< Waebrania 9 >

1 Henu hata agano lya kubhwandelu lyalijhele ni sehemu jha ibada pa duniani apa ni taratibu sya ibada.
स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।
2 Kwani mulihema kwajhele ni kichumba kyakaandalibhu, kuchumba kya kwibhala, pakutibhu mahali patakatifu. Mu lieneo l'ela pajheke ni kinara kya taa, meza ni mikate ghya wonyesho.
यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।
3 Ni kumbele jha pazia lya bhubhele kwajhele ni kichumba kh'enge, pakutibhu mahali patakatifu nesu.
तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्,
4 Mwajhele ni madhabahu gha dhahabu kwa kufukizila uvumba. Kabhele mwajhele ni lisanduku lya agano, ambalyo lajhele lijhengibhu kwa dhahabu sitopo. Mugati mwajhele ni bakuli lya dhahabu lyalijhe ni manna, ndonga jha Haruni jhajhameli mat'ondo ni s'ela mbao sya maganga gha agano.
तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ,
5 Panani pa lisanduku lya agano maumbo jha maserafi gha utukufu kug'upika mababatilu gha bhene palongolo pa kiti kya upatanisu, ambakyo kwa henu twibhwesya lepi kujhelesya kwa kina.
तदुपरि च करुणासने छायाकारिणौ तेजोमयौ किरूबावास्ताम्, एतेषां विशेषवृत्तान्तकथनाय नायं समयः।
6 Baada jha fenu efe kujha fimaliku andalibhwa, Makuhani kawaida bhijhingila kichumba kya kwibhala kya lihema kuhomesya huduma sya bhene.
एतेष्वीदृक् निर्म्मितेषु याजका ईश्वरसेवाम् अनुतिष्ठनतो दूष्यस्य प्रथमकोष्ठं नित्यं प्रविशन्ति।
7 Lakini kuhani mbaha ijhingila khela kichumba kya bhubhele muene mara jhimonga khila mwaka, ni bila kuleka kupisya dhabihu kwa ndabha jha muene binafsi, ni kwa dhambi sya bhanu bhabhasibhombili bila kusudila.
किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।
8 Roho Mtakatifu ishuhudila kujha, njela jha mahali patakatifu nesu jhakona kufunulibhwa kwa fela lihema lela lya kubhwandelu lyakona lijhema.
इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति।
9 E'le ndo kielelesu kya muda obhu kwa henu. Fyoha zawadi ni dhabhihu ambafyo fihomesibhwa henu fibhuesya lepi kukamilisya dhamiri jhaiabudu.
तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः
10 Fyakula ni finywaji fiene fiunganisibhu kwa namna jha taratibu sya ibada jhakwisuka. Fyoha efe fyajhele taratibu sya mb'el'e fyaandalibhu hadi ihidajhi amri mpya jhajhibetakubhekibhwa mahali pa muene.
केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।
11 Kristu ahidili kama kuhani mbaha ghwa mambo manifu ambagho ghahidili. kup'etela ubhaha ni ukamilifu bhwa lihema libhaha ambajho jhabhombili lepi ni mabhoko gha bhanu, ambabho bhaulimwengu lepi obhu bhwabhubhombibhu.
अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा
12 lepi sio kwa damu jha mene ni litoli, bali kwa damu jha muene kujha Kristu ajhingili mahali patakatifu nesu mara jhimonga kwa khila mmonga ni kutuhakikishila ukombozi bhwa tete bhwa milele. (aiōnios g166)
छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्। (aiōnios g166)
13 Kama kwa damu jha mene ni makambaku gha ng'ombi ni kunyunyisibhwa kwa malienge ghya lilobhi kati jha abhu bhabhabeli kujha kinofu bhatengibhu kwa K'yara ni kubhomba mibhele ghya bhene minofu,
वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते,
14 Je nesu lepi damu jha Kristu ambajhe kup'etela Roho ghwa milele akwihomisi muene bila mawaa kwa K'yara, kusudi dhamiri sya tete kuhoma matendo mafu kun'tumikila K'yara jhaajhe muomi? (aiōnios g166)
तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते? (aiōnios g166)
15 Kwa ndabha ejhu, Kristu ndo mjumbe ghwa agano jipya. Ejhe ndo sababu ambajho mauti jhibhalekili huru bhoha bhabhajhele bha agano lya kubhwandelu kuhoma mu hatia sya dhambi sya bhene, ili kwamba bhoha bhabhakutibhu ni K'yara bhabhwesiajhi kujhamb'el'ela ahadi jha urithi bhwa bhene bhwa milele. (aiōnios g166)
स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्। (aiōnios g166)
