinyume ni sheria ni kujhukumu sheria jha K'yara. Mukajhihukumulayi sheria, mukajhijiula sheria, bali mkajhihukumu.
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
12 Mmonga tu ambajhe jha ihomesya sheria na hakimu, K'yara muene jha ajhe ni bhuweso bhwa kuokola ni kujhangamisya. Bhabhe ghwe niani jha ukan'hukumu jirani ghwa jhobhi?
अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
13 Mup'elekesiajhi muenga jha mwijobha, “Lelu au kilabhu twibetakulota mu mji obhu, ni kutama miaka okhu, ni kubhomba biashara ni kutengenesya faida.”
अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।
14 Niani jha amanyili kiki kyakybeta kuhomela kilabhu, ni maisha gha muene ndo kiki nesu? kwa kujha mwiwaningana kama liluka lya lihomela kwa muda bhudebe ni kisha kujhagha.
श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
15 Badala jhiake ngamujobhili, “Kama ndo mapenzi gha Bwana, twibetakuishi ni tubeta kukhela ekhe au khela.”
तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
16 Lakini henu mwikifuna panani pa mipango ghenu. Majivuno ghoha aghu ndo bhuovu.
किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।
17 Henu, kwa muene jha amanyili kukheta manofu lakini ikheta lepi kwa muene ojhu ndo dhambi.
अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।