< Waebrania 11 >
1 Henu imani ndo hakika j'haajhe najhu munu bhwakati pailonda khenu fulani kwa bhujasiri.
विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।
2 Ndo hakika jha khenu ambakyo kakona kubhonekana. Kwandabha ejhe bhakhokho bhitu bhathibitiki kwa imani jha bhene.
तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः।
3 Kwa imani tumanyili kujha ulimwengu bhwabhombiki kwa amri jha K'yara, ili kujha khila kyakibhonekana kyatengenesibhu lepi kufwatana ni fenu ambafyo fibhonekeneghe. (aiōn )
अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे। (aiōn )
4 Jhajhele kwa ndabha jha imani kujha Habili ampisili K'yara sadaka jhajhilondeka kuliko kya abhombili Kaini. Jhajhele kwa ndabha ejhe kujha atufibhu kujha ndo jhajhele ni haki. K'yara an'tufisi kwandabha jha zawadi syaaletili. Kwandabha ejhu, Habili bado ijobha, ingabhwa afuili.
विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।
5 Jhajhele kwa imani kujha Enoko atolibhu kunani na abhwene lepi mauti. “Abhonekenelepi, kwandabha K'yara an'tolili” kwa fela jhajobhibhu panani pa muene kujha ampendisi K'yara kabla jha kutolibhwa kunani.
विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्।
6 Bila imani jhibhwesekanalepi kumpendesya K'yara, kwa kujha jhaakumanyisya kwa K'yara lazima akierajhi kujha K'yara itama ni kabhele akabhapela zawadi bhala bhabhakan'kesya.
किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।
7 Jhajhele kwa imani kujha Nuhu, ajhele aonyibhu ni K'yara kuhusiana ni mambo ambagho ghabhonekene lepi, kwa litengu lya ki K'yara atengenisi safina kwandabha jha kujhiokola familia jha muene. Kwa kubhomba naha, abhuhukumuili bhulimwengu ni kujha mrithi bhwa haki ambajho jhihida kup'ete'ela imani.
अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।
8 Jhajhele kwa imani kujha Ibrahimu, bho akutibhu ajhedekili ni kulota mahali ambapo alondekegha kujhamb'el'ela kama bhurithi. Ahomili bila kumanya mahali paloki pa aloteghe.
विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।
9 Jhajhele kwa imani kujha atamili mu nchi jha ahadi kama n'hesya. Atamili mu mahema pamonga ni Isaka ni Yakobo, bharithi bhajhi ni bha ahadi jhelajhela.
विश्वासेन स प्रतिज्ञाते देशे परदेशवत् प्रवसन् तस्याः प्रतिज्ञायाः समानांशिभ्याम् इस्हाका याकूबा च सह दूष्यवास्यभवत्।
10 Ejhe kwandabha ategemeleghe kukabha mji ambabho n'kolo kuubuni ni njengaji ghwa muene ngaajhele K'yara.
यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।
11 Jhajhele kwa imani kujha Ibrahimu, ni Sara muene bhapokili nghofu jha kutonga mimba ingabhwa bhajhele bhaseya nesu kwa ndabha bhambwene K'yara kujha mwaminifu, ambajhe abhaahadili muana n'gosi.
अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत।
12 Henu kabhele kuhoma kwa munu ojhu mmonga ambajhe akaribileghe kufwa bhakahogoleka bhana bhabhabhalangiki lepi. Bhajhele bhamehele kama matondo gha nani na bhamehele kama mbeyu sya n'sanga mu ndema bhwa bahari.
ततो हेतो र्मृतकल्पाद् एकस्मात् जनाद् आकाशीयनक्षत्राणीव गणनातीताः समुद्रतीरस्थसिकता इव चासंख्या लोका उत्पेदिरे।
13 Abho bhoha bhafuili mu imani bila kupokela hadi jhejhioha jhela. Isipokujha, bhakajha bhasibhwene ni kusihegelela kwa patali, bhajhedekili kujha bhajhele bhahesya ni bhap'eta njela panani pa nchi.
एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।
14 Kwa bhala bhabhijobha mambo kama agha bhibheka bayana kujha bhilonda nchi jha bhene.
ये तु जना इत्थं कथयन्ति तैः पैतृकदेशो ऽस्माभिरन्विष्यत इति प्रकाश्यते।
15 Bhukweli, kama ngabhajhele bhifikilila nchi ambajho bhahomili, ngabhajhele ni nafasi jha kukerebhuka.
ते यस्माद् देशात् निर्गतास्तं यद्यस्मरिष्यन् तर्हि परावर्त्तनाय समयम् अलप्स्यन्त।
16 Lakini kama kyajhijhele, bhinoghela nchi jhajhijhele kinofu, ambajho ndo jha kumbinguni. Henu K'yara ibhonalepi soni kukutibhwa K'yara ghwa bhene, kwa kujha bhatayarisi mji kwandabha jha bhene.
किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।
17 Jhajhele kwa imani kujha Ibrahimu baada jha kujaribibhwa, ambosili Isaka. Ndo muene ambajhe ajhijhopelili kwa kuhobhokela ahadi, ambosili mwana munu ghwa pekee,
अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज,
18 ambajhee panani pa muene jhajobhibhu, “Kuhoma kwa Isaka uzao bhwa bhebhe wibetakutibhwa.”
वस्तुत इस्हाकि तव वंशो विख्यास्यत इति वाग् यमधि कथिता तम् अद्वितीयं पुत्रं प्रतिज्ञाप्राप्तः स उत्ससर्ज।
19 Ibrahimu amanyili kujha K'yara ajhele ni bhuwesu bhwa kumfufula Isaka kuhoma kwa bhafu ni kulongela kwa lugha jha maumbo, an'njambelili.
यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।
20 Jhajhele kwa imani ni kujha Isaka ambariki Yakobo ni Esau kuhusu mambo ghaghihida.
अपरम् इस्हाक् विश्वासेन याकूब् एषावे च भाविविषयानध्याशिषं ददौ।
21 Jhajhele kwa imani tu Yakobo bhoajhele mu hali jha kufwa, ambariki khila mmonga ghwa bhana bha Yusufu. Yakobo aabuduili, ajheghemili panani pa ndonga jha muene.
अपरं याकूब् मरणकाले विश्वासेन यूषफः पुत्रयोरेकैकस्मै जनायाशिषं ददौ यष्ट्या अग्रभागे समालम्ब्य प्रणनाम च।
22 Jhajhele kwa imani kujha Yusufu bhwakati bhwa muene bhwa mwishu bhoakaribili, ajobhili juu jha kubhoka kwa bhana bha Israeli Misri ni kubhalaghisya kutola pamonga ni mifupa ghya muene.
अपरं यूषफ् चरमकाले विश्वासेनेस्रायेल्वंशीयानां मिसरदेशाद् बहिर्गमनस्य वाचं जगाद निजास्थीनि चाधि समादिदेश।
23 Jjhajhele kwa imani kujha Musa, bho ahogoliki, afighibhu kwa miesi midatu ni bhazazi bha muene kwa ndabha bhambwene kujha ndo muana n'debe jha ajhele n'nofu, na bhatishiki lepi ni amri jha mfalme.
नवजातो मूसाश्च विश्वासात् त्राीन् मासान् स्वपितृभ्याम् अगोप्यत यतस्तौ स्वशिशुं परमसुन्दरं दृष्टवन्तौ राजाज्ञाञ्च न शङ्कितवन्तौ।
24 Jhajhele kwa imani kujha Musa paibeta kujha munu mzima, abelili kukutibhwa muana ghwa mwali Farao.
अपरं वयःप्राप्तो मूसा विश्वासात् फिरौणो दौहित्र इति नाम नाङ्गीचकार।
25 Badala jhiake, ahaguili kushiriki malombosi pamonga ni bhanu bha K'yara badala jha kuhobhokela anasa sya dhambi lukhombi.
यतः स क्षणिकात् पापजसुखभोगाद् ईश्वरस्य प्रजाभिः सार्द्धं दुःखभोगं वव्रे।
26 Afikilileghe soni jha kun'kesya Kristu kujha ndo utajiri mbaha kuliko hazina sya Misri kwa ndabha akasisi mihu gha muene mu zawadi sya wakati bhwa muene bhwawihida.
तथा मिसरदेशीयनिधिभ्यः ख्रीष्टनिमित्तां निन्दां महतीं सम्पत्तिं मेने यतो हेतोः स पुरस्कारदानम् अपैक्षत।
27 Jhajhele kwa imani kujha Musa abhokili Misri. Atililepi ligoga lya mfalme, kwa kujha asindemela kwa kulanga kwa jhaabhonekeneghe lepi.