16 Kama lijhele agano lyalisindamala, ndo lazima kuthibitishibhwa kwa kifo kya munu jhola jhaalibhombili.
यत्र नियमो भवति तत्र नियमसाधकस्य बले र्मृत्युना भवितव्यं।
17 Kwani agano libetakujha ni nghofu mahali kwihomela mauti kwa ndabha jhijhelepi nghofu wakati n'kolo kulibhomba akonaiishi.
यतो हतेन बलिना नियमः स्थिरीभवति किन्तु नियमसाधको बलि र्यावत् जीवति तावत् नियमो निरर्थकस्तिष्ठति।
18 Hivyo sio lela liagano lya kwanza lyabhakibhu bila damu.
तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः।
19 Bho Musa ahomisi khila lilaghisu lya sheria kwa bhanu bhoha, atolili damu jha ng'ombi ni mene, pamonga ni masi, kutambala kidung'u ni hisopo, ni kubhanyunyisili gombo lyene ni bhanu bhoha.
फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,
20 Kisha ajobhili, “Ejhe ndo damu jha agano ambajho K'yara abhapelili amri kwa muenga”.
युष्मान् अधीश्वरो यं नियमं निरूपितवान् तस्य रुधिरमेतत्।
21 Mu hali j'helaj'hela, anyunyisili damu panani pa lihema ni fenu fyoha fyafyatumibhu kwa huduma jha ukuhani.
तद्वत् स दूष्येऽपि सेवार्थकेषु सर्व्वपात्रेषु च रुधिरं प्रक्षिप्तवान्।
22 Ni kul'engana ni sheria, karibila khela khenu kitakasibhwa ni damu. Bila kujhitisya damu bhujhelepi msamaha.
अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।
23 Henu jhajhele lazima kujha nakala sya fenu fya kumbinguni sharti fisukibhwayi kwa ejhe dhabihu jha bhanyama. Hata nahu, fenu fya kumbinguni fyene filondekeghe kusukibhwa kwa ejhe dhabihu jhajhijhele bora nesu.
अपरं यानि स्वर्गीयवस्तूनां दृष्टान्तास्तेषाम् एतैः पावनम् आवश्यकम् आसीत् किन्तु साक्षात् स्वर्गीयवस्तूनाम् एतेभ्यः श्रेष्ठेै र्बलिदानैः पावनमावश्यकं।
24 Kwani Kristu ajhingilepi mahali patakatifu nesu papabhombiki ni mabhoko, ambajho ndo nakala jha khenu halisi. Badala jhiake ajhingili mbingu jhiene, mahali ambapo henu ajhele, palongolo pa mihu gha K'yara kwandabha jha tete.
यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।
25 Ajhingili lepi kula kwandabha jha kwihomesya sadaka kwa ndabha jha muene mara kwa mara, kama kyaibhomba kuhani mbaha, ambajhe ijhingila mahali patakatifu nesu mwaka baada jha mwaka pamonga ni damu jha bhamana,
यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः,
26 kama ejhu jhajhele bhukweli, basi ngajhijhele lazima kwa muene kutesibhwa mara simehele nesu kuhomela kubhuandelu kwa ulimwengu. Lakini henu ndo mara jhimonga hadi kumwishu bhwa miaka jhajhikifunuili kujibhosya dhambi kwa dhabihu jha muene. (aiōn g165)
कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे। (aiōn g165)
27 Kama kyajhijhele kwa khila munu kufwa mara jhimonga, ni baada jha ejhu jhihida hukumu,
अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,
28 nahu ndo Kristu ni muene ambajhe ahomesibhu mara jhimonga kusibhosya dhambi sya bhamehele, ibetakuhomela mara jha bhubhele, sio kwa kusudila lya kushughulikila dhambi, bali kwa ukombozi kwa bhala bhabhakandendela kwa saburi.
तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।

< Waebrania 9 >