अपरं स विश्वासेन राज्ञः क्रोधात् न भीत्वा मिसरदेशं परितत्याज, यतस्तेनादृश्यं वीक्षमाणेनेव धैर्य्यम् आलम्बि।
28 Jhajhele kwa imani kujha ajhikamuili pasaka ni kunyunyizila damu, illi kwamba wiharibiajhi bhwa jhaahogoliki bhwa kubhuandu asibhuasi kubhakamula bhahogolanu bhakubhuandu bha kigosi bha Israeli.
अपरं प्रथमजातानां हन्ता यत् स्वीयलोकान् न स्पृशेत् तदर्थं स विश्वासेन निस्तारपर्व्वीयबलिच्छेदनं रुधिरसेचनञ्चानुष्ठितावान्।
29 Jhajhele kwa imani kujha bhibetakulobhoka mu bahari jha shamu kama pandema. Bho bhamisri bhikitanga kulobhoka, bhajhibhisibhu.
अपरं ते विश्वासात् स्थलेनेव सूफ्सागरेण जग्मुः किन्तु मिस्रीयलोकास्तत् कर्त्तुम् उपक्रम्य तोयेषु ममज्जुः।
30 Jhajhele kwa imani kujha lubhomba lwa Yeriko bhwabinili pasi, baada jha kubhusyongoka kwa magono saba.
अपरञ्च विश्वासात् तैः सप्ताहं यावद् यिरीहोः प्राचीरस्य प्रदक्षिणे कृते तत् निपपात।
31 Jhajhele kwa imani kujha Rahabu kahaba jhola ajhangamililepi pamonga ni bhala ambabho bhajhelepi bhatiifu, kwandabha ajhele abhapokili bhapelelezi ni kubhabheka panofu.
विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।
32 Na nijobhayi kiki nesu? Ndabha muda bhwitosya lepi kupanga gha Gideoni, Barak, Samsoni, Yeftha, Daudi, Samweli ni sya manabii,
अधिकं किं कथयिष्यामि? गिदियोनो बारकः शिम्शोनो यिप्तहो दायूद् शिमूयेलो भविष्यद्वादिनश्चैतेषां वृत्तान्तकथनाय मम समयाभावो भविष्यति।
33 ambabho kup'et'ela imani bhasitobhisi falme, bhabhombi haki, na bhajhambelili ahadi. Bhafidendili misingi ghya simba,
विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो
34 bhasimisi nghofu sya muoto, bhajhepili ncha jha bhupanga bhaponyesibhu kuhoma mu matamu, bhajhele mashujaa mu ngondo, na bhasababisi majeshi mahesya kukhambela.
वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।
35 Bhadala bhajhambelili bhafu bhabhene kwa njela jha bhufufuo. Bhamana bhatesibhu, bila kujhendekela kulekibhwa huru ili kwamba bhabhwesiajhi kukabha bhuzoefu nesu.
योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।
36 Bhamana bhatesibhu kwa kujimulibhwa ni kutobhibhwa, naam, hata bhamana kufungibhwa ni kusopibhwa mu magereza.
अपरे तिरस्कारैः कशाभि र्बन्धनैः कारया च परीक्षिताः।
37 Bhatumalibhu maganga. Bhadumulibhu fipandi kwa misumenu. Bhakhomibhu kwa bhupanga. Bhalotili kwa ngosi sya likondoo ni ngosi sya mene bhajhele bhahitaji, bhajhendelili mu maumifu ni kukhetibhwa mabhibhi
बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्।
38 (ambagho ulimwengu ulondekeghelepi kujha naghu), bhalolod'ek'eghe mu nyika, fidonda, mu mapango ni mumal'ende gha bhud'opi.
संसारो येषाम् अयोग्यस्ते निर्जनस्थानेषु पर्व्वतेषु गह्वरेषु पृथिव्याश्छिद्रेषु च पर्य्यटन्।
39 Ingabhwa bhanu bhoha abha bhajhedekelibhu ni K'yara kwandabha jha imani jha bhene, bhajhamb'elili lepi kya bhaahidibhu.
एतैः सर्व्वै र्विश्वासात् प्रमाणं प्रापि किन्तु प्रतिज्ञायाः फलं न प्रापि।
40 K'yara alongolili kutup'ela khenu kya kuj'hele bora, ili kwamba bila tete ngabhabhwesilepi kukamilisibhwa.
यतस्ते यथास्मान् विना सिद्धा न भवेयुस्तथैवेश्वरेणास्माकं कृते श्रेष्ठतरं किमपि निर्दिदिशे।